Categories
Narayaneeyam

நாராயணீயம் முதல் தசகம் ஒலிப்பதிவு; Narayaneeyam 1st Dashakam audio mp3


நாராயணீயம் முதல் தசகம் ஒலிப்பதிவு; Narayaneeyam 1st Dashakam audio mp3

Have given the 1st dashakam lyrics below, the way Govinda Damodara Swamigal splits while chanting. I have also attempted to chant that way in the recording above.

श्रीमन्नारायणीये प्रथमं दशकम्

सान्द्रानन्दावबोधात्मकं, अनुपमितं, कालदेशावधिभ्यां,

निर्मुक्तं नित्यमुक्तं, निगमशतसहस्रेण, निर्भास्यमानम् ।

अस्पष्टं, दृष्टमात्रे पुन:, उरुपुरुषार्थात्मकं, ब्रह्म तत्वं,

तत्तावत्, भाति साक्षात्, गुरुपवनपुरे, हन्त, भाग्यं जनानाम् ॥ १ ॥

 

एवंदुर्लभ्यवस्तुन्यपि, सुलभतया, हस्तलब्धे यदन्यत्,

तन्वा, वाचा धिया वा, भजति बत जन:, क्षुद्रतैव स्फुटेयम् ।

एते तावद्वयं तु, स्थिरतरमनसा, विश्वपीडापहत्यै,

निश्शेषात्मानमेनं, गुरुपवनपुराधीशमेव, आश्रयाम: ॥ २ ॥

 

सत्त्वं यत्तत् पराभ्यां, अपरिकलनतो, निर्मलं, तेन तावत्,

भूतै:, भूतेन्द्रियै:, ते वपुरिति, बहुश:, श्रूयते व्यासवाक्यम् ।

तत्, स्वच्छ्त्वात्, यत्, अच्छादित, परसुख,चिद्गर्भनिर्भासरूपं,

तस्मिन्, धन्या: रमन्ते, श्रुतिमतिमधुरे, सुग्रहे, विग्रहे ते ॥ ३ ॥

 

निष्कम्पे, नित्यपूर्णे, निरवधिपरमानन्दपीयूषरूपे,

निर्लीनानेक,मुक्तावलिसुभगतमे, निर्मलब्रह्मसिन्धौ ।

कल्लोलोल्लासतुल्यं, खलु विमलतरं, सत्त्वमाहुस्तदात्मा,

कस्मात्, नो निष्कलस्त्वं, सकल इति वच:, त्वत्कलास्वेव, भूमन् ॥ ४ ॥

 

निर्व्यापारोऽपि, निष्कारणं, अज भजसे, यत्क्रियामीक्षणाख्यां,

तेनैवोदेति, लीना प्रकृति:, असतिकल्पाऽपि, कल्पादिकाले ।

तस्या:, संशुद्धमंशं, कमपि तं, अतिरोधायकं, सत्त्वरूपं,

स त्वं धृत्वा, दधासि, स्वमहिम,विभवाकुण्ठ, वैकुण्ठ, रूपम् ॥ ५ ॥

 

तत्ते, प्रत्यग्र,धाराधर,ललितकलायावली,केलिकारं,

लावण्यस्यैकसारं, सुकृतिजनदृशां, पूर्ण,पुण्यावतारम् ।

लक्ष्मी,निश्शङ्कलीलानिलयनं, अमृतस्यन्दसन्दोहं, अन्तस्-

सिञ्चत्, सञ्चिन्तकानां, वपुरनुकलये, मारुतागार,नाथ ॥ ६ ॥

 

कष्टा, ते सृष्टिचेष्टा, बहुतर भवखेदावहा, जीवभाजां,

इत्येवं, पूर्वमालोचितं, अजित मया, नैवं, अद्य, अभिजाने ।

नोचेत्, जीवा: कथं वा, मधुरतरमिदं, त्वद्वपु:, चिद्रसार्द्रं,

नेत्रै:, श्रोत्रैश्च पीत्वा, परमरस,सुधाम्भोधिपूरे रमेरन् ॥ ७ ॥

 

नम्राणां, सन्निधत्से, सततमपि पुर:, तै:, अनभ्यर्थितानपि,

अर्थान्, कामान् अजस्रं वितरसि, परमानन्द,सान्द्रां गतिं च ।

इत्थं, निश्शेषलभ्य:, निरवधिकफल:, पारिजातो, हरे त्वं,

क्षुद्रं तं, शक्रवाटीद्रुमं, अभिलषति, व्यर्थं, अर्थिव्रजोऽयम् ॥ ८ ॥

 

कारुण्यात्काममन्यं, ददति खलु परे, स्वात्मदस्त्वं विशेषात्,

ऐश्वर्यात्, ईशतेऽन्ये, जगति परजने, स्वात्मनोऽपि, ईश्वरस्त्वम् ।

त्वयि उच्चैरारमन्ति, प्रतिपदमधुरे, चेतना:, स्फीतभाग्या:,

त्वं च, आत्माराम एवेति, अतुलगुणगणाधार, शौरे नमस्ते ॥ ९ ॥

 

ऐश्वर्यं, शङ्करादीश्वरविनियमनं, विश्वतेजोहराणां,

तेजस्संहारि वीर्यं, विमलमपि यश:, निस्पृहैश्चोपगीतम् ।

अङ्गासङ्गा:, सदा श्री:, अखिलविदसि, न क्वापि ते, सङ्गवार्ता,

तत् वातागारवासिन्, मुरहर, भगवच्छब्द,मुख्याश्रयोऽसि ॥ १० ॥

 

ॐ तत्सदिति श्रीमन्नारायणीये प्रथमं दशकं समाप्तम् |

श्री हरये नम: | रमा रमण गोविन्द, गोविन्द | श्रीकृष्णार्पणमस्तु |

If you prefer regular lyrics it can be found here – Narayaneeyam 1st dashakam.

Series Navigationநாராயணீயம் இரண்டாவது தசகம் ஒலிப்பதிவு; Narayaneeyam 2nd Dashakam audio mp3 >>

15 replies on “நாராயணீயம் முதல் தசகம் ஒலிப்பதிவு; Narayaneeyam 1st Dashakam audio mp3”

We are very fortunate that you are doing the Narayaneeyam series. I understand that you are aiming to complete it on the Narayaneeyam Day. Best wishes.

Namaskarams. Can you please give the pdf of Narayaneeyam in Sanskrit and Tamil, like you had given for Mooka panchashathi.

Dear sir,
If the entire Holy Narayaneeyam book in Samskritam in the way Swamiji split the lyrics, is made and available, I would like to buy it. Please inform.

Namskaram, Narayanyam MoolaSlokam in Tamil with split , is there a separate link that you can share , right now I see Sanskrit slokas when I click Tamil link 🙏🙏

Wonderful work sir. Would be very nice if u can give with a small translation…as in உறை

Another wonderful and invaluable treasure from you. May the Guru bless you abundantly. Very much obliged,

Leave a Reply

This site uses Akismet to reduce spam. Learn how your comment data is processed.