Categories
Narayaneeyam

நாராயணீயம் முப்பத்தி ஒன்பதாவது தசகம் ஒலிப்பதிவு; Narayaneeyam 39th Dashakam audio mp3


நாராயணீயம் முப்பத்தி ஒன்பதாவது தசகம் ஒலிப்பதிவு; Narayaneeyam 39th Dashakam audio mp3

Have given the 39th dashakam lyrics below, the way Govinda Damodara Swamigal splits while chanting. I have also attempted to chant that way in the recording above.

श्रीमन्नारायणीये एकोनचत्वारिंशं दशकम्

भवन्तं अयमुद्वहन्, यदुकुलोद्वहो निस्सरन्,

ददर्श, गगनोच्चलज्जलभरां, कलिन्दात्मजाम् ।

अहो सलिलसञ्चय:, स पुन:, ऐन्द्रजालोदित:,

जलौघ इव, तत्क्षणात्, प्रपदमेयतां आययौ ॥ १ ॥

 

प्रसुप्तपशुपालिकां, निभृतं, आरुदद्बालिकां,

अपावृतकवाटिकां, पशुपवाटिकां आविशन् ।

भवन्तं अयमर्पयन्, प्रसवतल्पके तत्पदात्,

वहन्, कपटकन्यकां, स्वपुरमागतो वेगत: ॥ २ ॥

 

ततस्त्वदनुजारवक्षपितनिद्र,वेगद्रवद्-

भटोत्कर,निवेदितप्रसववार्तयैव, आर्तिमान् ।

विमुक्तचिकुरोत्करस्त्वरितं, आपतन् भोजराट्,

अतुष्ट इव दृष्टवान्, भगिनिकाकरे, कन्यकाम् ॥ ३ ॥

 

ध्रुवं कपटशालिनो, मधुहरस्य माया भवेत्,

असाविति किशोरिकां, भगिनिका,करालिङ्गिताम् ।

द्विपो नलिनिकान्तरादिव, मृणालिकामक्षिपन्,

अयं त्वदनुजां, अजां, उपलपट्टके पिष्टवान् ॥ ४ ॥

 

ततो भवदुपासको, झटिति मृत्युपाशादिव,

प्रमुच्य तरसैव सा, समधिरूढ,रूपान्तरा ।

अधस्तलं, अजग्मुषी, विकसदष्टबाहुस्फुरन्-

महायुधं, अहो गता किल, विहायसा दिद्युते ॥ ५ ॥

 

नृशंसतर कंस, ते किमु मया विनिष्पिष्टया,

बभूव, भवदन्तक: क्वचन चिन्त्यतां, ते हितम् ।

इति त्वदनुजा विभो, खलमुदीर्य तं, जग्मुषी,

मरुद्गणपणायिता, भुवि च, मन्दिराणि एयुषी ॥ ६ ॥

 

प्रगे पुन:, अगात्मजावचनं, ईरिता:, भूभुजा,

प्रलम्बबक,पूतनाप्रमुखदानवा:, मानिन: ।

भवन्निधनकाम्यया, जगति, बभ्रमु: निर्भया:,

कुमारकविमारका:, किमिव दुष्करं निष्कृपै: ॥ ७ ॥

 

तत: पशुपमन्दिरे, त्वयि मुकुन्द, नन्दप्रिया-

प्रसूतिशयनेशये, रुवति किञ्चित् अञ्चत्पदे ।

विबुध्य, वनिताजनै:, तनयसम्भवे घोषिते,

मुदा किमु वदाम्यहो, सकलमाकुलं गोकुलम् ॥ ८ ॥

 

अहो खलु यशोदया, नवकलायचेतोहरं,

भवन्तं, अलमन्तिके प्रथमं, आपिबन्त्या, दृशा ।

पुन:, स्तनभरं निजं, सपदि, पाययन्त्या मुदा,

मनोहरतनुस्पृशा, जगति, पुण्यवन्तो जिता: ॥ ९ ॥

 

भवत्कुशलकाम्यया, स खलु नन्दगोपस्तदा,

प्रमोदभरसङ्कुलो, द्विजकुलाय, किन्नाददात् ।

तथैव पशुपालका:, किमु न मङ्गलं तेनिरे,

जगत्त्रितयमङ्गल, त्वमिह पाहि मां, आमयात् ॥ १० ॥

 

ॐ तत्सदिति श्रीमन्नारायणीये एकोनचत्वारिंशं दशकं समाप्तम् |

श्री हरये नम: | रमा रमण गोविन्द, गोविन्द | श्रीकृष्णार्पणमस्तु |

If you prefer regular lyrics it can be found here – Narayaneeyam 39th dashakam.

Series Navigation<< நாராயணீயம் முப்பத்தி எட்டாவது தசகம் ஒலிப்பதிவு; Narayaneeyam 38th Dashakam audio mp3நாராயணீயம் நாற்பதாவது தசகம் ஒலிப்பதிவு; Narayaneeyam 40th Dashakam audio mp3 >>

Leave a Reply

This site uses Akismet to reduce spam. Learn how your comment data is processed.