Categories
Narayaneeyam

நாராயணீயம் இருபத்தி எட்டாவது தசகம் ஒலிப்பதிவு; Narayaneeyam 28th Dashakam audio mp3


நாராயணீயம் இருபத்தி எட்டாவது தசகம் ஒலிப்பதிவு; Narayaneeyam 28th Dashakam audio mp3

Have given the 28th dashakam lyrics below, the way Govinda Damodara Swamigal splits while chanting. I have also attempted to chant that way in the recording above.

श्रीमन्नारायणीये अष्टाविंशं दशकम्

गरलं, तरलानलं पुरस्तात्, जलधे:, उद्विजगाल, कालकूटम् ।

अमरस्तुतिवादमोदनिघ्नो गिरिश:, तन्निपपौ, भवत्प्रियार्थम् ॥ १ ॥

 

विमथत्सु सुरासुरेषु, जाता सुरभि:, तां ऋषिषु, न्यधास्त्रिधामन् ।

हयरत्नं, अभूत्, अथेभरत्नं, द्युतरुश्च, अप्सरस:, सुरेषु तानि ॥ २ ॥

 

जगदीश, भवत्परा तदानीं, कमनीया, कमला, बभूव देवी ।

अमलां, अवलोक्य, यां विलोल:, सकलोऽपि, स्पृहयाम्बभूव लोक: ॥ ३ ॥

 

त्वयि दत्तहृदे, तदैव देव्यै, त्रिदशेन्द्रो, मणिपीठिकां, व्यतारीत् ।

सकलोपहृताभिषेचनीयै:, ऋषय:, तां, श्रुतिगीर्भि:, अभ्यषिञ्चन् ॥ ४ ॥

 

अभिषेकजलानुपाति,मुग्ध,त्वदपाङ्गै:, अवभूषिताङ्गवल्लीम् ।

मणिकुण्डलपीतचेलहार-प्रमुखै:, तां, अमरादयोऽन्वभूषन् ॥ ५ ॥

 

वरणस्रजं, आत्तभृङ्गनादां, दधती सा, कुचकुम्भमन्दयाना ।

पदशिञ्जित,मञ्जुनूपुरा त्वां, कलितव्रीलविलासं, आससाद ॥ ६ ॥

 

गिरिशद्रुहिणादि,सर्वदेवान्, गुणभाजोऽपि, अविमुक्तदोषलेशान् ।

अवमृश्य, सदैव सर्वरम्ये, निहिता त्वयि, अनयाऽपि, दिव्यमाला ॥ ७ ॥

 

उरसा, तरसा, ममानिथैनां, भुवनानां जननीं, अनन्यभावाम् ।

त्वदुरो,विलसत्तदीक्षणश्री-परिवृष्ट्या,परिपुष्टमास, विश्वम् ॥ ८ ॥

 

अतिमोहनविभ्रमा, तदानीं, मदयन्ती खलु, वारुणी तिरागात् ।

तमस: पदवीं, अदास्त्वमेनां, अतिसम्माननया, महासुरेभ्य: ॥ ९ ॥

 

तरुणाम्बुदसुन्दरस्तदा त्वं, ननु धन्वन्तरि:, उत्थितोऽम्बुराशे: ।

अमृतं कलशे वहन्, कराभ्यां, अखिलार्तिं हर, मारुतालयेश ॥ १० ॥

 

ॐ तत्सदिति श्रीमन्नारायणीये अष्टाविंशं दशकं समाप्तम् |

श्री हरये नम: | रमा रमण गोविन्द, गोविन्द | श्रीकृष्णार्पणमस्तु |

If you prefer regular lyrics it can be found here – Narayaneeyam 28th dashakam.

Series Navigation<< நாராயணீயம் இருபத்தி ஏழாவது தசகம் ஒலிப்பதிவு; Narayaneeyam 27th Dashakam audio mp3நாராயணீயம் இருபத்தி ஒன்பதாவது தசகம் ஒலிப்பதிவு; Narayaneeyam 29th Dashakam audio mp3 >>

Leave a Reply

This site uses Akismet to reduce spam. Learn how your comment data is processed.