Categories
Shankara Stothrani Meaning

லக்ஷ்மிந்ருசிம்ம பஞ்சரத்னம் பொருளுரை; Lakshmi nrusimha stothram meaning

லக்ஷ்மிந்ருசிம்ம பஞ்சரத்னம் பொருளுரை; Lakshmi nrusimha stothram meaning

Script will be added soon

त्वत्प्रभुजीवप्रियमिच्छसि चेन्नरहरिपूजां कुरु सततं

प्रतिबिम्बालंकृतिधृतिकुशलो बिम्बालंकृतिमातनुते ।

चेतोभृङ्ग भ्रमसि वृथा भवमरुभूमौ विरसायां

भज भज लक्ष्मीनरसिंहानघपदसरसिजमकरन्दम् ॥ १॥

 

शुक्त्तौ रजतप्रतिभा जाता कटकाद्यर्थसमर्था चेत्

दुखमयी ते संसृतिरेषा निर्वृतिदाने निपुणा स्यात् ।

चेतोभृङ्ग भ्रमसि वृथा भवमरुभूमौ विरसायां

भज भज लक्ष्मीनरसिंहानघपदसरसिजमकरन्दम् ॥ २॥

 

आकृतिसाम्याच्छाल्मलिकुसुमे स्थलनलिनत्वभ्रममकरोः

गन्धरसाविह किमु विद्येते विफलं भ्राम्यसि भृशविरसेस्मिन् ।

चेतोभृङ्ग भ्रमसि वृथा भवमरुभूमौ विरसायां

भज भज लक्ष्मीनरसिंहानघपदसरसिजमकरन्दम् ॥ ३॥

 

स्रक्चन्दनवनितादीन्विषयान्सुखदान्मत्वा तत्र विहरसे

गन्धफलीसदृशा ननु तेमी भोगानन्तरदुःखकृतः स्युः ।

चेतोभृङ्ग भ्रमसि वृथा भवमरुभूमौ विरसायां

भज भज लक्ष्मीनरसिंहानघपदसरसिजमकरन्दम् ॥ ४॥

 

तव हितमेकं वचनं वक्ष्ये शृणु सुखकामो यदि सततं

स्वप्ने दृष्टं सकलं हि मृषा जाग्रति च स्मर तद्वदिति।

चेतोभृङ्ग भ्रमसि वृथा भवमरुभूमौ विरसायां

भज भज लक्ष्मीनरसिंहानघपदसरसिजमकरन्दम् ॥ ५॥

Series Navigation<< ஷட்பதீ ஸ்தோத்ரம் 5, 6, 7 ஸ்லோகங்கள் பொருளுரை; Shadpadee stothram slokams 5, 6, 7 meaningஹனுமத் பஞ்சரத்னம் 1, 2 ஸ்லோகங்கள் பொருளுரை; hanumath pancharathna stothram meaning for slokams 1 and 2 >>

8 replies on “லக்ஷ்மிந்ருசிம்ம பஞ்சரத்னம் பொருளுரை; Lakshmi nrusimha stothram meaning”

Happy to hear your explanation of not that well known slokams. Always waiting to hear new things from you. May Lord Lakshminrusimha bless you and family.

namaskaram.if you can post Sri Lakshmi Narasimha Pancharatnam in tamil pdf format.thanks

Namaskaram Mama Blessed to hear this Slokam on this auspicious day Mahaperiyava Saranam

வாழ்கை தத்துவத்தை மிக சுலபமாக மனதுக்கு அமைதி ஏற்படும்படியாக அமைந்த ஸ்லோகம்
கணபதி சார் அவர்களுக்கு நன்றிகள்
குரு மூர்தே த்வாம் நமாமி காமாக்ஷி
அம்பாள் துணை

Leave a Reply

This site uses Akismet to reduce spam. Learn how your comment data is processed.