Categories
Sundarakandam moolam

ஸுந்தரகாண்டம் நாற்பத்தி ஐந்தாவது ஸர்கம் ஒலிப்பதிவு; Sundarakandam 45th sargam audio mp3

ஸுந்தரகாண்டம் நாற்பத்தி ஐந்தாவது ஸர்கம் ஒலிப்பதிவு; Sundarakandam 45th sargam audio mp3

Sundarakandam 45th sargam lyrics below, aligned to the book Govinda Damodara Swamigal used for parayanam. கோவிந்த தாமோதர ஸ்வாமிகள் பாராயணம் செய்த புத்தகத்தில் உள்ளபடி ஸுந்தரகாண்டம் நாற்பத்தி ஐந்தாவது ஸர்கம்

सुन्दरकाण्डे पञ्चचत्वारिंशस्सर्गः

ततस्ते राक्षसेन्द्रेण चोदिता: मन्त्रिणस्सुताः।

निर्ययुर्भवनात्तस्मात्सप्तसप्तार्चिवर्चसः।।5.45.1।।

महाबलपरीवारा: धनुष्मन्तो महाबलाः।

कृतास्त्रास्त्रविदां श्रेष्ठाः परस्परजयैषिणः।।5.45.2।।

हेमजालपरिक्षिप्तैर्ध्वजवद्भिः पताकिभिः।

तोयदस्वननिर्घोषैर्वाजियुक्तैर्महारथैः।।5.45.3।।

तप्तकाञ्चनचित्राणि चापान्यमितविक्रमाः।

विस्फारयन्तस्संहृष्टास्तटित्वन्त इवाम्बुदाः।।5.45.4।।

जनन्यस्तु ततस्तेषां विदित्वा किङ्करान्हतान्।

बभूवुश्शोकसम्भ्रान्तास्सबान्धवसुहृज्जनाः।।5.45.5।।

ते परस्परसङ्घर्षात्तप्तकाञ्चनभूषणाः।

अभिपेतुर्हनूमन्तं तोरणस्थमवस्थितम्।।5.45.6।।

सृजन्तो बाणवृष्टिं ते रथगर्जितनिस्स्वनाः।

वृष्टिमन्त इवांभोदा विचेरुर्नैऋताम्बुदाः।।5.45.7।।

अवकीर्णस्ततस्ताभिर्हनुमान्शरवृष्टिभिः।

अभवत्संवृताकारश्शैलराडिव वृष्टिभिः।।5.45.8।।

स शरान्मोघयामास तेषामाशुचरः कपिः।

रथवेगं च वीराणां विचरन्विमलेऽम्बरे।।5.45.9।।

स तैः क्रीडन्धनुष्मद्भिर्व्योम्नि वीरः प्रकाशते।

धनुष्मद्भिर्यथा मेघैर्मारुतः प्रभुरम्बरे।।5.45.10।।

स कृत्वा निनदं घोरं त्रासयंस्तां महाचमूम्।

चकार हनुमान्वेगं तेषु रक्षस्सु वीर्यवान्।।5.45.11।।

तलेनाभ्यहनत्कांश्चित्पादैः कांश्चित्परन्तपः।

मुष्टिनाभ्यहनत्कांश्चिन्नखैः कांश्चिद्व्यदारयत्।।5.45.12।।

प्रममाथोरसा कांश्चिदूरुभ्यामपरान्कपिः।

केचित्तस्य निनादेन तत्रैव पतिता भुवि।।5.45.13।।

ततस्तेष्ववसन्नेषु भूमौ निपतितेषु च।

तत्सैन्यमगमत्सर्वं दिशोदश भयार्दितम्।।5.45.14।।

विनेदुर्विस्वरं नागा निपेतुर्भुवि वाजिनः।

भग्ननीडध्वजच्छत्रैर्भूश्च कीर्णाऽभवद्रथैः।।5.45.15।।

स्रवता रुधिरेणाथ स्रवन्त्यो दर्शिताः पथि।

विविधैश्च स्वरैर्लङ्का ननाद विकृतं तदा।।5.45.16।।

स तान्प्रवृद्धान्विनिहत्य राक्षसान् महाबलश्चण्डपराक्रमः कपिः।

युयुत्सुरन्यैः पुनरेव राक्षसै स्तमेव वीरोऽभिजगाम तोरणम्।।5.45.17।।

ॐ तत्सत् इति श्रीमद्रामायणे सुन्दरकाण्डे पञ्चचत्वारिंशस्सर्गः।।

Series Navigation<< ஸுந்தரகாண்டம் நாற்பத்தி நான்காவது ஸர்கம் ஒலிப்பதிவு; Sundarakandam 44th sargam audio mp3ஸுந்தரகாண்டம் நாற்பத்தி ஆறாவது ஸர்கம் ஒலிப்பதிவு; Sundarakandam 46th sargam audio mp3 >>

Leave a Reply

This site uses Akismet to reduce spam. Learn how your comment data is processed.