Categories
Ramayana sargam meaning

யுத்த காண்டம் 74வது ஸர்கத்தின் பொருளுரை – ஹனுமார் ஓஷதி பர்வதத்தை கொண்டு வந்தார்


யுத்த காண்டம் 74வது ஸர்கத்தின் பொருளுரை – ஹனுமார் ஓஷதி பர்வதத்தை கொண்டு வந்தார்; 23 minutes audio in tamizh giving the meaning of 74th sargam yuddha kandam – oshadhiparvathaanayanam

श्रीमद्रामायणे युद्धकाण्डे ओषधिपर्वतानायनं इति चतुस्सप्ततितमः सर्गः

तयोस्तदा सादितयो रणाग्रे मुमोह सैन्यं हरिपुङ्गवानाम् ।
सुग्रीवनीलाङ्गदजाम्बवन्तो न चापि किञ्चित् प्रतिपेदिरे ते ।। ६.७४.१ ।।

ततो विषण्णं समवेक्ष्य सैन्यं विभीषणो बुद्धिमतां वरिष्ठः ।
उवाच शाखामृगराजवीरानाश्वासयन्नप्रतिमैर्वचोभिः ।। ६.७४.२ ।।

मा भैष्ट नास्त्यत्र विषादकालो यदार्यपुत्रौ ह्यवशौ विषण्णौ ।
स्वयम्भुवो वाक्यमथोद्वहन्तौ यत् सादिताविन्द्रजिदस्त्रजालैः ।। ६.७४.३ ।।

तस्मै तु दत्तं परमास्त्रमेतत् स्वयम्भुवा ब्राह्मममोघवेगम् ।
तन्मानयन्तौ युधि राजपुत्रौ निपातितौ को ऽत्र विषादकालः ।। ६.७४.४ ।।

ब्राह्ममस्त्रं ततो धीमान् मानयित्वा तु मारुतिः ।
विभीषणवचः श्रुत्वा हनुमांस्तमथाब्रवीत् ।। ६.७४.५ ।।

एतस्मिन्निहते सैन्ये वानराणां तरस्विनाम् ।
यो यो धारयते प्राणांस्तन्तमाश्वासयावहै ।। ६.७४.६ ।।

तावुभौ युगपद्वीरौ हनुमद्राक्षसोत्तमौ ।
उल्काहस्तौ तदा रात्रौ रणशीर्षे विचेरतुः ।। ६.७४.७ ।।

भिन्नलाङ्गूलहस्तोरुपादाङ्गुलिशिरोधरैः ।
स्रवद्भिः क्षतजं गात्रैः प्रस्रवद्भिस्ततस्ततः ।। ६.७४.८ ।।

पतितैः पर्वताकारैर्वानरैरभिसङ्कुलाम् ।
शस्त्रैश्च पतितैर्दीप्तैर्ददृशाते वसुन्धराम् ।। ६.७४.९ ।।

सुग्रीवमङ्गदं नीलं शरभं गन्धमादनम् ।
गवाक्षं च सुषेणं च वेगदर्शिनमाहुकम् ।। ६.७४.१० ।।

मैन्दं नलं ज्योतिमुखं द्विविदं पनसं तथा ।
एतांश्चान्यांस्ततो वीरौ ददृशाते हतान् रणे ।। ६.७४.११ ।।

सप्तषष्टिर्हताः कोट्यो वानराणां तरस्विनाम् ।
अह्नः पञ्चमशेषेणः वल्लभेन स्वयम्भुवः ।। ६.७४.१२ ।।

सागरौघनिभं भीमं दृष्ट्वा बाणार्दितं बलम् ।
मार्गते जाम्बवन्तं स हनुमान् सविभीषणः ।। ६.७४.१३ ।।

स्वभावजरया युक्तं वृद्धं शरशतैश्चितम् ।
प्रजापतिसुतं वीरं शाम्यन्तमिव पावकम् ।। ६.७४.१४ ।।

दृष्ट्वा तमुपसङ्गम्य पौलस्त्यो वाक्यमब्रवीत् ।
कच्चिदार्य शरैस्तीक्ष्णैः प्राणा न ध्वंसितास्तव ।। ६.७४.१५ ।।

विभीषणवचः श्रुत्वा जाम्बवानृक्षपुङ्गवः ।
कृच्छ्रादभ्युद्गिरन् वाक्यमिदं वचनमब्रवीत् ।। ६.७४.१६ ।।

नैर्ऋतेन्द्र महावीर्य स्वरेण त्वा ऽभिलक्षये ।
पीड्यमानः शितैर्बाणैर्न त्वां पश्यामि चक्षुषा ।। ६.७४.१७ ।।

अञ्जना सुप्रजा येन मातरिश्वा च नैर्ऽत ।
हनुमान् वानरश्रेष्ठः प्राणान् धारयते क्वचित् ।। ६.७४.१८ ।।

श्रुत्वा जाम्बवतो वाक्यमुवाचेदं विभीषणः ।
आर्यपुत्रावतिक्रम्य कस्मात् पृच्छसि मारुतिम् ।। ६.७४.१९ ।।

नैव राजनि सुग्रीवे नाङ्गदे नापि राघवे ।
आर्य सन्दर्शितः स्नेहो यथा वायुसुते परः ।। ६.७४.२० ।।

विभीषणवचः श्रुत्वा जाम्बवान् वाक्यमब्रवीत् ।
शृणु नैर्ऋतशार्दूल यस्मात् पृच्छामि मारुतिम् ।। ६.७४.२१ ।।

तस्मिन् जीवति वीरे तु हतमप्यहतं बलम् ।
हनुमत्युज्झितप्राणे जीवन्तो ऽपि वयं हताः ।। ६.७४.२२ ।।

धरते मारुतिस्तात मारुतप्रतिमो यदि ।
वैश्वानरसमो वीर्ये जीविताशा ततो भवेत् ।। ६.७४.२३ ।।

ततो वृद्धमुपागम्य नियमेनाभ्यवादयत् ।
गृह्य जाम्बवतः पादौ हनुमान् मारुतात्मजः ।। ६.७४.२४ ।।

श्रुत्वा हनुमतो वाक्यं तथापि व्यथितेन्द्रियः ।
पुनर्जातमिवात्मानं मन्यते स्मर्क्षपुङ्गवः ।। ६.७४.२५ ।।

ततो ऽब्रवीन्महातेजा हनुमन्तं स जाम्बवान् ।। ६.७४.२६ ।।

आगच्छ हरिशार्दूल वानरांस्त्रातुमर्हसि ।
नान्यो विक्रमपर्याप्तस्त्वमेषां परमः सखा ।। ६.७४.२७ ।।

त्वत्पराक्रमकालो ऽयं नान्यं पश्यामि कञ्चन ।
ऋक्षवानरवीराणामनीकानि प्रहर्षय ।
विशल्यौ कुरु चाप्येतौ सादितौ रामलक्ष्मणौ ।। ६.७४.२८ ।।

गत्वा परममध्वानमुपर्युपरि सागरम् ।
हिमवन्तं नगश्रेष्ठं हनुमन् गन्तुमर्हसि ।। ६.७४.२९ ।।

ततः काञ्चनमत्युच्चमृषभं पर्वतोत्तमम् ।
कैलासशिखरं चापि द्रक्ष्यस्यरिनिषूदन ।। ६.७४.३० ।।

तयोः शिखरयोर्मध्ये प्रदीप्तमतुलप्रभम् ।
सर्वौषधियुतं वीर द्रक्ष्यस्योषधिपर्वतम् ।। ६.७४.३१ ।।

तस्य वानरशार्दूल चतस्रो मूर्ध्निसम्भवाः ।
द्रक्ष्यस्योषधयो दीप्ता दीपयन्त्यो दिशो दश ।। ६.७४.३२ ।।

मृतसञ्जीवनीं चैव विशल्यकरणीमपि ।
सावर्ण्यकरणीं चैव सन्धानकरणीं तथा ।। ६.७४.३३ ।।

ताः सर्वा हनुमन् गृह्य क्षिप्रमागन्तुमर्हसि ।
आश्वासय हरीन् प्राणैर्योज्य गन्धवहात्मज ।। ६.७४.३४ ।।

श्रुत्वा जाम्बवतो वाक्यं हनुमान् हरिपुङ्गवः ।
आपूर्यत बलोद्धर्षैस्तोयवेगैरिवार्णवः ।। ६.७४.३५ ।।

स पर्वततटाग्रस्थः पीडयन् पर्वतोत्तमम् ।
हनुमान् दृश्यते वीरो द्वितीय इव पर्वतः ।। ६.७४.३६ ।।

हरिपादविनिर्भग्नो निषसाद स पर्वतः ।
न शशाक तदा ऽ ऽत्मानं सोढुं भृशनिपीडितः ।। ६.७४.३७ ।।

तस्य पेतुर्नगा भूमौ हरिवेगाच्च जज्वलुः ।
शृङ्गाणि च व्यशीर्यन्त पीडितस्य हनूमता ।। ६.७४.३८ ।।

तस्मिन् सम्पीड्यमाने तु भग्नद्रुमाशिलातले ।
न शेकुर्वानराः स्थातुं घूर्णमाने नगोत्तमे ।। ६.७४.३९ ।।

सा घूर्णितमहाद्वारा प्रभग्नगृहगोपुरा ।
लङ्का त्रासाकुला रात्रौ प्रवृत्तेवाभवत्तदा ।। ६.७४.४० ।।

पृथिवीधरसङ्काशो विपीड्य धरणीधरम् ।
पृथिवीं क्षोभयामास सार्णवां मारुतत्मजः ।। ६.७४.४१ ।।

आरुरोह तदा तस्माद्धरिर्मलयपर्वतम् ।
मेरुमन्दरसङ्काशं नानाप्रस्रवणाकुलम् ।। ६.७४.४२ ।।

नानाद्रुमलताकीर्णं विकासिकमलोत्पलम् ।
सेवितं देवगन्धर्वैः षष्टियोजनमुच्छ्रितम् ।। ६.७४.४३ ।।

विद्याधरैर्मुनिगणैरप्सरोभिर्निषेवितम् ।
नानामृगगणाकीर्णं बहुकन्दरशोभितम् ।। ६.७४.४४ ।।

सर्वानाकुलयंस्तत्र यक्षगन्धर्वकिन्नरान् ।
हनुमान् मेघसङ्काशो ववृधे मारुतात्मजः ।। ६.७४.४५ ।।

पद्भ्यां तु शैलमापीड्य वडवामुखवन्मुखम् ।
विवृत्योग्रं ननादोच्चैस्त्रासयन्निव राक्षसान् ।। ६.७४.४६ ।।

तस्य नानद्यमानस्य श्रुत्वा निनदमद्भुतम् ।
लङ्कास्था राक्षसाः सर्वे न शेकुः स्पन्दितुं भयात् ।। ६.७४.४७ ।।

नमस्कृत्वा ऽथ रामाय मारुतिर्भीमविक्रमः ।
राघवार्थे परं कर्म समीहतपरन्तपः ।। ६.७४.४८ ।।

स पुच्छमुद्यम्य भुजङ्गकल्पं विनम्य पृष्ठं श्रवणे निकुञ्ज्य ।
विवृत्य वक्त्रं वडवामुखाभमापुप्लुवे व्योमनि चण्डवेगः ।। ६.७४.४९ ।।

स वृक्षषण्डांस्तरसा जहार शैलान् शिलाः प्राकृतवानरांश्च ।
बाहूरुवेगोद्धतसम्प्रणुन्नास्ते क्षीणवेगाः सलिले निपेतुः ।। ६.७४.५० ।।

स तौ प्रसार्योरगभोगकल्पौ भूजौ भुजङ्गारिनिकाशवीर्यः ।
जगाम मेरुं नगराजमग्र्यं दिशः प्रकर्षन्निव वायुसूनुः ।। ६.७४.५१ ।।

स सागरं घूर्णितवीचिमालं तदा भृशं भ्रामितसर्वसत्त्वम् ।
समीक्षमाणः सहसा जगाम चक्रं यथा विष्णुकराग्रमुक्तम् ।। ६.७४.५२ ।।

स पर्वतान् वृक्षगणान् सरांसि नदीस्तटाकानि पुरोत्तमानि ।
स्फीतान् जनान्तानपि सम्प्रवीक्ष्य जगाम वेगात् पितृतुल्यवेगः ।। ६.७४.५३ ।।

आदित्यपथमाश्रित्य जगाम स गतक्लमः ।
हनुमांस्त्वरितो वीरः पितृतुल्यपराक्रमः ।। ६.७४.५४ ।।

जवेन महता युक्तो मारुतिर्मारुतो यथा ।
जगाम हरिशार्दूलो दिशः शब्देन पूरयन् ।। ६.७४.५५ ।।

स्मरन् जाम्बवतो वाक्यं मारुतिर्वातरंहसा ।
ददर्श सहसा चापि हिमवन्तं महाकपिः ।। ६.७४.५६ ।।

नानाप्रस्रवणोपेतं बहुकन्दरनिर्झरम् ।
श्वेताभ्रचयसङ्काशैः शिखरैश्चारुदर्शनैः ।
शोभितं विविधैर्वृक्षैरगमत् पर्वतोत्तमम् ।। ६.७४.५७ ।।

स तं समासाद्य महानगेन्द्रमतिप्रवृद्धोत्तमघोरशृङ्गम् ।
ददर्श पुण्यानि महाश्रमाणि सुरर्षिसङ्घोत्तमसेवितानि ।। ६.७४.५८ ।।

स ब्रह्मकोशं रजतालयं च शक्रालयं रुद्रशरप्रमोक्षम् ।
हयाननं ब्रह्मशिरश्च दीप्तं ददर्श वैवस्वतकिङ्करांश्च ।। ६.७४.५९ ।।

वज्रालयं वैश्रवणालयं च सूर्यप्रभं सूर्यनिबन्धनं च ।
ब्रह्मासनं शङ्करकार्मुकं च ददर्श नाभिं च वसुन्धरायाः ।। ६.७४.६० ।।

कैलासमग्र्यं हिमवच्छिलां च तथर्षभं काञ्चनशैलमग्र्यम् ।
सन्दीप्तसर्वौषधिसम्प्रदीप्तं ददर्श सर्वौषधिपर्वतेन्द्रम् ।। ६.७४.६१ ।।

स तं समीक्ष्यानलरश्मिदीप्तं विसिष्मिये वासवदूतसूनुः ।
आवृत्य तं चौषधिपर्वतेन्द्रं तत्रौषधीनां विचयञ्चकार ।। ६.७४.६२ ।।

स योजनसहस्राणि समतीत्य महाकपिः ।
दिव्यौषधिधरं शैलं व्यचरन्मारुतात्मजः ।। ६.७४.६३ ।।

महौषध्यस्ततः सर्वास्तस्मिन् पर्वतसत्तमे ।
विज्ञायार्थिनमायान्तं ततो जग्मुरदर्शनम् ।। ६.७४.६४ ।।

स ता महात्मा हनुमानपश्यन् चुकोप कोपाच्च भृशं ननाद ।
अमृष्यमाणो ऽग्निनिकाशचक्षुर्महीधरेन्द्रं तमुवाच वाक्यम् ।। ६.७४.६५ ।।

किमेतदेवं सुविनिश्चितं ते यद्राघवे नासि कृतानुकम्पः ।
पश्याद्य मद्बाहुबलाभिभूतो विकीर्णमात्मानमथो नगेन्द्र ।। ६.७४.६६ ।।

स तस्य शृङ्गं सनगं सनागं सकाञ्चनं धातुसहस्रजुष्टम् ।
विकीर्णकूटज्वलिताग्रसानुं प्रगृह्य वेगात् सहसोन्ममाथ ।। ६.७४.६७ ।।

स तं समुत्पाट्य खमुत्पपात वित्रास्य लोकान् ससुरासुरेन्द्रान् ।
संस्तूयमानः खचरैरनेकैर्जगाम वैगाद् गरुडोग्रवेगः ।। ६.७४.६८ ।।

स भास्कराध्वानमनुप्रपन्नस्तं भास्कराभं शिखरं प्रगृह्य ।
बभौ तदा भास्करसन्निकाशो रवेः समीपे प्रतिभास्कराभः ।। ६.७४.६९ ।।

स तेन शैलेन भृशं रराज शैलोपमो गन्धवहात्मजस्तु ।
सहस्रधारेण सपावकेन चक्रेण खे विष्णुरिवार्पितेन ।। ६.७४.७० ।।

तं वानराः प्रेक्ष्य विनेदुरुच्चैः स तानपि प्रेक्ष्य मुदा ननाद ।
तेषां समुद्घुष्टरवं निशम्य लङ्कालया भीमतरं विनेदुः ।। ६.७४.७१ ।।

ततो महात्मा निपपात तस्मिन् शैलोत्तमे वानरसैन्यमध्ये ।
हर्युत्तमेभ्यः शिरसा ऽभिवाद्य विभीषणं तत्र स सस्वजे च ।। ६.७४.७२ ।।

तावप्युभौ मानुषराजपुत्रौ तं गन्धमाघ्राय महौषधीनाम् ।
बभूवतुस्तत्र तदा विशल्यावुत्तस्थुरन्ये च हरिप्रवीराः ।। ६.७४.७३ ।।

सर्वे विशल्या विरुजः क्षणेन हरिप्रवीरा निहताश्च ये स्युः ।
गन्धेन तासां प्रवरौषधीनां सुप्ता निशान्तेष्विव सम्प्रबुद्धाः ।। ६.७४.७४ ।।

यदाप्रभृति लङ्कायां युद्ध्यन्ते कपिराक्षसाः ।
तदाप्रभृति मानार्थमाज्ञया रावणस्य च ।। ६.७४.७५ ।।

ये हन्यन्ते रणे तत्र राक्षसाः कपिकुञ्जरैः ।
हता हतास्तु क्षिप्यन्ते सर्व एव तु सागरे ।। ६.७४.७६ ।।

ततो हरिर्गन्धवहात्मजस्तु तमोषधीशैलमुदग्रवीर्यः ।
निनाय वेगाद्धिमवन्तमेव पुनश्च रामेण समाजगाम ।। ६.७४.७७ ।।

ॐ तत्सदिति श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे ओषधिपर्वतानायनं इति चतुस्सप्ततितमः सर्गः ।। ७४ ।।

One reply on “யுத்த காண்டம் 74வது ஸர்கத்தின் பொருளுரை – ஹனுமார் ஓஷதி பர்வதத்தை கொண்டு வந்தார்”

ஹனுமாருடைய ப்ரபாவத்தை எப்பொழுது வேண்டுமானாலும் கேட்டுக்கொண்டே இருக்கலாம்! ஓஷதிபர்வதானயனம் விளக்கம் அத்தனை ஆனந்தமாக இருந்தது. 👌🙏🌸

யாராலும் செய்ய முடியாத அஸாத்ய காரியத்தை எல்லாம் சாதித்த ஆஞ்சநேயரின் ப்ரபாவத்தை காட்டும் சுந்தரகாண்டம் அத்தனை ஆச்சர்யமானது என்றால், ஸஞ்சீவி பர்வதத்தை வாயுவேகம் மனோவேகமாக அனாயாஸமாக தூக்கிக்கொண்டு வந்து, எல்லோருடைய பிராணனையும் காப்பாற்றியது இன்னொரு ஆச்சர்யம். அவருடைய மகிமையை, அஜாட்யத்தை அற்புதமாக விளக்குகிறது.

“தாம் செய்வதெல்லாம் ராமர் போட்ட பிச்சையே! ஸீதாதேவியின் அநுக்ரஹ லேசமே!” என்று ஆஞ்ஜநேயர் நினைத்தால்தான் இத்தனையும் சாதிக்க முடிந்தது. ரொம்ப உசத்தி என்னவென்றால் எல்லா காரியங்களும் சுயநலமே இல்லாமல் பண்ணினார். Selfless serviceற்கு உருவமாயிருந்தவர் ஆஞ்ஜநேய ஸ்வாமி! 🙏🌸

மஹாபெரியவா ஆஞ்சநேயரின் அஜாட்யத்தை விஸ்தாரமாக விளக்கிக் கொண்டு போவார். “‘அஜாட்யம்’- ஜடமாயில்லாமலிருப்பது. புத்தி மந்தித்து, சுருசுருப்பில்லாமல், உத்ஸாஹமில்லாமல் சோம்பேறியாக மசமசவென்று இருப்பது ‘ஜடம்’. ‘ஜட’த்திலிருந்து வருவது ‘ஜாட்யம்’. எப்போதும் உத்ஸாஹமாக, சுரு சுரு விரு விரு என்று அஜாட்ய ஸ்வரூபமாக இருந்தவர் ஹனுமார். ஆஞ்ஜநேய ஸ்வாமியின் அஜாட்யம், அவருக்கு வந்த விக்னம் — இந்த இரண்டு மாதிரியுமே எங்கேயும் பார்க்க முடியாது! அத்தனை விக்னத்தையும் தவிடு பொடியாக்கிய அஜாட்யம் அவருடையது! ஸுரஸை இவரை முழுங்கப் பெரிசாக வாயைத் திறந்தால், இவர் கொசு மாத்ரமாகி வாய்க்குள் புகுந்து காதால் வெளியே வந்துவிடுகிறார்! அவளை அவர் சண்டை போட்டு வதைக்க முடியும். “ஆனாலும் அத்தனை நாழி ஸ்வாமி கார்யம் ‘டிலே’ ஆகலாமா?” என்று கார்யத்தில் அத்தனை கண்ணாக இருப்பதும் அஜாட்யந்தான். அதற்கு எவ்வளவோ presence of mind வேண்டும் — அறிவு பளிச்சென்று விழிப்பு நிலையில் இருக்கும் அஜாட்யம்!”🙏🌸

இங்கேயும் அவர் பண்ணிய கார்யம் எல்லாம் விறுவிறு சுறுசுறு தான். ஔஷதிகள் எல்லாம் தன்னை மறைத்துக் கொண்டவுடன் மலையையே பெயர்த்துக் கொண்டு வந்தார். இங்கேயும் அவருடைய presence of mind வெளிப்படுகிறது – அஜாட்யம் !

மஹாபெரியவா, “லோகம் போகிற போக்கில் அஜாட்யம் தான் அத்யாவச்யத் தேவை! நம்மைச் சுறுசுறுப்பாக்குகிற அஜாட்ய அநுக்ரஹத்திற்கு ப்ரார்த்திக்க வேண்டும்! இதைத்தான் ஆஞ்ஜநேய ஸ்வாமி யதேஷ்டமாக வர்ஷிக்கவேண்டும்” என்கிறார்.🙏🌸

Leave a Reply

This site uses Akismet to reduce spam. Learn how your comment data is processed.