நாராயணீயம் பதிமூன்றாவது தசகம் ஒலிப்பதிவு; Narayaneeyam 13th Dashakam audio mp3
Have given the 13th dashakam lyrics below, the way Govinda Damodara Swamigal splits while chanting. I have also attempted to chant that way in the recording above.
श्रीमन्नारायणीये त्रयोदशं दशकम्
हिरण्याक्षं तावत्, वरद, भवदन्वेषणपरं,
चरन्तं सांवर्ते पयसि, निजजङ्घा,परिमिते ।
भवद्भक्तो गत्वा, कपटपटुधी:, नारदमुनि:,
शनैरूचे, नन्दन् दनुजमपि, निन्दन्, तव बलम् ॥ १ ॥
स मायावी विष्णु:, हरति भवदीयां, वसुमतीं,
प्रभो, कष्टं कष्टं, किमिदं, इति तेनाभिगदित: ।
नदन्, क्वासौ क्वासौ, इति स मुनिना, दर्शितपथ:,
भवन्तं, सम्प्रापत्, धरणिधरं, उद्यन्तं, उदकात् ॥ २ ॥
अहो, आरण्योऽयं मृग इति, हसन्तं, बहुतरै:
दुरुक्तै:, विध्यन्तं, दितिसुतं, अवज्ञाय, भगवन् ।
महीं दृष्ट्वा, दंष्ट्राशिरसि, चकितां स्वेन महसा,
पयोधौ, आधाय, प्रसभं, उदयुङ्क्था:, मृधविधौ ॥ ३ ॥
गदापाणौ, दैत्ये त्वमपि हि, गृहीतोन्नतगद:,
नियुद्धेन क्रीडन्, घटघट,रवोद्घुष्ट,वियता ।
रणालोकौत्सुक्यात्, मिलति सुरसङ्घे, द्रुतममुं,
निरुन्ध्या:, सन्ध्यात: प्रथमं, इति धात्रा, जगदिषे ॥ ४ ॥
गदोन्मर्दे तस्मिन्, तव खलु गदायां, दितिभुवो
गदाघातात्, भूमौ झटिति, पतितायां, अहह! भो: ।
मृदुस्मेरास्यस्त्वं, दनुजकुल,निर्मूलनचणं,
महाचक्रं स्मृत्वा, करभुवि, दधानो, रुरुचिषे ॥ ५ ॥
तत: शूलं, कालप्रतिमरुषि दैत्ये विसृजति,
त्वयि छिन्दत्येनत्, करकलित,चक्रप्रहरणात् ।
समारुष्टो मुष्ट्या, स खलु, वितुदन्, त्वां समतनोत्,
गलन्माये, माया:, त्वयि किल, जगन्मोहनकरी: ॥ ६ ॥
भवच्चक्रज्योतिष्कणलव,निपातेन विधुते,
ततो मायाचक्रे, वितत,घनरोषान्ध,मनसम् ।
गरिष्ठाभि:, मुष्टिप्रहृतिभि:, अभिघ्नन्तमसुरं,
कराग्रेण स्वेन, श्रवणपदमूले, निरवधी: ॥ ७ ॥
महाकाय: सोऽयं, तव करसरोजप्रमथित:,
गलद्रक्तो वक्त्रात्, अपतत्, ऋषिभि:, श्लाघितहति: ।
तदा त्वां, उद्दामप्रमदभर,विद्योतिहृदया:,
मुनीन्द्रा:, सान्द्राभि:, स्तुतिभि:, अनुवन्, अध्वरतनुम् ॥ ८ ॥
त्वचि छन्द:, रोमस्वपि कुशगण:, चक्षुषि घृतं,
चतुर्होतारोऽङ्घ्रौ, स्रुगपि वदने च, उदर इडा ।
ग्रहा:, जिह्वायां ते परपुरुष, कर्णे च चमसा:,
विभो, सोमो वीर्यं, वरद, गलदेशेऽपि, उपसद: ॥ ९ ॥
मुनीन्द्रै: इत्यादिस्तवनमुखरै:, मोदितमना:,
महीयस्या, मूर्त्या, विमलतरकीर्त्या च, विलसन् ।
स्वधिष्ण्यं सम्प्राप्त:, सुखरसविहारी, मधुरिपो,
निरुन्ध्या:, रोगं मे सकलमपि, वातालयपते ॥ १० ॥
ॐ तत्सदिति श्रीमन्नारायणीये त्रयोदशं दशकं समाप्तम् |
श्री हरये नम: | रमा रमण गोविन्द, गोविन्द | श्रीकृष्णार्पणमस्तु |
If you prefer regular lyrics it can be found here – Narayaneeyam 13th dashakam.
One reply on “நாராயணீயம் பதிமூன்றாவது தசகம் ஒலிப்பதிவு; Narayaneeyam 13th Dashakam audio mp3”
Thank you posting the text for the way Swamigal recites the Narayaneeyam along with your most easy-to-follow and very very nice audio Anna

I wonder where you are getting all these lovely pictures from, there are no words to thank you for posting all these gems for generations to be able to use ! I’m sure you have Swamigal’s blessings in full 