Categories
Sundarakandam moolam

ஸுந்தரகாண்டம் ஒன்பதாவது ஸர்கம் ஒலிப்பதிவு; Sundarakandam 9th sargam audio mp3

ஸுந்தரகாண்டம் ஒன்பதாவது ஸர்கம் ஒலிப்பதிவு; Sundarakandam 9th sargam audio mp3

Sundarakandam 9th sargam lyrics below, aligned to the book Govinda Damodara Swamigal used for parayanam. கோவிந்த தாமோதர ஸ்வாமிகள் பாராயணம் செய்த புத்தகத்தில் உள்ளபடி ஸுந்தரகாண்டம் ஒன்பதாவது ஸர்கம்

सुन्दरकाण्डे नवमस्सर्ग:

तस्यालयवरिष्ठस्य मध्ये विपुलमायतम्।

ददर्श भवनश्रेष्ठं हनुमान्मारुतात्मजः।।5.9.1।।

अर्धयोजनविस्तीर्णमायतं योजनं हि तत्।

भवनं राक्षसेन्द्रस्य बहुप्रासादसङ्कुलम्।।5.9.2।।

मार्गमाणस्तु वैदेहीं सीतामायतलोचनाम्।

सर्वतः परिचक्राम हनूमानरिसूदनः।।5.9.3।।

उत्तमं राक्षसावासं हनुमानवलोकयन्।

आससादाथ लक्ष्मीवान् राक्षसेन्द्रनिवेशनम्।।5.9.4।।

चतुर्विषाणैर्द्विरदैस्त्रिविषाणैस्तथैव च।

परिक्षिप्तमसम्बाधं रक्ष्यमाणमुदायुधैः।।5.9.5।।

राक्षसीभिश्च पत्नीभि: रावणस्य निवेशनम्।

आहृताभिश्च विक्रम्य राजकन्याभिरावृतम्।।5.9.6।।

तन्नक्रमकराकीर्णं तिमिङ्गिलझषाकुलम्।

वायुवेगसमाधूतं पन्नगैरिव सागरम्।।5.9.7।।

या हि वैश्रवणे लक्ष्मी: या चेन्द्रे हरिवाहने।

सा रावणगृहे सर्वा नित्यमेवानपायिनी।।5.9.8।।

या च राज्ञः कुबेरस्य यमस्य वरुणस्य च।

तादृशी तद्विशिष्टा वा ऋद्धी रक्षोगृहेष्विह।।5.9.9।।

तस्य हर्म्यस्य मध्यस्थं वेश्म चान्यत्सुनिर्मितं।

बहुनिर्यूहसङ्कीर्णं ददर्श पवनात्मजः।।5.9.10।।

ब्रह्मणोऽर्थे कृतं दिव्यं दिवि यद्विश्वकर्मणा।

विमानं पुष्पकं नाम सर्वरत्नविभूषितम्।।5.9.11।।

परेण तपसा लेभे यत्कुबेरः पितामहात्।

कुबेरमोजसा जित्वा लेभे तद्राक्षसेश्वरः।।5.9.12।।

ईहामृगसमायुक्त्तै: कार्तस्वरहिरमण्मयैः।

सुकृतैराचितं स्तम्भैः प्रदीप्तमिव च श्रिया।।5.9.13।।

मेरुमन्दरसङ्काशै: आलिखद्भिरिवाम्बरम्।

कूटागारैश्शुभाकारै: सर्वतस्समलङ्कृतम्।।5.9.14।।

ज्वलनार्कप्रतीकाशं सुकृतं विश्वकर्मणा।

हेमसोपानसंयुक्तं चारुप्रवरवेदिकम्।।5.9.15।।

जालवातायनैर्युक्तं काञ्चनैः स्फाटिकैरपि।

इन्द्रनीलमहानीलमणिप्रवरवेदिकम्।।5.9.16।।

विद्रुमेण विचित्रेण मणिभिश्च महाघनैः।

निस्तुलाभिश्च मुक्ताभिस्तलेनाभिविराजितम्।।5.9.17।।

चन्दनेन च रक्तेन तपनीयनिभेन च।

सुपुण्यगन्धिना युक्तमादित्यतरुणोपमम्।।5.9.18।।

कूटागारैर्वराकारैर्विविधैस्समलङ्कृतम्।

विमानं पुष्पकं दिव्यमारुरोह महाकपिः।।5.9.19।।

तत्रस्थ: स तदा गन्धं पानभक्ष्यान्नसम्भवम्।

दिव्यं सम्मूर्छितं जिघ्रद्रूपवन्तमिवानिलम्।।5.9.20।।

स गन्धस्तं महासत्त्वं बन्धुर्बन्धुमिवोत्तमम्।

इत एहीत्युवाचेव तत्र यत्र स रावणः।।5.9.21।।

ततस्तां प्रस्थितश्शालां ददर्श महतीं शुभाम्।

रावणस्य मनः कान्तां कान्तामिव वरस्त्रियम्।।5.9.22।।

मणिसोपानविकृतां हेमजालविराजिताम्।

स्फाटिकैरावृततलां दन्तान्तरितरूपिकाम्।।5.9.23।।

मुक्ताभिश्च प्रवालैश्च रूप्यचामीकरैरपि।

विभूषितां मणिस्तम्भै: सुबहुस्तम्भभूषिताम्।।5.9.24।।

समैर्ऋजुभिरत्युच्चै: समन्तात्सुविभूषितैः।

स्तम्भै: पक्षैरिवात्युच्चैर्दिवं संप्रस्थितामिव।।5.9.25।।

महत्या कुथयास्तीर्णां पृथिवीलक्षणाङ्कया।

पृथिवीमिव विस्तीर्णां सराष्ट्रगृहमालिनीम्।।5.9.26।।

नादितां मत्तविहगैर्दिव्यगन्धाधिवासिताम्।

परार्ध्यास्तरणोपेतां रक्षोधिपनिषेविताम्।।5.9.27।।

धूम्रामगरुधूपेन विमलां हंसपाण्डुराम्।

चित्रां पुष्पोपहारेण कल्माषीमिव सुप्रभाम्।।5.9.28।।

मनस्संह्लादजननीं वर्णस्यापि प्रसादिनीम्।

तां शोकनाशिनीं दिव्यां श्रियः सञ्जननीमिव।।5.9.29।।

इन्द्रियाणि इन्द्रियार्थैस्तु पञ्च पञ्चभिरुत्तमैः।

तर्पयामास मातेव तदा रावणपालिता।।5.9.30।।

स्वर्गोऽयं देवलोकोऽयमिन्द्रस्येयं पुरी भवेत्।

सिद्धिर्वेयं परा हि स्यादित्यमन्यत मारुतिः।।5.9.31।।

प्रध्यायत इवापश्यन् प्रदीपांस्तत्र काञ्चनान्।

धूर्तानिव महाधूतैर्देवनेन पराजितान्।।5.9.32।।

दीपानां च प्रकाशेन तेजसा रावणस्य च।

अर्चिर्भिर्भूषणानां च प्रदीप्तेत्यभ्यमन्यत।।5.9.33।।

ततोऽपश्यत्कुथाऽऽसीनं नानावर्णाम्बरस्रजम्।

सहस्रं वरनारीणां नानावेषविभूषितम्।।5.9.34।।

परिवृत्तेऽर्धरात्रे तु पाननिद्रावशं गतम्।

क्रीडित्वोपरतं रात्रौ सुष्वाप बलवत्तदा।।5.9.35।।

तत्प्रसुप्तं विरुरुचे निश्शब्दान्तरभूषणम्।

निःशब्दहंसभ्रमरं यथा पद्मवनं महत्।।5.9.36।।

तासां संवृतदन्तानि मीलिताक्षाणि मारुतिः।

अपश्यत्पद्मगन्धीनि वदनानि सुयोषिताम्।।5.9.37।।

प्रबुद्धानीव पद्मानि तासां भूत्वा क्षपाक्षये।

पुनस्संवृतपत्राणि रात्रौ इव बभुस्तदा।।5.9.38।।

इमानि मुखपद्मानि नियतं मत्तषट्पदाः।

अम्बुजानीव फुल्लानि प्रार्थयन्ति पुनः पुनः।।5.9.39।।

इति चामन्यत श्रीमान् उपपत्त्या महाकपिः।

मेने हि गुणतस्तानि समानि सलिलोद्भवैः।।5.9.40।।

सा तस्य शुशुभे शाला ताभिस्त्रीभिर्विराजिता।

शारदीव प्रसन्ना द्यौस्ताराभिरभिशोभिता।।5.9.41।।

स च ताभिः परिवृतश्शुशुभे राक्षसाधिपः।

यथा ह्युडुपति: श्रीमांस्ताराभिरभिसंवृतः।।5.9.42।।

याश्च्यवन्तेऽम्बरात्ताराः पुण्यशेषसमावृताः।

इमास्तास्सङ्गताः कृत्स्ना: इति मेने हरिस्तदा।।5.9.43।।

ताराणामिव सुव्यक्तं महतीनां शुभार्चिषाम्।

प्रभावर्णप्रसादाश्च विरेजुस्तत्र योषिताम्।।5.9.44।।

व्यावृत्तगुरुपीनस्रक्प्रकीर्णवरभूषणाः।

पानव्यायामकालेषु निद्रापहृतचेतसः।।5.9.45।।

व्यावृत्ततिलकाः काश्चित् काश्चिदुद्भ्रान्तनूपुराः।

पार्श्वे गलितहाराश्च काश्चित्परमयोषितः।।5.9.46।।

मुक्ताहाराऽवृताश्चान्याः काश्चिद्विस्रस्तवाससः।

व्याविद्धरशनादामाः किशोर्य इव वाहिताः।।5.9.47।।

सुकुण्डलधराश्चान्या: विच्छिन्नमृदितस्रजः।

गजेन्द्रमृदिताः फुल्ला: लता इव महावने।।5.9.48।।

चन्द्रांशुकिरणाभाश्च हाराः कासांचिदुत्कटाः।

हंसा इव बभुस्सुप्ताः स्तनमध्येषु योषिताम्।।5.9.49।।

अपरासां च वैडूर्याः कादम्बा इव पक्षिणः।

हेमसूत्राणि चान्यासां चक्रवाका इवाभवन्।।5.9.50।।

हंसकारण्डवाकीर्णा: चक्रवाकोपशोभिताः।

आपगा इव ता रेजु: जघनैः पुलिनैरिव।।5.9.51।।

किङ्किणीजालसङ्कोशा: ता हेमविपुलाम्बुजाः।

भावग्राहा यशस्तीराः सुप्ता नद्य इवाऽऽबभुः।।5.9.52।।

मृदुष्वङ्गेषु कासाञ्चित्कुचाग्रेषु च संस्थिताः।

बभुर्वर्भूषणानीव शुभा भूषणराजयः।।5.9.53।।

अंशुकान्ताश्च कासाञ्चिन्मुखमारुतकम्पिताः।

उपर्युपरि वक्त्राणां व्याधूयन्ते पुनः पुनः।।5.9.54।।

ताः पताका इवोद्धूताः पत्नीनां रुचिरप्रभाः।

नानावर्णा: सुवर्णानां वक्त्रमूलेषु रेजिरे।।5.9.55।।

ववल्गुश्चात्र कासांचित्कुण्डलानि शुभार्चिषाम्।

मुखमारुतसंपर्कात् मन्दं मन्दं सुयोषिताम्।।5.9.56।।

शर्कराऽसवगन्धैश्च प्रकृत्या सुरभिः सुखः।

तासां वदननिश्वास: सिषेवे रावणं तदा।।5.9.57।।

रावणाननशङ्काश्च काश्चिद्रावणयोषितः।

मुखानि स्म सपत्नीनामुपाजिघ्रन्पुनः पुनः।।5.9.58।।

अत्यर्थं सक्तमनस: रावणे ता वरस्त्रियः।

अस्वतन्त्राः सपत्नीनां प्रियमेवाऽचरंस्तदा।।5.9.59।।

बाहूनुपनिधायान्याः पारिहार्यविभूषितान्।

अंशुकानि च रम्याणि प्रमदास्तत्र शिश्यिरे।।5.9.60।।

अन्या वक्षसि चान्यस्यास्तस्याः काचित्पुनर्भुजम्।

अपरा तु अङ्कमन्यस्यास्तस्याश्चाप्यपरा भुजौ।।5.9.61।।

ऊरुपार्श्वकटीपृष्ठमन्योन्यस्य समाश्रिताः।

परस्परनिविष्टाङ्ग्य: मदस्नेहवशानुगाः।।5.9.62।।

अन्योन्यभुजसूत्रेण स्त्रीमाला ग्रथिता हि सा।

मालेव ग्रथिता सूत्रे शुशुभे मत्तषट्पदा।।5.9.63।।

लतानां माधवे मासि फुल्लानां वायुसेवनात्।

अन्योन्य मालाग्रथितं संसक्तकुसुमोच्चयम्।।5.9.64।।

व्यतिवेष्टितसुस्कन्धमन्योन्यभ्रमराकुलम्।

आसीद्वनमिवोद्धूतं स्त्रीवनं रावणस्य तत्।।5.9.65।।

उचितेष्वपि सुव्यक्तं न तासां योषितां तदा।

विवेकः शक्य आधातुं भूषणाङ्गाम्बरस्रजाम्।।5.9.66।।

रावणे सुखसंविष्टे तास्त्रियो विविधप्रभाः।

ज्वलन्तः काञ्चना दीपाः प्रैक्षन्त अनिमिषा इव।।5.9.67।।

राजर्षिपितृदैत्यानां गन्धर्वाणां च योषितः।

राक्षसानां च याः कन्या: तस्य कामवशं गताः।।5.9.68।।

युद्धकामेन ताः सर्वा: रावणेन हृताः स्त्रियः।

समदा मदनेनैव मोहिताः काश्चिदागताः।।5.9.69।।

न तत्र काचित्प्रमदा प्रसह्य वीर्योपपन्नेन गुणेन लब्धा:।

न चान्यकामापि न चान्यपूर्वा विना वरार्हां जनकात्मजां ताम्।।5.9.70।।

न चाकुलीना न च हीनरूपा नादक्षिणा नानुपचारयुक्ता।

भार्याभवत्तस्य न हीनसत्त्वा न चापि कान्तस्य न कामनीया।।5.9.71।।

बभूव बुद्धिस्तु हरीश्वरस्य यदीदृशी राघवधर्मपत्नी।

इमा यथा राक्षसराजभार्याः सुजातमस्येति हि साधुबुद्धेः।।5.9.72।।

पुनश्च सोऽचिन्तयादार्तरूपो ध्रुवं विशिष्टा गुणतो हि सीता।

अथायमस्यां कृतवान्महात्मा लङ्केश्वरः कष्टमनार्यकर्म।।5.9.73।।

ॐ तत्सत् इति श्रीमद्रामायणे सुन्दरकाण्डे नवमस्सर्ग: ।।

Series Navigation<< ஸுந்தரகாண்டம் எட்டாவது ஸர்கம் ஒலிப்பதிவு; Sundarakandam 8th sargam audio mp3ஸுந்தரகாண்டம் பத்தாவது ஸர்கம் ஒலிப்பதிவு; Sundarakandam 10th sargam audio mp3 >>

2 replies on “ஸுந்தரகாண்டம் ஒன்பதாவது ஸர்கம் ஒலிப்பதிவு; Sundarakandam 9th sargam audio mp3”

Namaskaram. Thanks for forwarding. A brief translation in Tamil would be very useful. If possible please do. with warm regards. V.Janakiraman

1st and 58th sargam I have given word by word meaning. Rest I will give gist like you say. Now I am recording Sundara kandam sargams one by one. After finishing that I will add meaning jist.
http://valmikiramayanam.in/?series=%e0%ae%b8%e0%af%81%e0%ae%a8%e0%af%8d%e0%ae%a4%e0%ae%b0-%e0%ae%95%e0%ae%be%e0%ae%a3%e0%af%8d%e0%ae%9f%e0%ae%ae%e0%af%8d-%e0%ae%ae%e0%af%81%e0%ae%a4%e0%ae%b2%e0%af%8d-%e0%ae%b8%e0%ae%b0%e0%af%8d

http://valmikiramayanam.in/?p=5046

Leave a Reply

This site uses Akismet to reduce spam. Learn how your comment data is processed.