Categories
Narayaneeyam

நாராயணீயம் பதிமூன்றாவது தசகம் ஒலிப்பதிவு; Narayaneeyam 13th Dashakam audio mp3


நாராயணீயம் பதிமூன்றாவது தசகம் ஒலிப்பதிவு; Narayaneeyam 13th Dashakam audio mp3

Have given the 13th dashakam lyrics below, the way Govinda Damodara Swamigal splits while chanting. I have also attempted to chant that way in the recording above.

श्रीमन्नारायणीये  त्रयोदशं दशकम्

हिरण्याक्षं तावत्, वरद, भवदन्वेषणपरं,

चरन्तं सांवर्ते पयसि, निजजङ्घा,परिमिते ।

भवद्भक्तो गत्वा, कपटपटुधी:, नारदमुनि:,

शनैरूचे, नन्दन् दनुजमपि, निन्दन्, तव बलम् ॥ १ ॥

 

स मायावी विष्णु:, हरति भवदीयां, वसुमतीं,

प्रभो, कष्टं कष्टं, किमिदं, इति तेनाभिगदित: ।

नदन्, क्वासौ क्वासौ, इति स मुनिना, दर्शितपथ:,

भवन्तं, सम्प्रापत्, धरणिधरं, उद्यन्तं, उदकात् ॥ २ ॥

 

अहो, आरण्योऽयं मृग इति, हसन्तं, बहुतरै:

दुरुक्तै:, विध्यन्तं, दितिसुतं, अवज्ञाय, भगवन् ।

महीं दृष्ट्वा, दंष्ट्राशिरसि, चकितां स्वेन महसा,

पयोधौ, आधाय, प्रसभं, उदयुङ्क्था:, मृधविधौ ॥ ३ ॥

 

गदापाणौ, दैत्ये त्वमपि हि, गृहीतोन्नतगद:,

नियुद्धेन क्रीडन्, घटघट,रवोद्घुष्ट,वियता ।

रणालोकौत्सुक्यात्, मिलति सुरसङ्घे, द्रुतममुं,

निरुन्ध्या:, सन्ध्यात: प्रथमं, इति धात्रा, जगदिषे ॥ ४ ॥

 

गदोन्मर्दे तस्मिन्, तव खलु गदायां, दितिभुवो

गदाघातात्, भूमौ झटिति, पतितायां, अहह! भो: ।

मृदुस्मेरास्यस्त्वं, दनुजकुल,निर्मूलनचणं,

महाचक्रं स्मृत्वा, करभुवि, दधानो, रुरुचिषे ॥ ५ ॥

 

तत: शूलं, कालप्रतिमरुषि दैत्ये विसृजति,

त्वयि छिन्दत्येनत्, करकलित,चक्रप्रहरणात् ।

समारुष्टो मुष्ट्या, स खलु, वितुदन्, त्वां समतनोत्,

गलन्माये, माया:, त्वयि किल, जगन्मोहनकरी: ॥ ६ ॥

 

भवच्चक्रज्योतिष्कणलव,निपातेन विधुते,

ततो मायाचक्रे, वितत,घनरोषान्ध,मनसम् ।

गरिष्ठाभि:, मुष्टिप्रहृतिभि:, अभिघ्नन्तमसुरं,

कराग्रेण स्वेन, श्रवणपदमूले, निरवधी: ॥ ७ ॥

 

महाकाय: सोऽयं, तव करसरोजप्रमथित:,

गलद्रक्तो वक्त्रात्, अपतत्, ऋषिभि:, श्लाघितहति: ।

तदा त्वां, उद्दामप्रमदभर,विद्योतिहृदया:,

मुनीन्द्रा:, सान्द्राभि:, स्तुतिभि:, अनुवन्, अध्वरतनुम् ॥ ८ ॥

 

त्वचि छन्द:, रोमस्वपि कुशगण:, चक्षुषि घृतं,

चतुर्होतारोऽङ्घ्रौ, स्रुगपि वदने च, उदर इडा ।

ग्रहा:, जिह्वायां ते परपुरुष, कर्णे च चमसा:,

विभो, सोमो वीर्यं, वरद, गलदेशेऽपि, उपसद: ॥ ९ ॥

 

मुनीन्द्रै: इत्यादिस्तवनमुखरै:, मोदितमना:,

महीयस्या, मूर्त्या, विमलतरकीर्त्या च, विलसन् ।

स्वधिष्ण्यं सम्प्राप्त:, सुखरसविहारी, मधुरिपो,

निरुन्ध्या:, रोगं मे सकलमपि, वातालयपते ॥ १० ॥

 

ॐ तत्सदिति श्रीमन्नारायणीये त्रयोदशं दशकं समाप्तम् |

श्री हरये नम: | रमा रमण गोविन्द, गोविन्द | श्रीकृष्णार्पणमस्तु |

If you prefer regular lyrics it can be found here – Narayaneeyam 13th dashakam.

Series Navigation<< நாராயணீயம் பன்னிரெண்டவது தசகம் ஒலிப்பதிவு; Narayaneeyam 12th Dashakam audio mp3நாராயணீயம் பதினான்காவது தசகம் ஒலிப்பதிவு; Narayaneeyam 14th Dashakam audio mp3 >>

One reply on “நாராயணீயம் பதிமூன்றாவது தசகம் ஒலிப்பதிவு; Narayaneeyam 13th Dashakam audio mp3”

Thank you posting the text for the way Swamigal recites the Narayaneeyam along with your most easy-to-follow and very very nice audio Anna 🙏🙏🙏 I wonder where you are getting all these lovely pictures from, there are no words to thank you for posting all these gems for generations to be able to use ! I’m sure you have Swamigal’s blessings in full 🙏

Leave a Reply

This site uses Akismet to reduce spam. Learn how your comment data is processed.