Categories
Narayaneeyam

நாராயணீயம் நாற்பத்தி ஆறாவது தசகம் ஒலிப்பதிவு; Narayaneeyam 46th Dashakam audio mp3

நாராயணீயம் நாற்பத்தி ஆறாவது தசகம் ஒலிப்பதிவு; Narayaneeyam 46th Dashakam audio mp3

Have given the 46th dashakam lyrics below, the way Govinda Damodara Swamigal splits while chanting. I have also attempted to chant that way in the recording above.

श्रीमन्नारायणीये षड्चत्वारिंशं दशकम्

अयि देव पुरा किल त्वयि, स्वयमुत्तानशये, स्तनन्धये ।

परिजृम्भणतो, व्यपावृते वदने, विश्वमचष्ट वल्लवी ॥ १ ॥

 

पुनरप्यथ बालकै: समं, त्वयि लीलानिरते, जगत्पते ।

फलसञ्चयवञ्चनक्रुधा, तव मृद्भोजनं, ऊचुरर्भका: ॥ २ ॥

 

अयि ते, प्रलयावधौ विभो, क्षितितोयादि,समस्तभक्षिण: ।

मृदुपाशनतो, रुजा भवेत्, इति भीता, जननी चुकोप सा ॥ ३ ॥

 

अयि दुर्विनयात्मक त्वया, किं, मृत्सा बत वत्स, भक्षिता ।

इति मातृगिरं, चिरं विभो, वितथां त्वं, प्रतिजज्ञिषे हसन् ॥ ४ ॥

 

अयि ते, सकलैर्विनिश्चिते, विमतिश्चेद्वदनं, विदार्यताम् ।

इति मातृविभर्त्सितो मुखं, विकसत्पद्मनिभं, व्यदारय: ॥ ५ ॥

 

अपि मृल्लवदर्शनोत्सुकां, जननीं तां बहु तर्पयन्निव ।

पृथिवीं निखिलां न केवलं, भुवनान्यप्यखिलानि, अदीदृश: ॥ ६ ॥

 

कुहचित्, वनमम्बुधि: क्वचित्, क्वचिदभ्रं, कुहचिद्रसातलम् ।

मनुजा दनुजा: क्वचित् सुरा:, ददृशे किं न तदा त्वदानने ॥ ७ ॥

 

कलशाम्बुधिशायिनं पुन:, परवैकुण्ठपदाधिवासिनम् ।

स्वपुरश्च निजार्भकात्मकं, कतिधा त्वां, न ददर्श सा मुखे ॥ ८ ॥

 

विकसद्भुवने मुखोदरे, ननु भूयोऽपि, तथाविधानन: ।

अनया स्फुटमीक्षितो भवान्, अनवस्थां जगतां, बतातनोत् ॥ ९ ॥

 

धृततत्वधियं तदा क्षणं, जननीं तां प्रणयेन मोहयन् ।

स्तनमम्ब दिशेत्युपासजन्, भगवन्, अत्भुतबाल पाहि माम् ॥ १० ॥

 

ॐ तत्सदिति श्रीमन्नारायणीये षड्चत्वारिंशं दशकं समाप्तम् |

श्री हरये नम: | रमा रमण गोविन्द, गोविन्द | श्रीकृष्णार्पणमस्तु |

If you prefer regular lyrics it can be found here – Narayaneeyam 46th dashakam.

Series Navigation<< நாராயணீயம் நாற்பத்தி ஐந்தாவது தசகம் ஒலிப்பதிவு; Narayaneeyam 45th Dashakam audio mp3நாராயணீயம் நாற்பத்தி ஏழாவது தசகம் ஒலிப்பதிவு; Narayaneeyam 47th Dashakam audio mp3 >>

One reply on “நாராயணீயம் நாற்பத்தி ஆறாவது தசகம் ஒலிப்பதிவு; Narayaneeyam 46th Dashakam audio mp3”

Thank you so much Anna. Supera irukku, very helpful and useful for learners and listeners like me 🙏🏻🙏🏻

Leave a Reply

This site uses Akismet to reduce spam. Learn how your comment data is processed.