Categories
Sundarakandam moolam

ஸுந்தரகாண்டம் நாற்பத்தி ஒன்பதாவது ஸர்கம் ஒலிப்பதிவு; Sundarakandam 49th sargam audio mp3

ஸுந்தரகாண்டம் நாற்பத்தி ஒன்பதாவது ஸர்கம் ஒலிப்பதிவு; Sundarakandam 49th sargam audio mp3

Sundarakandam 49th sargam lyrics below, aligned to the book Govinda Damodara Swamigal used for parayanam. கோவிந்த தாமோதர ஸ்வாமிகள் பாராயணம் செய்த புத்தகத்தில் உள்ளபடி ஸுந்தரகாண்டம் நாற்பத்தி ஒன்பதாவது ஸர்கம்

सुन्दरकाण्डे एकोनपन्चाशस्सर्गः

ततस्स कर्मणा तस्य विस्मितो भीमविक्रमः।

हनुमान्रोषताम्राक्षो रक्षोधिपमवैक्षत।।5.49.1।।

भ्राजमानं महार्हेण काञ्चनेन विराजता।

मुक्ताजालावृतेनाथ मकुटेन महाद्युतिम्।।5.49.2।।

वज्रसंयोगसंयुक्तैर्महार्हमणिविग्रहैः।

हैमैराभरणैश्चित्रैर्मनसेव प्रकल्पितैः।।5.49.3।।

महार्हक्षौमसंवीतं रक्तचन्दनरूषितम्।

स्वनुलिप्तं विचित्राभिर्विविधाभिश्च भक्तिभिः।।5.49.4।।

विवृतैर्दर्शनीयैश्च रक्ताक्षैर्भीमदर्शनैः।

दीप्ततीक्ष्णमहादंष्ट्रैः प्रलम्बदशनच्छदैः।।5.49.5।।

शिरोभिर्दशभिर्वीरं भ्राजमानं महौजसम्।

नानाव्यालसमाकीर्णैश्शिखरैरिव मन्दरम्।।5.49.6।।

नीलाञ्जनचयप्रख्यं हारेणोरसि राजता।

पूर्णचन्द्राभवक्त्रेण सबलाकमिवाम्बुदम्।।5.49.7।।

बाहुभिर्बद्धकेयूरैश्चन्दनोत्तमरूषितैः।

भ्राजमानाङ्गदैः पीनैः पञ्चशीर्षैरिवोरगैः।।5.49.8।।

महतिस्फाटिके चित्रे रत्नसंयोगसंस्कृते।

उत्तमास्तरणास्तीर्णे सूपविष्टं वरासने।।5.49.9।।

अलङ्कृताभिरत्यर्थं प्रमदाभिः समन्ततः।

वालव्यजनहस्ताभिरारात्समुपसेवितम्।।5.49.10।।

दुर्धरेण प्रहस्तेन महापार्श्वेन रक्षसा।

मन्त्रिभिर्मन्त्रतत्त्वज्ञैर्निकुम्भेन च मन्त्रिणा।।5.49.11।।

सुखोपविष्टं रक्षोभिश्चतुर्भिर्बलदर्पितैः।

कृत्स्न: परिवृत: लोक: चतुर्भिरिव सागरैः।।5.49.12।।

मन्त्रिभिर्मन्त्रतत्त्वज्ञैरन्यैश्च शुभबुद्धिभिः।

अन्वास्यमानं सचिवै: सुरैरिव सुरेश्वरम्।।5.49.13।।

अपश्यद्राक्षसपतिं हनुमानतितेजसम्।

विष्ठितं मेरुशिखरे सतोयमिव तोयदम्।।5.49.14।।

स तैस्सम्पीड्यमानोऽपि रक्षोभिर्भीमविक्रमैः।

विस्मयं परमं गत्वा रक्षोधिपमवैक्षत।।5.49.15।।

भ्राजमानं ततो दृष्ट्वा हनुमान्राक्षसेश्वरम्।

मनसा चिन्तयामास तेजसा तस्य मोहितः।।5.49.16।।

अहो रूपमहो धैर्यमहो सत्त्वमहो द्युतिः।

अहो राक्षसराजस्य सर्वलक्षणयुक्तता।।5.49.17।।

यद्यधर्मो न बलवान् स्यादयं राक्षसेश्वरः।

स्यादयं सुरलोकस्य सशक्रस्यापि रक्षिता।।5.49.18।।

अस्य क्रूरैर्नृशंसैश्च कर्मभिर्लोककुत्सितैः।

तेन बिभ्यति खल्वस्माल्लोकास्सामरदानवाः।।5.49.19।।

अयं ह्युत्सहते क्रुद्धः कर्तुमेकार्णवं जगत्।

इति चिन्तां बहुविधामकरोन्मतिमान् हरिः।।5.49.20।।

दृष्ट्वा राक्षसराजस्य प्रभावममितौजसः।

ॐ तत्सत् इति श्रीमद्रामायणे सुन्दरकाण्डे एकोनपन्चाशस्सर्गः।।

Series Navigation<< ஸுந்தரகாண்டம் நாற்பத்தி எட்டாவது ஸர்கம் ஒலிப்பதிவு; Sundarakandam 48th sargam audio mp3ஸுந்தரகாண்டம் ஐம்பதாவது ஸர்கம் ஒலிப்பதிவு; Sundarakandam 50th sargam audio mp3 >>

Leave a Reply

This site uses Akismet to reduce spam. Learn how your comment data is processed.