Categories
Sundarakandam moolam

ஸுந்தரகாண்டம் இருபத்தி இரண்டாவது ஸர்கம் ஒலிப்பதிவு; Sundarakandam 22nd sargam audio mp3

ஸுந்தரகாண்டம் இருபத்தி இரண்டாவது ஸர்கம் ஒலிப்பதிவு ஸர்கம் ஒலிப்பதிவு; Sundarakandam 22nd sargam audio mp3

Sundarakandam 22nd sargam lyrics below, aligned to the book Govinda Damodara Swamigal used for parayanam. கோவிந்த தாமோதர ஸ்வாமிகள் பாராயணம் செய்த புத்தகத்தில் உள்ளபடி ஸுந்தரகாண்டம் இருபத்தி இரண்டாவது ஸர்கம்

सुन्दरकाण्डे द्वाविंशस्सर्ग:

सीताया: वचनं श्रुत्वा परुषं राक्षसाधिप:।

प्रत्युवाच ततः सीतां विप्रियं प्रियदर्शनाम्।।5.22.1।।

यथा यथा सान्त्वयिता वश्यः स्त्रीणां तथा तथा।

यथा यथा प्रियं वक्ता परिभूतस्तथा तथा।।5.22.2।।

सन्नियच्छति मे क्रोधं त्वयि कामः समुत्थितः।

द्रवतोऽमार्गमासाद्य हयानिव सुसारथिः।।5.22.3।।

वामः कामो मनुष्याणां यस्मिन् किल निबध्यते।

जने तस्मिंस्तु अनुक्रोशः स्नेहश्च किल जायते।।5.22.4।।

एतस्मात्कारणान्न त्वां घातयामि वरानने।

वधार्हां अवमानार्हां मिथ्याप्रव्रजिते रताम्।।5.22.5।।

परुषाणीह वाक्यानि यानि यानि ब्रवीषि माम्।

तेषु तेषु वधो युक्त: तव मैथिलि दारुणः।।5.22.6।।

एवमुक्त्वा तु वैदेहीं रावणो राक्षसाधिपः।

क्रोधसंरम्भसंयुक्तः सीतामुत्तरमब्रवीत्।।5.22.7।।

द्वौ मासौ रक्षितव्यौ मे योऽवधिस्ते मया कृतः।

ततः शयनमारोह मम त्वं वरवर्णिनि।।5.22.8।।

द्वाभ्यां ऊर्ध्वं तु मासाभ्यां भर्तारं मामनिच्छतीम्।

मम त्वां प्रातराशार्थं आलभन्ते महानसे।।5.22.9।।

तां तर्ज्यमानां सम्प्रेक्ष्य राक्षसेन्द्रेण जानकीम्।

देवगन्धर्वकन्यास्ता: विषेदु: विपुलेक्षणाः।।5.22.10।।

ओष्ठप्रकारैरपरा: वक्त्रैर्नेत्रैस्तथापरा:।

सीतामाश्वासयामासु: तर्जितां तेन रक्षसा।।5.22.11।।

ताभि: आश्वासिता सीता रावणं राक्षसाधिपम्।

उवाचात्महितं वाक्यं वृत्तशौण्डीर्यगर्वितम्।।5.22.12।।

नूनं न ते जनः कश्चित् अस्ति निःश्रेयसे स्थित:।

निवारयति यो न त्वां कर्मणोऽस्मात् विगर्हितात्।।5.22.13।।

मां हि धर्मात्मनः पत्नीं शचीमिव शचीपतेः।

त्वदन्य: त्रिषु लोकेषु प्रार्थयेत् मनसापि कः।।5.22.14।।

राक्षसाधम रामस्य भार्यां अमिततेजसः।

उक्तवानसि यत्पापं क्व गतस्तस्य मोक्ष्यसे।।5.22.15।।

यथा दृप्तश्च मातङ्गः शशश्च सहितो वने।

तथा द्विरदवत् राम: त्वं नीच शशवत् स्मृतः।।5.22.16।।

स त्वमिक्ष्वाकुनाथं वै क्षिपन्निह न लज्जसे।

चक्षुषोर्विषयं तस्य न तावदुपगच्छसि।।5.22.17।।

इमे ते नयने क्रूरे विरूपे कृष्णपिङ्गले।

क्षितौ न पतिते कस्मात् मामनार्य निरीक्षितः।।5.22.18।।

तस्य धर्मात्मनः पत्नीं स्नुषां दशरथस्य च।

कथं व्याहरतो मां ते न जिह्वा व्यवशीर्यते।।5.22.19।।

असन्देशात्तु रामस्य तपसश्चानुपालनात्।

न त्वां कुर्मि दशग्रीव भस्म भस्मार्ह तेजसा।।5.22.20।।

नापहर्तुमहं शक्या तस्य रामस्य धीमतः।

विधि: तव वधार्थाय विहितो नात्र संशयः।।5.22.21।।

शूरेण धनदभ्रात्रा बलैः समुदितेन च।

अपोह्य रामं कस्माद्धि दारचौर्यं त्वया कृतम्।।5.22.22।।

सीताया: वचनं श्रुत्वा रावणो राक्षसाधिपः।

विवृत्य नयने क्रूरे जानकीं अन्ववैक्षत।।5.22.23।।

नीलजीमूतसङ्काश: महाभुजशिरोधरः।

सिंहसत्त्वगतिः श्रीमान् दीप्त जिह्वाग्रलोचनः।।5.22.24।।

चलाग्रमकुटप्रांशु: चित्रमाल्यानुलेपनः।

रक्तमाल्याम्बरधर: तप्ताङ्गदविभूषणः।।5.22.25।।

श्रोणिसूत्रेण महता मेचकेन सुसंवृतः।

अमृतोत्पादनद्धेन भुजगेनेव मन्दरः।।5.22.26।।

द्वाभ्यां स परिपूर्णाभ्यां भुजाभ्यां राक्षसेश्वरः।

शुशुभेऽचलसङ्काशः शृङ्गाभ्यां इव मन्दरः।।5.22.27।।

तरुणादित्यवर्णाभ्यां कुण्डलाभ्यां विभूषितः।

रक्तपल्लवपुष्पाभ्यां अशोकाभ्यां इवाचलः।।5.22.28।।

स कल्पवृक्षप्रतिम: वसन्त इव मूर्तिमान्।

श्मशानचैत्यप्रतिम: भूषितोऽपि भयङ्करः।।5.22.29।।

अवेक्षमाणो वैदेहीं कोपसंरक्तलोचनः।

उवाच रावणः सीतां भुजङ्ग इव निःश्वसन्।।5.22.30।।

अनयेनाभिसम्पन्नं अर्थहीनमनुव्रते।

नाशयाम्यहमद्य त्वां सूर्यः संध्यां इवौजसा।।5.22.31।।

इत्युक्त्वा मैथिलीं राजा रावणः शत्रुरावणः।

सन्दिदेश ततः सर्वा: राक्षसीर्घोरदर्शनाः।।5.22.32।।

एकाक्षीमेककर्णां च कर्णप्रावरणां तथा।

गोकर्णीं हस्तिकर्णीं च लम्बकर्णीमकर्णिकाम्।।5.22.33।।

हस्तिपाद्यश्वपाद्यौ च गोपादीं पादचूलिकाम्।

एकाक्षीं एकपादीं च पृथुपादीं अपादिकाम्।।5.22.34।।

अतिमात्रकुचोग्रीवां अतिमात्रकुचोदरीम्।

अतिमात्रास्यनेत्रां च दीर्घजिह्वामजिह्विकाम्।।5.22.35।।

अनासिकां सिंहमुखीं गोमुखीं सूकरीमुखीम्।

यथा मद्वशगा सीता क्षिप्रं भवति जानकी।।5.22.36।।

तथा कुरुत राक्षस्यः सर्वाः क्षिप्रं समेत्य च।

प्रतिलोमानुलोमैश्च सामदानादिभेदनैः।।5.22.37।।

आवर्जयत वैदेहीं दण्डस्योद्यमनेन च।

इति प्रतिसमादिश्य राक्षसेन्द्रः पुनः पुनः।।5.22.38।।

काममन्युपरीतात्मा जानकीं पर्यतर्जयत्।

उपगम्य ततः शीघ्रं राक्षसी धान्यमालिनी।।5.22.39।।

परिष्वज्य दशग्रीवमिदं वचनमब्रवीत्।

मया क्रीड महाराज सीतया किं तवानया।।5.22.40।।

विवर्णया कृपणया मानुष्या राक्षसेश्वर।

नूनमस्या महाराज न दिव्यान् भोगसत्तमान्।।5.22.41।।

विदधात्यमरश्रेष्ठ: तव बाहुबलार्जितान्।

अकामां कामयानस्य शरीरमुपतप्यते।।5.22.42।।

इच्छन्तीं कामयानस्य प्रीतिर्भवति शोभना।

एवमुक्तस्तु राक्षस्या समुत्क्षिप्तस्ततो बली।।5.22.43।।

प्रहसन्मेघसङ्काश: राक्षसः स न्यवर्तत।

प्रस्थितः स दशग्रीवः कम्पयन्निव मेदिनीम्।।5.22.44।।

ज्वलद्भास्करवर्णाभं प्रविवेश निवेशनम्।

देवगन्धर्वकन्याश्च नागकन्याश्च सर्वतः।।5.22.45।।

परिवार्य दशग्रीवं विविशु: तद्गृहोत्तमम् ।

स मैथिलीं धर्मपरामवस्थितां प्रवेपमानां परिभर्त्स्य रावणः।

विहाय सीतां मदनेन मोहितः स्वमेव वेश्म प्रविवेश भास्वरम्।।5.22.46।।

ॐ तत्सत् इति श्रीमद्रामायणे सुन्दरकाण्डे द्वाविंशस्सर्ग: ।।

Series Navigation<< ஸுந்தரகாண்டம் இருபத்தி ஒன்றாவது ஸர்கம் ஒலிப்பதிவு; Sundarakandam 21st sargam audio mp3ஸுந்தரகாண்டம் இருபத்தி மூன்றாவது ஸர்கம் ஒலிப்பதிவு; Sundarakandam 23rd sargam audio mp3 >>

Leave a Reply

This site uses Akismet to reduce spam. Learn how your comment data is processed.