Categories
Narayaneeyam

நாராயணீயம் பத்தொன்பதாவது தசகம் ஒலிப்பதிவு; Narayaneeyam 19th Dashakam audio mp3


நாராயணீயம் பத்தொன்பதாவது தசகம் ஒலிப்பதிவு; Narayaneeyam 19th Dashakam audio mp3

Have given the 19th dashakam lyrics below, the way Govinda Damodara Swamigal splits while chanting. I have also attempted to chant that way in the recording above.

श्रीमन्नारायणीये एकोनविंशं दशकम्

पृथोस्तु नप्ता, पृथुधर्मकर्मठ:, प्राचीनबर्हि:, युवतौ शतद्रुतौ ।

प्रचेतसो नाम, सुचेतस: सुतान्, अजीजनत्, त्वत्करुणाङ्कुरानिव ॥१॥

 

पितु:, सिसृक्षानिरतस्य शासनात्, भवत्तपस्या निरता:, दशापि ते ।

पयोनिधिं, पश्चिममेत्य तत्तटे, सरोवरं, सन्ददृशुर्मनोहरम् ॥२॥

 

तदा, भवत्तीर्थमिदं समागत:, भवो, भवत्सेवकदर्शनादृत: ।

प्रकाशं, आसाद्य पुर: प्रचेतसां, उपादिशत्, भक्ततम:, तव स्तवम् ॥३॥

 

स्तवं जपन्त:, तं, अमी जलान्तरे, भवन्तं, आसेविषतायुतं, समा: ।

भवत्सुखास्वादरसात्, अमीषु, इयान्, बभूव काल:, ध्रुववत्, न शीघ्रता ॥४॥

 

तपोभि:, एषां, अतिमात्रवर्धिभि:, स यज्ञहिंसानिरतोऽपि, पावित: ।

पिताऽपि तेषां, गृहयातनारद प्रदर्शितात्मा, भवदात्मतां ययौ ॥५॥

 

कृपाबलेनैव, पुर: प्रचेतसां, प्रकाशमागा:, पतगेन्द्रवाहन: ।

विराजि चक्रादि,वरायुधांशुभि:, भुजाभि:, अष्टाभि:, उदञ्चितद्युति: ॥६॥

 

प्रचेतसां तावत्, अयाचतामपि, त्वमेव, कारुण्यभरात् वरानदा: ।

भवद्विचिन्ताऽपि, शिवाय देहिनां, भवत्वसौ, रुद्रनुतिश्च कामदा ॥७॥

 

अवाप्य कान्तां, तनयां महीरुहां, तया रमध्वं, दशलक्षवत्सरीम् ।

सुतोऽस्तु दक्षो, ननु तत्क्षणाच्च, मां प्रयास्यथेति, न्यगदो मुदैव तान् ॥८॥

 

ततश्च ते, भूतलरोधिनस्तरून्, क्रुधा दहन्तो, द्रुहिणेन वारिता: ।

द्रुमैश्च दत्तां, तनयामवाप्य तां, त्वदुक्तकालं, सुखिनोऽभिरेमिरे ॥९॥

 

अवाप्य दक्षं च सुतं, कृताध्वरा:, प्रचेतसो, नारदलब्धया धिया ।

अवापु:, आनन्दपदं, तथाविध:, त्वमीश, वातालयनाथ, पाहि माम् ॥१०॥

 

ॐ तत्सदिति श्रीमन्नारायणीये एकोनविंशं दशकं समाप्तम् |

श्री हरये नम: | रमा रमण गोविन्द, गोविन्द | श्रीकृष्णार्पणमस्तु |

If you prefer regular lyrics it can be found here – Narayaneeyam 19th dashakam.

Series Navigation<< நாராயணீயம் பதினெட்டாவது தசகம் ஒலிப்பதிவு; Narayaneeyam 18th Dashakam audio mp3நாராயணீயம் இருபதாவது தசகம் ஒலிப்பதிவு; Narayaneeyam 20th Dashakam audio mp3 >>

Leave a Reply

This site uses Akismet to reduce spam. Learn how your comment data is processed.