Categories
Narayaneeyam

நாராயணீயம் அறுபத்தி எட்டாவது தசகம் ஒலிப்பதிவு; Narayaneeyam 68th Dashakam audio mp3

நாராயணீயம் அறுபத்தி எட்டாவது தசகம் ஒலிப்பதிவு; Narayaneeyam 68th Dashakam audio mp3

Have given the 68th dashakam lyrics below, the way Govinda Damodara Swamigal splits while chanting. I have also attempted to chant that way in the recording above.

श्रीमन्नारायणीये अष्टषष्टितमं दशकम्

तव विलोकनात्, कृष्ण! गोपिकाजना:,
प्रमदसङ्कुला: कृष्ण!, पङ्कजेक्षण ।
अमृतधारया, कृष्ण! संप्लुता इव,
स्तिमिततां दधु:, कृष्ण! त्वत्पुरोगता: ॥ १ ॥

तदनु काचन कृष्ण! त्वत्कराम्बुजं,
सपदि गृह्णती, कृष्ण! निर्विशङ्कितम् ।
घनपयोधरे, कृष्ण! सन्निधाय सा,
पुलकसंवृता, कृष्ण! तस्थुषी चिरम् ॥ २ ॥

तव विभोऽपरा, कृष्ण! कोमलं भुजं,
निजगलान्तरे, कृष्ण! पर्यवेष्टयत् ।
गलसमुद्गतं, कृष्ण! प्राणमारुतं,
प्रतिनिरुन्धतीव, कृष्ण! अतिहर्षुला ॥ ३ ॥

अपगतत्रपा कापि कामिनी,
तव मुखाम्बुजात्, कृष्ण! पूगचर्वितम् ।
प्रतिगृहय्य, तद्वक्त्रपङ्कजे,
निदधती गता, कृष्ण!  पूर्णकामताम् ॥ ४ ॥

विकरुणो वने कृष्ण! संविहाय मां,
अपगतोऽसि का, कृष्ण! त्वामिह स्पृशेत् ।
इति सरोषया, कृष्ण! तल्पदेकया,
सजललोचनं, कृष्ण! वीक्षितो भवान् ॥ ५ ॥

इति मुदाऽऽकुलै: कृष्ण! वल्लवीजनै:,
सममुपागतो, यामुने तटे ।
मृदुकुचाम्बरै: कृष्ण! कल्पितासने,
घुसृणभासुरे, कृष्ण! पर्यशोभथा: ॥ ६ ॥

कतिविधा कृपा, कृष्ण! केऽपि सर्वतो,
धृतदयोदया: कृष्ण! केचिदाश्रिते ।
कतिचित्, ईदृशा कृष्ण! मादृशेष्वपीति,
अभिहितो भवान्, कृष्ण! वल्लवीजनै: ॥ ७ ॥

अयि कुमारिका: कृष्ण! नैव शङ्क्यतां,
कठिनता मयि कृष्ण! प्रेमकातरे ।
मयि तु चेतसो, वोऽनुवृत्तये,
कृतमिदं मयेत्यूचिवान् भवान् ॥ ८ ॥

अयि निशम्यतां, कृष्ण! जीववल्लभा:,
प्रियतमो जनो, नेदृशो मम ।
तदिह रम्यतां, कृष्ण! रम्ययामिनीषु,
अनुपरोधमिति, कृष्ण! आलपो विभो ॥ ९ ॥

इति गिराधिकं, कृष्ण! मोदमीदुरै:,
व्रजवधूजनै: कृष्ण! साकमारमन् ।
कलितकौतुको, रासखेलने,
गुरुपुरीपते, पाहि मां गदात् ॥ १० ॥

ॐ तत्सदिति श्रीमन्नारायणीये अष्टषष्टितमं दशकं समाप्तम् |

श्री हरये नम: | रमा रमण गोविन्द, गोविन्द | श्रीकृष्णार्पणमस्तु |

If you prefer regular lyrics it can be found here – Narayaneeyam 68th dashakam.

Series Navigation<< நாராயணீயம் அறுபத்தி ஏழாவது தசகம் ஒலிப்பதிவு; Narayaneeyam 67th Dashakam audio mp3நாராயணீயம் அறுபத்தி ஒன்பதாவது தசகம் ஒலிப்பதிவு; Narayaneeyam 69th Dashakam audio mp3 >>

One reply on “நாராயணீயம் அறுபத்தி எட்டாவது தசகம் ஒலிப்பதிவு; Narayaneeyam 68th Dashakam audio mp3”

எவ்வளவு முறை கேட்டாளும் இனிமை இனிமை ராஸகிரீடை, தங்கள் குரலில் மேலும் இனிமை.🙏🙏🙏🙏

Leave a Reply

This site uses Akismet to reduce spam. Learn how your comment data is processed.