Categories
Narayaneeyam

நாராயணீயம் பதினாறாவது தசகம் ஒலிப்பதிவு; Narayaneeyam 16th Dashakam audio mp3


நாராயணீயம் பதினாறாவது தசகம் ஒலிப்பதிவு; Narayaneeyam 16th Dashakam audio mp3

Have given the 16th dashakam lyrics below, the way Govinda Damodara Swamigal splits while chanting. I have also attempted to chant that way in the recording above.

श्रीमन्नारायणीये षोडशं दशकम्

दक्षो विरिञ्चतनयोऽथ मनोस्तनूजां, लब्ध्वा प्रसूतिमिह, षोडश चाप कन्या: ।

धर्मे त्रयोदश ददौ, पितृषु स्वधां च, स्वाहां हविर्भुजि, सतीं गिरिशे त्वदंशे ॥ १ ॥

 

मूर्तिर्हि, धर्मगृहिणी, सुषुवे भवन्तं, नारायणं, नरसखं, महितानुभावम् ।

यज्जन्मनि, प्रमुदिता:, कृततूर्यघोषा:, पुष्पोत्करान्, प्रववृषु:, नुनुवु: सुरौघा: ॥ २ ॥

 

दैत्यं सहस्रकवचं, कवचै: परीतं, साहस्रवत्सर,तपस्समराभिलव्यै: ।

पर्यायनिर्मिततपस्समरौ, भवन्तौ, शिष्टैककङ्कटममुं, न्यहतां सलीलम् ॥ ३ ॥

 

अन्वाचरन्, उपदिशन्नपि मोक्षधर्मं, त्वं भ्रातृमान्, बदरिकाश्रमं, अध्यवात्सी: ।

शक्रोऽथ, ते शमतपोबलनिस्सहात्मा, दिव्याङ्गनापरिवृतं, प्रजिघाय मारम् ॥ ४ ॥

 

कामो, वसन्तमलयानिल,बन्धुशाली, कान्ताकटाक्षविशिखै:, विकसद्विलासै: ।

विध्यन्मुहुर्मुहु:, अकम्पं, उदीक्ष्य च त्वां, भीतस्त्वयाऽथ जगदे, मृदुहासभाजा ॥ ५ ॥

 

भीत्याऽलं, अङ्गज वसन्त सुराङ्गना व:, मन्मानसं तु, इह जुषध्वं, इति ब्रुवाण: ।

त्वं विस्मयेन परित:, स्तुवतां, अथैषां, प्रादर्शय:, स्वपरिचारककातराक्षी: ॥ ६ ॥

 

सम्मोहनाय मिलिता:, मदनादयस्ते, त्वद्दासिकापरिमलै: किल, मोहमापु: ।

दत्तां त्वया च, जगृहु:, त्रपयैव, सर्वस्वर्वासिगर्वशमनीं, पुन:, उर्वशीं ताम् ॥ ७ ॥

 

दृष्ट्वोर्वशीं, तव कथां च निशम्य शक्र:, पर्याकुलोऽजनि, भवन्महिमावमर्शात् ।

एवं प्रशान्त,रमणीयतरावतारात्, त्वत्तोऽधिको वरद, कृष्णतनुस्त्वमेव ॥ ८ ॥

 

दक्षस्तु धातु:, अतिलालनया रजोऽन्ध:, नात्यादृतस्त्वयि च कष्टं, अशान्तिरासीत् ।

येन व्यरुन्ध स:, भवत्तनुमेव शर्वं, यज्ञे च वैरपिशुने, स्वसुतां व्यमानीत् ॥ ९ ॥

 

क्रुद्धेशमर्दितमख:, स तु कृत्तशीर्ष:, देवप्रसादितहरात्, अथ लब्धजीव: ।

त्वत्पूरितक्रतुवर:, पुनराप शान्तिं, स त्वं प्रशान्तिकर, पाहि मरुत्पुरेश ॥ १० ॥

 

ॐ तत्सदिति श्रीमन्नारायणीये षोडशं दशकं समाप्तम् |

श्री हरये नम: | रमा रमण गोविन्द, गोविन्द | श्रीकृष्णार्पणमस्तु |

If you prefer regular lyrics it can be found here – Narayaneeyam 16th dashakam.

Series Navigation<< நாராயணீயம் பதினைந்தாவது தசகம் ஒலிப்பதிவு; Narayaneeyam 15th Dashakam audio mp3நாராயணீயம் பதினேழாவது தசகம் ஒலிப்பதிவு; Narayaneeyam 17th Dashakam audio mp3 >>

Leave a Reply

This site uses Akismet to reduce spam. Learn how your comment data is processed.