Categories
Sundarakandam moolam

ஸுந்தரகாண்டம் பதினைந்தாவது ஸர்கம் ஒலிப்பதிவு; Sundarakandam 15th sargam audio mp3

ஸுந்தரகாண்டம் பதினைந்தாவது ஸர்கம் ஒலிப்பதிவு; Sundarakandam 15th sargam audio mp3

Sundarakandam 15th sargam lyrics below, aligned to the book Govinda Damodara Swamigal used for parayanam. கோவிந்த தாமோதர ஸ்வாமிகள் பாராயணம் செய்த புத்தகத்தில் உள்ளபடி ஸுந்தரகாண்டம் பதினைந்தாவது ஸர்கம்

सुन्दरकाण्डे पञ्शचदशस्सर्ग:

स वीक्षमाणः तत्रस्थः मार्गमाणश्च मैथिलीम्।

अवेक्षमाणश्च महीं सर्वां तामन्ववैक्षत।।5.15.1।।

संतानकलताभिश्च पादपैरुपशोभिताम्।

दिव्यगन्धरसोपेतां सर्वतः समलंकृताम्।।5.15.2।।

तां स नन्दनसंकाशां मृगपक्षिभिरावृताम्।

हर्म्यप्रासादसंबाधां कोकिलाकुलनिःस्वनाम्।।5.15.3।।

काञ्चनोत्पलपद्माभिः वापीभिरुपशोभिताम्।

बह्वासनकुथोपेतां बहुभूमिगृहायुताम्।।5.15.4।।

सर्वर्तुकुसुमै: रम्यां फलवद्भिश्च पादपैः।

पुष्पितानामशोकानां श्रिया सूर्योदयप्रभाम्।।5.15.5।।

प्रदीप्तामिव तत्रस्थः मारुतिः समुदैक्षत।

निष्पत्रशाखां विहगैः क्रियमाणामिवासकृत्।।5.15.6।।

विनिष्पतद्भिः शतशश्चित्रैः पुष्पावतंसकैः।

आमूलपुष्पनिचितैरशोकैः शोकनाशनैः।।5.15.7।।

पुष्पभारातिभारैश्च स्पृशद्भिरिव मेदिनीम्।

कर्णिकारैः कुसुमितैः किंशुकैश्च सुपुष्पितैः।।5.15.8।।

स देशः प्रभया तेषां प्रदीप्त इव सर्वतः।

पुन्नागाः सप्तप्तपर्णाश्च चम्पकोद्दालकास्तथा।।5.15.9।।

विवृद्धमूला बहवः शोभन्ते स्म सुपुष्पिताः।

शातकुम्भनिभाः केचित् केचिदग्निशिखोपमाः।।5.15.10।।

नीलाञ्जननिभाः केचित्तत्राशोकाः सहस्रशः।

नन्दनं विविधोद्यानं चित्रं चैत्ररथं यथा।।5.15.11।।

अतिवृत्तमिवाचिन्त्यं दिव्यं रम्यं श्रियावृतम्।

द्वितीयमिव चाकाशं पुष्पज्योतिर्गणायुतम्।।5.15.12।।

पुष्परत्नशतैश्चित्रं पञ्चमं सागरं यथा।

सर्वर्तुपुष्पैर्निचितं पादपैर्मधुगन्धिभिः।।5.15.13।।

नानानिनादैरुद्यानं रम्यं मृगगणैर्द्विजैः।

अनेकगन्धप्रवहं पुण्यगन्धं मनोरमम्।।5.15.14।।

शैलेन्द्रमिव गन्धाढ्यं द्वितीयं गन्धमादनम्।

अशोकवनिकायां तु तस्यां वानरपुंगवः।।5.15.15।।

स ददर्शाविदूरस्थं चैत्यप्रासादमुच्छ्रितम्।

मध्ये स्तम्भसहस्रेण स्थितं कैलासपाण्डुरम्।।5.15.16।।

प्रवालकृतसोपानं तप्तकाञ्चनवेदिकम्।

मुष्णन्तमिव चक्षूंषि द्योतमानमिव श्रिया।।5.15.17।।

विमलं प्रांशुभावत्वादुल्लिखन्तमिवाम्बरम्।

ततो मलिनसंवीतां राक्षसीभिः समावृताम्।।5.15.18।।

उपवासकृशां दीनां निःश्वसन्तीं पुनः पुनः।

ददर्श शुक्लपक्षादौ चन्द्ररेखामिवामलाम्।।5.15.19।।

मन्दंप्रख्यायमानेन रूपेण रुचिरप्रभाम्।

पिनद्धां धूमजालेन शिखामिव विभावसोः।।5.15.20।।

पीतेनैकेन संवीतां क्लिष्टेनोत्तमवाससा।

सपङ्कामनलंकारां विपद्मामिव पद्मिनीम्।।5.15.21।।

व्रीडितां दुःखसन्तप्तां परिम्लानां तपस्विनीम्।

ग्रहेणाङ्गारकेणेव पीडितामिव रोहिणीम्।।5.15.22।।

अश्रुपूर्णमुखीं दीनां कृशामनशनेन च।

शोकध्यानपरां दीनां नित्यं दुःखपरायणाम्।।5.15.23।।

प्रियं जनमपश्यन्तीं पश्यन्तीं राक्षसीगणम्।

स्वगणेन मृगीं हीनां श्वगणाभिवृतामिव।।5.15.24।।

नीलनागाभया वेण्या जघनं गतयैकया।

नीलया नीरदापाये वनराज्या महीमिव।।5.15.25।।

सुखार्हां दुःखसंतप्तां व्यसनानामकोविदाम्।

तां समीक्ष्य विशालाक्षीमधिकं मलिनां कृशाम्।।5.15.26।।

तर्कयामास सीतेति कारणैरुपपादिभिः।

ह्रियमाणा तदा तेन रक्षसा कामरूपिणा।।5.15.27।।

यथारूपा हि दृष्टा वै तथारूपेयमङ्गना।

पूर्णचन्द्राननां सुभ्रूं चारुवृत्तपयोधराम्।।5.15.28।।

कुर्वतीं प्रभयादेवीं सर्वा वितिमिरा दिशः।

तां नीलकेशीं बिम्बोष्ठीं सुमध्यां सुप्रतिष्ठिताम्।।5.15.29।।

सीतां पद्मपलाशाक्षीं मन्मथस्य रतिं यथा।

इष्टां सर्वस्य जगतः पूर्णचन्द्रप्रभामिव।।5.15.30।।

भूमौ सुतनुमासीनां नियतामिव तापसीम्।

निःश्वासबहुलां भीरुं भुजगेन्द्रवधूमिव।।5.15.31।।

शोकजालेन महता विततेन न राजतीम्।

संसक्तां धूमजालेन शिखामिव विभावसोः।।5.15.32।।

तां स्मृतीमिव सन्दिग्धामृद्धिं निपतितामिव।

विहतामिव च श्रद्धामाशां प्रतिहतामिव।।5.15.33।।

सोपसर्गां यथा सिद्धिं बुद्धिं सकलुषामिव।

अभूतेनापवादेन कीर्तिं निपतितामिव।।5.15.34।।

रामोपरोधव्यथितां रक्षोहरणकर्शिताम्।

अबलां मृगशाबाक्षीं वीक्षमाणां समन्ततः।।5.15.35।।

बाष्पाम्बुपरिपूर्णेन कृष्णवक्राक्षिपक्ष्मणा।

वदनेनाप्रसन्नेन निःश्वसन्तीं पुनः पुनः।।5.15.36।।

मलपङ्कधरां दीनां मण्डनार्हाममण्डिताम्।

प्रभां नक्षत्रराजस्य कालमेघैरिवावृताम्।।5.15.37।।

तस्य संदिदिहे बुद्धिर्मुहुः सीतां निरीक्ष्य तु।

आम्नायानामयोगेन विद्यां प्रशिथिलामिव।।5.15.38।।

दुःखेन बुबुधे सीतां हनुमाननलंकृताम्।

संस्कारेण यथा हीनां वाचमर्थान्तरं गताम्।।5.15.39।।

तां समीक्षय विशालाक्षीं राजपुत्रीमनिन्दिताम्।

तर्कयामास सीतेति कारणैरुपपादिभिः।।5.15.40।।

वैदेह्याः यानि चाङ्गेषु तदा रामोऽन्वकीर्तयत्।

तान्याभरणजालानि शाखाशोभीन्यलक्षयत्।।5.15.41।।

सुकृतौ कर्णवेष्टौ च श्वदंष्ट्रौ च सुसंस्थितौ।

मणिविद्रुमचित्राणि हस्तेष्वाभरणानि च।।5.15.42।।

श्यामानि चिरयुक्तत्वात्तथा संस्थानवन्ति च।

तान्येवैतानि मन्येऽहं यानि रामोऽन्वकीर्तयत्।।5.15.43।।

तत्र यान्यवहीनानि तान्यहं नोपलक्षये।

यान्यस्या नावहीनानि तानीमानि न संशयः।।5.15.44।।

पीतं कनकपट्टाभं स्रस्तं तद्वसनं शुभम्।

उत्तरीयं नगासक्तं तदा दृष्टं प्लवङ्गमैः।।5.15.45।।

भूषणानि विचित्राणि दृष्टानि धरणीतले।

अनयैवापविद्धानि स्वनवन्ति महान्ति च।।5.15.46।।

इदं चिरगृहीतत्वाद्वसनं क्लिष्टवत्तरम्।

तथाऽपि नूनं तद्वर्णं तथा श्रीमद्यथेतरम्।।5.15.47।।

इयं कनकवर्णाङ्गी रामस्य महिषी प्रिया।

प्रणष्टापि सती यास्य मनसो न प्रणश्यति।।5.15.48।।

इयं सा यत्कृते रामः चतुर्भिः परितप्यते।

कारुण्येनानृशंस्येन शोकेन मदनेन च।।5.15.49।।

स्त्री प्रणष्टेति कारुण्यादाश्रितेत्यानृशंस्यतः।

पत्नी नष्टेति शोकेन प्रियेति मदनेन च।।5.15.50।।

अस्या देव्याः यथा रूपमङ्गप्रत्यङ्गसौष्ठवम्।

रामस्य च यथा रूपं तस्येयमसितेक्षणा।।5.15.51।।

अस्याः देव्याः मनस्तस्मिंस्तस्य चास्यां प्रतिष्ठितम्।

तेनेयं स च धर्मात्मा मुहूर्तमपि जीवति।।5.15.52।।

दुष्करं कृतवान् रामः हीनो यदनया प्रभुः।

धारयत्यात्मनो देहं न शोकेनावसीदति।।5.15.53।।

एवं सीतां तदा दृष्ट्वा हृष्टः पवनसम्भवः।

जगाम मनसा रामं प्रशशंस च तं प्रभुम्।।5.15.54।।

ॐ तत्सत् इति श्रीमद्रामायणे सुन्दरकाण्डे पञ्चदशस्सर्ग: ।।

Series Navigation<< ஸுந்தரகாண்டம் பதினான்காவது ஸர்கம் ஒலிப்பதிவு; Sundarakandam 14th sargam audio mp3ஸுந்தரகாண்டம் பதினாறாவது ஸர்கம் ஒலிப்பதிவு; Sundarakandam 16th sargam audio mp3 >>

Leave a Reply

This site uses Akismet to reduce spam. Learn how your comment data is processed.