Categories
Sundarakandam moolam

ஸுந்தரகாண்டம் ஐம்பத்தி ஒன்பதாவது ஸர்கம் ஒலிப்பதிவு; Sundarakandam 59th sargam audio mp3

ஸுந்தரகாண்டம் ஐம்பத்தி ஒன்பதாவது ஸர்கம் ஒலிப்பதிவு; Sundarakandam 59th sargam audio mp3

Sundarakandam 59th sargam lyrics below, aligned to the book Govinda Damodara Swamigal used for parayanam. கோவிந்த தாமோதர ஸ்வாமிகள் பாராயணம் செய்த புத்தகத்தில் உள்ளபடி ஸுந்தரகாண்டம் ஐம்பத்தி ஒன்பதாவது ஸர்கம்

सुन्दरकाण्डे एकोनषष्टितमस्सर्ग:

एतदाख्याय तत्सर्वं हनुमान्मारुतात्मजः।

भूयस्समुपचक्राम वचनं वक्तुमुत्तरम्।।5.59.1।।

सफलो राघवोद्योग: सग्रीवस्य च सम्भ्रमः।

शीलमासाद्य सीताया मम च प्रवणं मनः।।5.59.2।।

तपसा धारयेल्लोकान् क्रुद्धो वा निर्दहेदपि।

सर्वथातिप्रवृद्धोऽसौ रावणो राक्षसाधिपः।।5.59.3।।

तस्य तां स्पृशतो गात्रं तपसा न विनाशितम्।

न तदग्निशिखा कुर्यात्संस्पृष्टा पाणिना सती।।5.59.4।।

जनकस्यात्मजा कुर्याद्यत्क्रोधकलुषीकृता।

जाम्बवत्प्रमुखान् सर्वाननुज्ञाप्य महाहरीन्।।5.59.5।।

अस्मिन्नेवं गते कार्ये भवतां च निवेदिते।

न्याय्यं स्म सह वैदेह्या द्रष्टुं तौ पार्थिवात्मजौ।।5.59.6।।

अहमेकोऽपि पर्याप्तस्सराक्षसगणां पुरीम्।

तां लङ्कां तरसा हन्तुं रावणं च महाबलम्।।5.59.7।।

किं पुनस्सहितो वीरैर्बलवद्भिः कृतात्मभिः।

कृतास्त्रै: प्लवगैश्शूरैर्भवद्भि: विजयैषिभिः।।5.59.8।।

अहं तु रावणं युद्धे ससैन्यं सपुरस्सरम्।

सहपुत्रं वधिष्यामि सहोदरयुतं युधि।।5.59.9।।

ब्राह्ममैन्द्रं च रौद्रं च वायव्यं वारुणं तथा।

यदि शक्रजितोऽस्त्राणि दुर्निरीक्षाणि संयुगे।।5.59.10।।

तान्यहं विधमिष्यामि निहनिष्यामि राक्षसान्।

भवतामभ्यनुज्ञातो विक्रमो मे रुणद्धि तम्।।5.59.11।।

मयातुला विसृष्टा हि शैलवृष्टिर्निरन्तरा।

देवानपि रणे हन्यात् किं पुनस्तान्निशाचरान्।।5.59.12।।

सागरोऽप्यतियाद्वेलां मन्दरः प्रचलेदपि।

न जाम्बवन्तं समरे कम्पयेदरिवाहिनी।।5.59.13।।

सर्वराक्षससङ्घानां राक्षसा ये च पूर्वकाः।

अलमेको विनाशाय वीरो वालिसुतः कपिः।।5.59.14।।

पनसस्योरुवेगेन नीलस्य च महात्मनः।

मन्दरोऽपि विशीर्येत किंपुनर्युधि राक्षसाः।।5.59.15।

सदेवासुरयक्षेषु गन्धर्वोरगपक्षिषु।

मैन्दस्य प्रतियोद्धारं शंसत द्विविदस्य वा।।5.59.16।।

अश्विपुत्रौ महाभागावेतौ प्लवगसत्तमौ।

एतयोः प्रतियोद्धारं न पश्यामि रणाजिरे।।5.59.17।।

पितामहवरोत्सेकात्परमं दर्पमास्थितौ।

अमृतप्राशिनावेतौ सर्ववानरसत्तमौ।।5.59.18।।

अश्विनोर्माननार्थं हि सर्वलोकपितामहः।

सर्वावध्यत्वमतुलमनयोर्दत्तवान्पुरा।।5.59.19।।

वरोत्सेकेन मत्तौ च प्रमथ्य महतीं चमूम्।

सुराणाममृतं वीरौ पीतवन्तौ प्लवङ्गमौ।।5.59.20।।

एतावेव हि सङ्कृद्धौ सवाजिरथकुञ्जराम्।

लङ्कां नाशयितुं शक्तौ सर्वे तिष्ठन्तु वानराः।।5.59.21।।

मयैव निहता लङ्का दग्धा भस्मीकृता पुनः।

राजमार्गेषु सर्वत्र नाम विश्रावितं मया।।5.59.22।।

जयत्यतिबलो रामो लक्ष्मणश्च महाबलः।

राजा जयति सुग्रीवो राघवेणाभिपालितः।।5.59.23।।

अहं कोसलराजस्य दासः पवनसम्भवः।

हनुमानिति सर्वत्र नाम विश्रावितं मया।।5.59.24।।

अशोकवनिकामध्ये रावणस्य दुरात्मनः।

अधस्ताच्छिंशुपावृक्षे साध्वी करुणमास्थिता।।5.59.25।।

राक्षसीभिः परिवृता शोकसंतापकर्शिता।

मेघलेखापरिवृता चन्द्रलेखेव निष्प्रभा।।5.59.26।।।

अचिन्तयन्ती वैदेही रावणं बलदर्पितम्।

पतिव्रता च सुश्रोणी अवष्टब्धा च जानकी।।5.59.27।।

अनुरक्ता हि वैदेही रामं सर्वात्मना शुभा।

अनन्यचित्ता रामे च पौलोमीव पुरन्दरे।।5.59.28।।

तदेकवासस्संवीता रजोध्वस्ता तथैव च।

शोकसन्तापदीनाङ्गी सीता भर्तृहिते रता।।5.59.29।।

सा मया राक्षसीमध्ये तर्ज्यमाना मुहुर्मुहुः।

राक्षसीभिर्विरूपाभिर्दृष्टा हि प्रमदावने।।5.59.30।।

एकवेणीधरा दीना भर्तृचिन्तापरायणा।

अधश्शय्या विवर्णाङ्गी पद्मिनीव हिमागमे।।5.59.31।।

रावणाद्विनिवृत्तार्था मर्तव्यकृतनिश्चया।

कथञ्चिन्मृगशाबाक्षी विश्वासमुपपादिता।।5.59.32।।

ततः संभाषिता चैव सर्वमर्थं च दर्शिता।

रामसुग्रीवसख्यं च श्रुत्वा प्रीतिमुपागता।।5.59.33।।

नियतस्समुदाचारो भक्तिर्भर्तरि चोत्तमा।

यन्न हन्ति दशग्रीवं स महात्मा कृतागसम्।।5.59.34।।

निमित्तमात्रं रामस्तु वधे तस्य भविष्यति।

सा प्रकृत्यैव तन्वङ्गी तद्वियोगाच्च कर्शिता।।5.59.35।।

प्रतिपत्पाठशीलस्य विद्येव तनुतां गता।

एवमास्ते महाभागा सीता शोकपरायणा।।5.59.36।।

यदत्र प्रतिकर्तव्यं तत्सर्वमुपपद्यताम्।

ॐ तत्सत् इति श्रीमद्रामायणे सुन्दरकाण्डे एकोनषष्टितमस्सर्ग: ।।

Series Navigation<< ஸுந்தரகாண்டம் ஐம்பத்தி எட்டாவது ஸர்கம் ஒலிப்பதிவு; Sundarakandam 58th sargam audio mp3ஸுந்தரகாண்டம் அறுபதாவது ஸர்கம் ஒலிப்பதிவு; Sundarakandam 60th sargam audio mp3 >>

Leave a Reply

This site uses Akismet to reduce spam. Learn how your comment data is processed.