Sri Rama Jananam – slokams from Valmiki Ramayana – text and audio in mp3

ततश्च द्वादशे मासे चैत्रे नावमिके तिथौ।।1.18.8।। नक्षत्रेऽदितिदैवत्ये स्वोच्चसंस्थेषु पञ्चसु। ग्रहेषु कर्कटे लग्ने वाक्पताविन्दुना सह।।1.18.9।। प्रोद्यमाने जगन्नाथं सर्वलोकनमस्कृतम्। कौसल्याऽजनयद्रामं सर्वलक्षणसंयुतम्।।1.18.10।। विष्णोरर्धं महाभागं पुत्रमैक्ष्वाकुवर्धनम्। कौसल्या शुशुभे तेन पुत्रेणामिततेजसा।।1.18.11।। यथा वरेण देवानामदितिर्वज्रपाणिना। भरतो नाम कैकेय्यां जज्ञे सत्यपराक्रम:।।1.18.12।। साक्षाद्विष्णोश्चतुर्भाग: सर्वैस्समुदितो गुणै:। अथ लक्ष्मणशत्रुघ्नौ सुमित्राऽजनयत्सुतौ।।1.18.13।। वीरौ सर्वास्त्रकुशलौ विष्णोरर्धसमन्वितौ। पुष्ये जातस्तु भरत: मीनलग्ने प्रसन्नधी:।।1.18.14।। सार्पे जातौ च सौमित्री कुलीरेऽभ्युदिते रवौ। राज्ञ: … Continue reading Sri Rama Jananam – slokams from Valmiki Ramayana – text and audio in mp3