Categories
Sundarakandam moolam

ஸுந்தரகாண்டம் பத்தாவது ஸர்கம் ஒலிப்பதிவு; Sundarakandam 10th sargam audio mp3

ஸுந்தரகாண்டம் பத்தாவது ஸர்கம் ஒலிப்பதிவு; Sundarakandam 10th sargam audio mp3

Sundarakandam 10th sargam lyrics below, aligned to the book Govinda Damodara Swamigal used for parayanam. கோவிந்த தாமோதர ஸ்வாமிகள் பாராயணம் செய்த புத்தகத்தில் உள்ளபடி ஸுந்தரகாண்டம் பத்தாவது ஸர்கம்

सुन्दरकाण्डे दशमस्सर्ग:

तत्र दिव्योपमं मुख्यं स्फाटिकं रत्नभूषितम्।

अवेक्षमाणो हनुमान् ददर्श शयनासनम्।।5.10.1।।

दान्तकाञ्चनचित्राङ्गैर्वैडूर्यैश्च वरासनैः।

महार्हास्तरणोपेतैरुपपन्नं महाधनैः।।5.10.2।।

तस्य चैकतमे देशे सोऽग्य्रमालाविभूषितम्।

ददर्श पाण्डुरं छत्रं ताराधिपतिसन्निभम्।।5.10.3।।

जातरूपपरिक्षिप्तं चित्रभानुसमप्रभम्।

अशोकमालाविततं ददर्श परमासनम्।।5.10.4।।

वालव्यजनहस्ताभिर्वीज्यमानं समन्ततः।

गन्धैश्च विविधैर्जुष्टं वरधूपेन धूपितम्।।5.10.5।।

परमास्तरणास्तीर्णमाविकाजिनसंवृतम्।

दामभिर्वरमाल्यानां समन्तादुपशोभितम्।।5.10.6।।

तस्मिन् जीमूतसंकाशं प्रदीप्तोत्तमकुण्डलम्।

लोहिताक्षं महाबाहुं महारजतवाससम्।।5.10.7।।

लोहितेनानुलिप्ताङ्गं चन्दनेन सुगन्धिना।

सन्ध्यारक्तमिवाकाशे तोयदं सतटिद्गणम्।।5.10.8।।

वृतमाभरणैर्दिव्यैः सुरूपं कामरूपिणम्।

सवृक्षवनगुल्माढ्यं प्रसुप्तमिव मन्दरम्।।5.10.9।।

क्रीडित्वोपरतं रात्रौ वराभरणभूषितम्।

प्रियं राक्षसकन्यानां राक्षसानां सुखावहम्।।5.10.10।।

पीत्वाऽप्युपरतं चापि ददर्श स महाकपिः।

भास्वरे शयने वीरं प्रसुप्तं राक्षसाधिपम्।।5.10.11।।

निःश्वसन्तं यथा नागं रावणं वानरर्षभः।

आसाद्य परमोद्विग्नस्सोपासर्पत्सुभीतवत्।।5.10.12।।

अथाऽऽरोहणमासाद्य वेदिकाऽन्तरमाश्रितः।

सुप्तं राक्षसशार्दूलं प्रेक्षते स्म महाकपिः।।5.10.13।।

शुशुभे राक्षसेन्द्रस्य स्वपतः शयनोत्तमम्।

गन्धहस्तिनि संविष्टे यथा प्रस्रवणं महत्।।5.10.14।।

काञ्चनाङ्गदसन्नद्धौ च ददर्श स महात्मनः।

विक्षिप्तौ राक्षसेन्द्रस्य भुजाविन्द्रध्वजोपमौ।।5.10.15।।

ऐरावतविषाणाग्रैरापीडनकृतव्रणौ।

वज्रोल्लिखितपीनांसौ विष्णुचक्रपरिक्षतौ।।5.10.16।।

पीनौ समसुजातांसौ संगतौ बलसंयुतौ।

सुलक्षणनखाङ्गुष्ठौ स्वङ्गुलीतललक्षितौ।।5.10.17।।

संहतौ परिघाकारौ वृत्तौ करिकरोपमौ।

विक्षिप्तौ शयने शुभ्रे पञ्चशीर्षाविवोरगौ।।5.10.18।।

शशक्षतजकल्पेन सुशीतेन सुगन्धिना।

चन्दनेन परार्ध्येन स्वनुलिप्तौ स्वलङ्कृतौ।।5.10.19।।

उत्तमस्त्रीविमृदितौ गन्धोत्तमनिषेवितौ।

यक्षपन्नगगन्धर्वदेवदानवराविणौ।।5.10.20।।

ददर्श स कपिस्तत्र बाहू शयनसंस्थितौ।

मन्दरस्यांतरे सुप्तौ महाही रुषिताविव।।5.10.21।।

ताभ्यां स परिपूर्णाभ्यां भुजाभ्यां राक्षसेश्वरः।

शुशुभेऽचलसङ्काशः शृङ्गाभ्यामिव मन्दरः।।5.10.22।।

चूतपुन्नागसुरभिर्वकुलोत्तमसंयुतः।

मृष्टान्नरससंयुक्तः पानगन्धपुरस्सर:।।5.10.23।।

तस्य राक्षससिंहस्य निश्चक्राम महामुखात्।

शयानस्य विनिःश्वासः पूरयन्निव तद् गृहम्।।5.10.24।।

मुक्तामणिविचित्रेण काञ्चनेन विराजितम्।

मकुटेनापवृत्तेन कुण्डलोज्वलिताननम्।।5.10.25।।

रक्तचन्दनदिग्धेन तथा हारेण शोभिना।

पीनायतविशालेन वक्षसाऽभिविराजितम्।।5.10.26।।

पाण्डुरेणापविद्धेन क्षौमेण क्षतजेक्षणम्।

महार्हेण सुसंवीतं पीतेनोत्तमवाससा।।5.10.27।।

माषराशिप्रतीकाशं निश्श्वसन्तं भुजङ्गवत्।

गाङ्गे महति तोयान्ते प्रसुप्तमिव कुञ्जरम्।।5.10.28।।

चतुर्भिः काञ्चनैर्दीपै: दीप्यमानचतुर्दिशम्।

प्रकाशीकृतसर्वाङ्गं मेघं विद्युद्गणैरिव।।5.10.29।।

पादमूलगताश्चापि ददर्श स महात्मनः।

पत्नी: स प्रियभार्यस्य तस्य रक्षःपतेर्गृहे।।5.10.30।।

शशिप्रकाशवदना: चारुकुण्डलभूषिताः।

अम्लानमाल्याभरणा: ददर्श हरियूथपः।।5.10.31।।

नृत्तवादित्रकुशला: राक्षसेन्द्रभुजाङ्कगाः।

वराभरणधारिण्यो निषण्णा ददृशे हरिः।।5.10.32।।

वज्रवैदूर्यगर्भाणि श्रवणान्तेषु योषिताम्।

ददर्श तापनीयानि कुण्डलान्यङ्गदानि च।।5.10.33।।

तासां चन्द्रोपमैर्वक्त्रैश्शुभैर्ललितकुण्डलैः।

विरराज विमानं तन्नभस्तारागणैरिव।।5.10.34।।

मदव्यायामखिन्नास्ता राक्षसेन्द्रस्य योषितः।

तेषु तेष्ववकाशेषु प्रसुप्तास्तनुमध्यमाः।।5.10.35।।

अङ्गहारैस्तथैवान्या कोमलैर्नृत्तशालिनी।

विन्यस्तशुभसर्वाङ्गी प्रसुप्ता वरवर्णिनी।।5.10.36।।

काचिद्वीणां परिष्वज्य प्रसुप्ता सम्प्रकाशते।

महानदीप्रकीर्णेव नलिनी पोतमाश्रिता।।5.10.37।।

अन्या कक्षगतेनैव मड्डुकेनासितेक्षणा।

प्रसुप्ता भामिनी भाति बालपुत्रेव वत्सला।।5.10.38।।

पटहं चारुसर्वाङ्गी पीड्य शेते शुभस्तनी।

चिरस्य रमणं लब्ध्वा परिष्वज्येव भामिनी।।5.10.39।।

काचिद्वंशं परिष्वज्य सुप्ता कमललोचना।

रहः प्रियतमं गृह्य सकामेव च कामिनी।।5.10.40।।

विपञ्चीं परिगृह्यान्या नियता नृत्तशालिनी।

निद्रावशमनुप्राप्ता सह कान्तेव भामिनी।।5.10.41।।

अन्या कनकसङ्काशैर्मृदुपीनैर्मनोरमैः।

मृदङ्गं परिपीड्याङ्गैः प्रसुप्ता मत्तलोचना।।5.10.42।।

भुजपार्श्वान्तरस्थेन कक्षगेन कृशोदरी।

पणवेन सहानिन्द्या सुप्ता मदकृतश्रमा।।5.10.43।।

डिण्डिमं परिगृह्यान्या तथैवासक्तडिण्डिमा।

प्रसुप्ता तरुणं वत्समुपगूह्येव भामिनी।।5.10.44।।

काचिदाडम्बरं नारी भुजसंयोगपीडितम्।

कृत्वा कमलपत्राक्षी प्रसुप्ता मदमोहिता।।5.10.45।।

कलशीमपविध्यान्या प्रसुप्ता भाति भामिनी।

वसन्ते पुष्पशबला मालेव परिमार्जिता।।5.10.46।।

पाणिभ्यां च कुचौ काचित्सुवर्णकलशोपमौ।

उपगूह्याबला सुप्ता निद्राबलपराजिता।।5.10.47।।

अन्या कमलपत्राक्षी पूर्णेन्दुसदृशानना।

अन्यामालिङ्ग्य सुश्रोणीं प्रसुप्ता मदविह्वला।।5.10.48।।

आतोद्यानि विचित्राणि परिष्वज्य वरस्त्रियः।

निपीड्य च कुचैस्सुप्ता कामिन्यः कामुकानिव।।5.10.49।।

तासामेकान्तविन्यस्ते शयानां शयने शुभे।

ददर्श रूपसम्पन्नामपरां स कपिः स्त्रियम्।।5.10.50।।

मुक्तामणिसमायुक्तैर्भूषणैः सुविभूषिताम्।

विभूषयन्तीमिव तत्स्वश्रिया भवनोत्तमम्।।5.10.51।।

गौरीं कनकवर्णाङ्गीं इष्टामन्तः पुरेश्वरीम्।

कपिर्मन्दोदरीं तत्र शयानां चारुरूपिणीम्।।5.10.52।।

स तां दृष्ट्वा महाबाहुर्भूषितां मारुतात्मजः।

तर्कयामास सीतेति रूपयौवनसम्पदा।।5.10.53।

हर्षेण महता युक्तो ननन्द हरियूथपः।

आस्फोटयामास चुचुम्ब पुच्छं ननन्द चिक्रीड जगौ जगाम।

स्तम्भानरोहन्निपपात भूमौ निदर्शयन् स्वां प्रकृतिं कपीनाम्।।5.10.54।।

ॐ तत्सत् इति श्रीमद्रामायणे सुन्दरकाण्डे दशमस्सर्ग: ।।

Series Navigation<< ஸுந்தரகாண்டம் ஒன்பதாவது ஸர்கம் ஒலிப்பதிவு; Sundarakandam 9th sargam audio mp3ஸுந்தரகாண்டம் பதினொன்றாவது ஸர்கம் ஒலிப்பதிவு; Sundarakandam 11th sargam audio mp3 >>

Leave a Reply

This site uses Akismet to reduce spam. Learn how your comment data is processed.