Categories
Narayaneeyam

நாராயணீயம் முப்பத்தி எட்டாவது தசகம் ஒலிப்பதிவு; Narayaneeyam 38th Dashakam audio mp3


நாராயணீயம் முப்பத்தி எட்டாவது தசகம் ஒலிப்பதிவு; Narayaneeyam 38th Dashakam audio mp3

Have given the 38th dashakam lyrics below, the way Govinda Damodara Swamigal splits while chanting. I have also attempted to chant that way in the recording above.

श्रीमन्नारायणीये अष्टात्रिंशं दशकम्

आनन्दरूप, भगवन्, अयि तेऽवतारे प्राप्ते, प्रदीप्तभवदङ्गनिरीयमाणै: ।

कान्तिव्रजैरिव, घनाघनमण्डलैर्द्यां, आवृण्वती विरुरुचे किल, वर्षवेला ॥ १ ॥

 

आशासु, शीतलतरासु, पयोदतोयै:, आशासिताप्तिविवशेषु च, सज्जनेषु ।

नैशाकरोदयविधौ, निशि मध्यमायां, क्लेशापहस्त्रिजगतां त्वं, इहाविरासी: ॥ २ ॥

 

बाल्यस्पृशाऽपि, वपुषा, दधुषा विभूती:, उद्यत्किरीटकटकाङ्गद,हारभासा ।

शङ्खारि,वारिजगदापरिभासितेन, मेघासितेन, परिलेसिथ, सूतिगेहे ॥ ३ ॥

 

वक्ष:स्थली,सुखनिलीनविलासि,लक्ष्मीमन्दाक्षलक्षितकटाक्ष,विमोक्षभेदै: ।

तन्मन्दिरस्य खलकंसकृतामलक्ष्मीं, उन्मार्जयन्निव, विरेजिथ, वासुदेव ॥ ४ ॥

 

शौरिस्तु, धीरमुनिमण्डलचेतसोऽपि, दूरस्थितं वपुरुदीक्ष्य, निजेक्षणाभ्याम् ॥

आनन्दबाष्पपुलकोद्गमगद्गदार्द्र:, तुष्टाव, दृष्टिमकरन्दरसं, भवन्तम् ॥ ५ ॥

 

देव प्रसीद, परपूरुष, तापवल्ली,निर्लूनिदात्रसम,नेत्रकला,विलासिन् ।

खेदान्, अपाकुरु, कृपागुरुभि: कटाक्षै:, इत्यादि तेन, मुदितेन, चिरं, नुतोऽभू: ॥ ६ ॥

 

मात्रा च, नेत्रसलिलास्तृतगात्रवल्या, स्तोत्रैरभिष्टुतगुण:, करुणालयस्त्वम् ।

प्राचीनजन्मयुगलं, प्रतिबोध्य ताभ्यां, मातुर्गिरा दधिथ, मानुषबालवेषम् ॥ ७ ॥

 

त्वत्प्रेरितस्तदनु, नन्दतनूजया, ते व्यत्यासं, आरचयितुं, स हि शूरसूनु: ।

त्वां, हस्तयोरधित, चित्तविधार्यमार्यै:, अम्भोरुहस्थ,कलहंसकिशोररम्यम् ॥ ८ ॥

 

जाता तदा, पशुपसद्मनि, योगनिद्रा, निद्राविमुद्रितं, अथाकृत पौरलोकम् ।

त्वत्प्रेरणात्, किमिव चित्रं, अचेतनैर्यत्, द्वारै: स्वयं व्यघटि, सङ्घटितै: सुगाढम् ॥ ९ ॥

 

शेषेण, भूरिफणवारितवारिणाऽथ, स्वैरं प्रदर्शितपथो, मणिदीपितेन ।

त्वां धारयन्, स खलु, धन्यतम: प्रतस्थे, सोऽयं त्वमीश, मम नाशय, रोगवेगान् ॥ १० ॥

 

ॐ तत्सदिति श्रीमन्नारायणीये अष्टात्रिंशं दशकं समाप्तम् |

श्री हरये नम: | रमा रमण गोविन्द, गोविन्द | श्रीकृष्णार्पणमस्तु |

If you prefer regular lyrics it can be found here – Narayaneeyam 38th dashakam.

Series Navigation<< நாராயணீயம் முப்பத்தி ஏழாவது தசகம் ஒலிப்பதிவு; Narayaneeyam 37th Dashakam audio mp3நாராயணீயம் முப்பத்தி ஒன்பதாவது தசகம் ஒலிப்பதிவு; Narayaneeyam 39th Dashakam audio mp3 >>

Leave a Reply

This site uses Akismet to reduce spam. Learn how your comment data is processed.