Categories
Ashtotharam

துர்கா லக்ஷ்மி சரஸ்வதி அஷ்டோத்தர சத நாமாவளி ஒலிப்பதிவு; Durga Lakshmi Saraswathi ashtothara naamaavali audio mp3

நவராத்திரி ஒன்பது நாளும் எங்கள் தகப்பனார் கொலுவில் வீற்றிருக்கும் துர்கா, லக்ஷ்மி, சரஸ்வதி  தேவியருக்கு பூஜை செய்து, அஷ்டோத்தர சத நாமங்களால் குங்குமார்ச்சனை செய்வார். அதன் ஒலிப்பதிவு இங்கே –

துர்கா அஷ்டோத்தர சத நாமாவளி ஒலிப்பதிவு (recording of Durga Ashtothara shatha naamaavali)

லக்ஷ்மி அஷ்டோத்தர சத நாமாவளி ஒலிப்பதிவு (recording of Lakshmi Ashtothara shatha naamaavali)

சரஸ்வதிஅஷ்டோத்தர சத நாமாவளி ஒலிப்பதிவு (recording of Saraswathi Ashtothara shatha naamaavali)

॥ श्रीदुर्गाष्टोत्तरशतनामावली ॥

ॐ श्रियै नमः ।

ॐ उमायै नमः ।

ॐ भारत्यै नमः ।

ॐ भद्रायै नमः ।

ॐ शर्वाण्यै नमः ।

ॐ विजयायै नमः ।

ॐ जयायै नमः ।

ॐ वाण्यै नमः ।

ॐ सर्वगतायै नमः ।

ॐ गौर्यै नमः ।

 

ॐ वाराह्यै नमः ।

ॐ कमलप्रियायै नमः ।

ॐ सरस्वत्यै नमः ।

ॐ कमलायै नमः ।

ॐ मायायै नमः ।

ॐ मातंग्यै नमः ।

ॐ अपरायै नमः ।

ॐ अजायै नमः ।

ॐ शांकभर्यै नमः ।

ॐ शिवायै नमः ।

 

ॐ चण्डयै नमः ।

ॐ कुण्डल्यै नमः ।

ॐ वैष्णव्यै नमः ।

ॐ क्रियायै नमः ।

ॐ श्रियै नमः ।

ॐ ऐन्द्रयै नमः ।

ॐ मधुमत्यै नमः ।

ॐ गिरिजायै नमः ।

ॐ सुभगायै नमः ।

ॐ अम्बिकायै नमः ।

 

ॐ तारायै नमः ।

ॐ पद्मावत्यै नमः ।

ॐ हंसायै नमः ।

ॐ पद्मनाभसहोदर्यै नमः ।

ॐ अपर्णायै नमः ।

ॐ ललितायै नमः ।

ॐ धात्र्यै नमः ।

ॐ कुमार्यै नमः ।

ॐ शिखवाहिन्यै नमः ।

ॐ शाम्भव्यै नमः ।

 

ॐ सुमुख्यै नमः ।

ॐ मैत्र्यै नमः ।

ॐ त्रिनेत्रायै नमः ।

ॐ विश्वरूपिण्यै नमः ।

ॐ आर्यायै नमः ।

ॐ मृडान्यै नमः ।

ॐ हीङ्कार्यै नमः ।

ॐ क्रोधिन्यै नमः ।

ॐ सुदिनायै नमः ।

ॐ अचलायै नमः ।

 

ॐ सूक्ष्मायै नमः ।

ॐ परात्परायै नमः ।

ॐ शोभायै नमः ।

ॐ सर्ववर्णायै नमः ।

ॐ हरप्रियायै नमः ।

ॐ महालक्ष्म्यै नमः ।

ॐ महासिद्ध्यै नमः ।

ॐ स्वधायै नमः ।

ॐ स्वाहायै नमः ।

ॐ मनोन्मन्यै नमः ।

 

ॐ त्रिलोकपालिन्यै नमः ।

ॐ उद्भूतायै नमः ।

ॐ त्रिसन्ध्यायै नमः ।

ॐ त्रिपुरान्तक्यै नमः ।

ॐ त्रिशक्त्यै नमः ।

ॐ त्रिपदायै नमः ।

ॐ दुर्गायै नमः ।

ॐ ब्राह्म्यै नमः ।

ॐ त्रैलोक्यवासिन्यै नमः ।

ॐ पुष्करायै नमः ।

 

ॐ अत्रिसुतायै नमः ।

ॐ गूढ़ायै नमः ।

ॐ त्रिवर्णायै नमः ।

ॐ त्रिस्वरायै नमः ।

ॐ त्रिगुणायै नमः ।

ॐ निर्गुणायै नमः ।

ॐ सत्यायै नमः ।

ॐ निर्विकल्पायै नमः ।

ॐ निरंजिन्यै नमः ।

ॐ ज्वालिन्यै नमः ।

 

ॐ मालिन्यै नमः ।

ॐ चर्चायै नमः ।

ॐ क्रव्यादोप निबर्हिण्यै नमः ।

ॐ कामाक्ष्यै नमः ।

ॐ कामिन्यै नमः ।

ॐ कान्तायै नमः ।

ॐ कामदायै नमः ।

ॐ कलहंसिन्यै नमः ।

ॐ सलज्जायै नमः ।

ॐ कुलजायै नमः ।

 

ॐ प्राज्ञ्यै नमः ।

ॐ प्रभायै नमः ।

ॐ मदनसुन्दर्यै नमः ।

ॐ वागीश्वर्यै नमः ।

ॐ विशालाक्ष्यै नमः ।

ॐ सुमंगल्यै नमः ।

ॐ काल्यै नमः ।

ॐ महेश्वर्यै नमः ।

ॐ चण्ड्यै नमः ।

ॐ भैरव्यै नमः ।

 

ॐ भुवनेश्वर्यै नमः ।

ॐ नित्यायै नमः ।

ॐ सानन्दविभवायै नमः ।

ॐ सत्यज्ञानायै नमः ।

ॐ तमोपहायै नमः ।

ॐ महेश्वरप्रियङ्कर्यै नमः ।

ॐ महात्रिपुरसुन्दर्यै नमः ।

ॐ दुर्गापरमेश्वर्यै नमः ।

॥ इति दुर्गाष्टोत्तरशत नामावलिः ॥

 

॥ श्रीलक्ष्म्यष्टोत्तरशत नामावलिः ॥

ॐ प्रकृत्यै नमः ।

ॐ विकृत्यै नमः ।

ॐ विद्यायै नमः ।

ॐ सर्वभूतहितप्रदायै नमः ।

ॐ श्रद्धायै नमः ।

ॐ विभूत्यै नमः ।

ॐ सुरभ्यै नमः ।

ॐ परमात्मिकायै नमः ।

ॐ वाचे नमः ।

 

ॐ पद्मालयायै नमः ।

ॐ पद्मायै नमः ।

ॐ शुचये नमः ।

ॐ स्वाहायै नमः ।

ॐ स्वधायै नमः ।

ॐ सुधायै नमः ।

ॐ धन्यायै नमः ।

ॐ हिरण्मय्यै नमः ।

ॐ लक्ष्म्यै नमः ।

 

ॐ नित्यपुष्टायै नमः ।

ॐ विभावर्यै नमः ।

ॐ अदित्यै नमः ।

ॐ दित्यै नमः ।

ॐ दीप्तायै नमः ।

ॐ वसुधायै नमः ।

ॐ वसुधारिण्यै नमः ।

ॐ कमलायै नमः ।

ॐ कान्तायै नमः ।

 

ॐ कामाक्ष्यै नमः ।

ॐ क्रोधसम्भवायै नमः ।

ॐ अनुग्रहप्रदायै नमः ।

ॐ बुद्धये नमः ।

ॐ अनघायै नमः ।

ॐ हरिवल्लभायै नमः ।

ॐ अशोकायै नमः ।

ॐ अमृतायै नमः ।

ॐ दीप्तायै नमः ।

 

ॐ लोकशोकविनाशिन्यै नमः ।

ॐ धर्मनिलयायै नमः ।

ॐ करुणायै नमः ।

ॐ लोकमात्रे नमः ।

ॐ पद्मप्रियायै नमः ।

ॐ पद्महस्तायै नमः ।

ॐ पद्माक्ष्यै नमः ।

ॐ पद्मसुन्दर्यै नमः ।

ॐ पद्मोद्भवायै नमः ।

 

ॐ पद्ममुख्यै नमः ।

ॐ पद्मनाभप्रियायै नमः ।

ॐ रमायै नमः ।

ॐ पद्ममालाधरायै नमः ।

ॐ देव्यै नमः ।

ॐ पद्मिन्यै नमः ।

ॐ पद्मगन्धिन्यै नमः ।

ॐ पुण्यगन्धायै नमः ।

ॐ सुप्रसन्नायै नमः ।

 

ॐ प्रसादाभिमुख्यै नमः ।

ॐ प्रभायै नमः ।

ॐ चन्द्रवदनायै नमः ।

ॐ चन्द्रायै नमः ।

ॐ चन्द्रसहोदर्यै नमः ।

ॐ चतुर्भुजायै नमः ।

ॐ चन्द्ररूपायै नमः ।

ॐ इन्दिरायै नमः ।

ॐ इन्दुशीतलायै नमः ।

 

ॐ आह्लादजनन्यै नमः ।

ॐ पुष्ट्यै नमः ।

ॐ शिवायै नमः ।

ॐ शिवकर्यै नमः ।

ॐ सत्यै नमः ।

ॐ विमलायै नमः ।

ॐ विश्वजनन्यै नमः ।

ॐ तुष्ट्यै नमः ।

ॐ दारिद्र्यनाशिन्यै नमः ।

 

ॐ प्रीतिपुष्करिण्यै नमः ।

ॐ शान्तायै नमः ।

ॐ शुक्लमाल्याम्बरायै नमः ।

ॐ श्रियै नमः ।

ॐ भास्कर्यै नमः ।

ॐ बिल्वनिलयायै नमः ।

ॐ वरारोहायै नमः ।

ॐ यशस्विन्यै नमः ।

ॐ वसुन्धरायै नमः ।

 

ॐ उदाराङ्गायै नमः ।

ॐ हरिण्यै नमः ।

ॐ हेममालिन्यै नमः ।

ॐ धनधान्यकर्यै नमः ।

ॐ सिद्धये नमः ।

ॐ स्त्रैणसौम्यायै नमः ।

ॐ शुभप्रदाये नमः ।

ॐ नृपवेश्मगतानन्दायै नमः ।

ॐ वरलक्ष्म्यै नमः ।

 

ॐ वसुप्रदायै नमः ।

ॐ शुभायै नमः ।

ॐ हिरण्यप्राकारायै नमः ।

ॐ समुद्रतनयायै नमः ।

ॐ जयायै नमः ।

ॐ मङ्गळा देव्यै नमः ।

ॐ विष्णुवक्षस्स्थलस्थितायै नमः ।

ॐ विष्णुपत्न्यै नमः ।

ॐ प्रसन्नाक्ष्यै नमः ।

 

ॐ नारायणसमाश्रितायै नमः ।

ॐ दारिद्र्यध्वंसिन्यै नमः ।

ॐ देव्यै नमः ।

ॐ सर्वोपद्रव वारिण्यै नमः ।

ॐ नवदुर्गायै नमः ।

ॐ महाकाल्यै नमः ।

ॐ ब्रह्माविष्णुशिवात्मिकायै नमः ।

ॐ त्रिकालज्ञानसम्पन्नायै नमः ।

ॐ भुवनेश्वर्यै नमः ।

॥ इति श्रीलक्ष्म्यष्टोत्तरशत नामावलिः ॥

 

॥ श्रीसरस्वती अष्टोत्तरनामावली ॥

ॐ सरस्वत्यै नमः ।

ॐ महाभद्रायै नमः ।

ॐ महामायायै नमः ।

ॐ वरप्रदायै नमः ।

ॐ श्रीप्रदायै नमः ।

ॐ पद्मनिलयायै नमः ।

ॐ पद्माक्ष्यै नमः ।

ॐ पद्मवक्त्रकायै नमः ।

ॐ शिवानुजायै नमः ।

ॐ पुस्तकभृते नमः । १०

ॐ ज्ञानमुद्रायै नमः ।

ॐ रमायै नमः ।

ॐ परायै नमः ।

ॐ कामरूपायै नमः ।

ॐ महाविद्यायै नमः ।

ॐ महापातक नाशिन्यै नमः ।

ॐ महाश्रयायै नमः ।

ॐ मालिन्यै नमः ।

ॐ महाभोगायै नमः ।

ॐ महाभुजायै नमः । २०

ॐ महाभागायै नमः ।

ॐ महोत्साहायै नमः ।

ॐ दिव्याङ्गायै नमः ।

ॐ सुरवन्दितायै नमः ।

ॐ महाकाल्यै नमः ।

ॐ महापाशायै नमः ।

ॐ महाकारायै नमः ।

ॐ महाङ्कुशायै नमः ।

ॐ पीतायै नमः ।

ॐ विमलायै नमः । ३०

ॐ विश्वायै नमः ।

ॐ विद्युन्मालायै नमः ।

ॐ वैष्णव्यै नमः ।

ॐ चन्द्रिकायै नमः ।

ॐ चन्द्रवदनायै नमः ।

ॐ चन्द्रलेखाविभूषितायै नमः ।

ॐ सावित्र्यै नमः ।

ॐ सुरसायै नमः ।

ॐ देव्यै नमः ।

ॐ दिव्यालङ्कारभूषितायै नमः । ४०

ॐ वाग्देव्यै नमः ।

ॐ वसुधायै नमः ।

ॐ तीव्रायै नमः ।

ॐ महाभद्रायै नमः ।

ॐ महाबलायै नमः ।

ॐ भोगदायै नमः ।

ॐ भारत्यै नमः ।

ॐ भामायै नमः ।

ॐ गोविन्दायै नमः ।

ॐ गोमत्यै नमः । ५०

ॐ शिवायै नमः ।

ॐ जटिलायै नमः ।

ॐ विन्ध्यावासायै नमः ।

ॐ विन्ध्याचलविराजितायै नमः ।

ॐ चण्डिकायै नमः ।

ॐ वैष्णव्यै नमः ।

ॐ ब्राह्मयै नमः ।

ॐ ब्रह्मज्ञानैकसाधनायै नमः ।

ॐ सौदामन्यै नमः ।

ॐ सुधामूर्त्यै नमः । ६०

ॐ सुभद्रायै नमः ।

ॐ सुरपूजितायै नमः ।

ॐ सुवासिन्यै नमः ।

ॐ सुनासायै नमः ।

ॐ विनिद्रायै नमः ।

ॐ पद्मलोचनायै नमः ।

ॐ विद्यारूपायै नमः ।

ॐ विशालाक्ष्यै नमः ।

ॐ ब्रह्मजायायै नमः ।

ॐ महाफलायै नमः । ७०

ॐ त्रयीमूर्त्यै नमः ।

ॐ त्रिकालज्ञायै नमः ।

ॐ त्रिगुणायै नमः ।

ॐ शास्त्ररूपिण्यै नमः ।

ॐ शुम्भासुरप्रमथिन्यै नमः ।

ॐ शुभदायै नमः ।

ॐ स्वरात्मिकायै नमः ।

ॐ रक्तबीजनिहन्त्र्यै नमः ।

ॐ चामुण्डायै नमः ।

ॐ अम्बिकायै नमः । ८०

ॐ मुण्डकायप्रहरणायै नमः ।

ॐ धूम्रलोचनमर्दनायै नमः ।

ॐ सर्वदेवस्तुतायै नमः ।

ॐ सौम्यायै नमः ।

ॐ सुरासुर नमस्कृतायै नमः ।

ॐ कालरात्र्यै नमः ।

ॐ कलाधारायै नमः ।

ॐ रूपसौभाग्यदायिन्यै नमः ।

ॐ वाग्देव्यै नमः ।

ॐ वरारोहायै नमः । ९०

ॐ वाराह्यै नमः ।

ॐ वारिजासनायै नमः ।

ॐ चित्राम्बरायै नमः ।

ॐ चित्रगन्धायै नमः ।

ॐ चित्रमाल्यविभूषितायै नमः ।

ॐ कान्तायै नमः ।

ॐ कामप्रदायै नमः ।

ॐ वन्द्यायै नमः ।

ॐ विद्याधरसुपूजितायै नमः ।

ॐ श्वेताननायै नमः । १००

ॐ नीलभुजायै नमः ।

ॐ चतुर्वर्गफलप्रदायै नमः ।

ॐ चतुरानन साम्राज्यायै नमः ।

ॐ रक्तमध्यायै नमः ।

ॐ निरञ्जनायै नमः ।

ॐ हंसासनायै नमः ।

ॐ नीलजङ्घायै नमः ।

ॐ ब्रह्मविष्णुशिवान्मिकायै नमः । १०८

5 replies on “துர்கா லக்ஷ்மி சரஸ்வதி அஷ்டோத்தர சத நாமாவளி ஒலிப்பதிவு; Durga Lakshmi Saraswathi ashtothara naamaavali audio mp3”

Namaskaram mama can you help me to get the above all Namavali in tamil tq

அற்புதமான சமயத்துக்கு ஏற்ற பதிவு ! தேவியை திதி மண்டல பூஜிதா என்று சொல்வதுண்டு ! அமாவாசைக்கு மறு நாள் பிரதமையிலிருந்து பௌர்ணமி முடிய திதி மண்டலம் என அறியப்படும் ! இந்த நாட்களில் தொடர்ந்து அம்பாளை பூஜிப்பவர்க்கு சாயுஜ்ய பதவி கிடைக்கும் என்று சொல்வார்கள் ! ஸ்ரீ வித்யா உபாசகர்கள் இதனைக்.கடைப்.பிடித்து நவாவர்ண பூஜை முதலியன செய்வதுண்டு !
ஸ்த்ரீகள் சுவாசினிகள் பூஜை, கன்யா பூஜை இவை செய்து மேன்மை பெற ஏற்ற காலம் !
ஸ்ரீ மாத்ரே நம:

Leave a Reply

This site uses Akismet to reduce spam. Learn how your comment data is processed.