Categories
Narayaneeyam

நாராயணீயம் பதினான்காவது தசகம் ஒலிப்பதிவு; Narayaneeyam 14th Dashakam audio mp3


நாராயணீயம் பதினான்காவது தசகம் ஒலிப்பதிவு; Narayaneeyam 14th Dashakam audio mp3

Have given the 14th dashakam lyrics below, the way Govinda Damodara Swamigal splits while chanting. I have also attempted to chant that way in the recording above.

श्रीमन्नारायणीये चतुर्दशं दशकम्

समनुस्मृततावकाङ्घ्रियुग्म:, स मनु: पङ्कज,सम्भवाङ्गजन्मा ।

निजं अन्तरं, अन्तरायहीनं, चरितं ते कथयन्, सुखं निनाय ॥ १ ॥

 

समये खलु, तत्र कर्दमाख्यो, द्रुहिणच्छायभव:, तदीयवाचा ।

धृतसर्गरसो, निसर्गरम्यं, भगवन्, त्वां, अयुतं समा: सिषेवे ॥ २ ॥

 

गरुडोपरि, कालमेघकम्रं, विलसत्केलिसरोज,पाणिपद्मम् ।

हसितोल्लसिताननं, विभो त्वं, वपुराविष्कुरुषे स्म, कर्दमाय ॥ ३ ॥

 

स्तुवते, पुलकावृताय तस्मै, मनुपुत्रीं दयितां, नवापि पुत्री: ।

कपिलं च सुतं, स्वमेव पश्चात्, स्वगतिं चापि, अनुगृह्य, निर्गतोऽभू: ॥ ४ ॥

 

स मनु: शतरूपया, महिष्या, गुणवत्या, सुतया च देवहूत्या ।

भवदीरित,नारदोपदिष्ट:, समगात् कर्दमं, आगतिप्रतीक्षम् ॥ ५ ॥

 

मनुनोपहृतां च, देवहूतिं, तरुणीरत्नमवाप्य, कर्दमोऽसौ ।

भवदर्चननिर्वृतोऽपि, तस्यां, दृढशुश्रूषणया, दधौ प्रसादम् ॥ ६ ॥

 

स पुन:, त्वदुपासनप्रभावात्, दयिताकामकृते, कृते विमाने ।

वनिताकुलसङ्कुलो, नवात्मा, व्यहरद्देवपथेषु, देवहूत्या ॥ ७ ॥

 

शतवर्षमथ, व्यतीत्य सोऽयं, नव कन्या:, समवाप्य, धन्यरूपा: ।

वनयानसमुद्यतोऽपि, कान्ताहितकृत्, त्वज्जननोत्सुको, न्यवात्सीत् ॥ ८ ॥

 

निजभर्तृगिरा, भवन्निषेवा-निरतायां, अथ, देव देवहूत्याम् ।

कपिलस्त्वं, अजायथा:, जनानां प्रथयिष्यन्, परमात्मतत्वविद्याम् ॥ ९ ॥

 

वनमेयुषि, कर्दमे प्रसन्ने, मतसर्वस्वं, उपादिशन्, जनन्यै ।

कपिलात्मक, वायुमन्दिरेश, त्वरितं त्वं परिपाहि मां, गदौघात् ॥ १० ॥

 

ॐ तत्सदिति श्रीमन्नारायणीये चतुर्दशं दशकं समाप्तम् |

श्री हरये नम: | रमा रमण गोविन्द, गोविन्द | श्रीकृष्णार्पणमस्तु |

If you prefer regular lyrics it can be found here – Narayaneeyam 14th dashakam.

Series Navigation<< நாராயணீயம் பதிமூன்றாவது தசகம் ஒலிப்பதிவு; Narayaneeyam 13th Dashakam audio mp3நாராயணீயம் பதினைந்தாவது தசகம் ஒலிப்பதிவு; Narayaneeyam 15th Dashakam audio mp3 >>

One reply on “நாராயணீயம் பதினான்காவது தசகம் ஒலிப்பதிவு; Narayaneeyam 14th Dashakam audio mp3”

The splitting of words is wonderful as Swamigal does
Seeing it in printed form is very helpful for beginners !
Thank you

Leave a Reply

This site uses Akismet to reduce spam. Learn how your comment data is processed.