Categories
Sundarakandam moolam

ஸுந்தரகாண்டம் ஐம்பத்தி ஐந்தாவது ஸர்கம் ஒலிப்பதிவு; Sundarakandam 55th sargam audio mp3

ஸுந்தரகாண்டம் ஐம்பத்தி ஐந்தாவது ஸர்கம் ஒலிப்பதிவு; Sundarakandam 55th sargam audio mp3

Sundarakandam 55th sargam lyrics below, aligned to the book Govinda Damodara Swamigal used for parayanam. கோவிந்த தாமோதர ஸ்வாமிகள் பாராயணம் செய்த புத்தகத்தில் உள்ளபடி ஸுந்தரகாண்டம் ஐம்பத்தி ஐந்தாவது ஸர்கம்

सुन्दरकाण्डे पञ्चपञ्चाशस्सर्गः

लङ्कां समस्तां सन्दीप्य लाङ्गूलाग्निं महाबलः।

निर्वापयामास तदा समुद्रे हरिसत्तमः।।

सन्दीप्यमानां विध्वस्तां त्रस्तरक्षोगणां पुरीम्।

अवेक्ष्य हनुमान् लङ्कां चिन्तयामास वानरः।।5.55.1।।

तस्याभूत्सुमहांस्त्रासः कुत्सा चात्मन्यजायत।

लङ्कां प्रदहता कर्म किंस्वित्कृतमिदं मया।।5.55.2।।

धन्यास्ते पुरुषश्रेष्ठा: ये बुद्ध्या कोपमुत्थितम्।

निरुन्धन्ति महात्मान: दीप्तमग्निमिवाम्भसा।।5.55.3।।

क्रुद्धः पापं न कुर्यात्कः क्रुद्धो हन्याद्गुरूनपि।

क्रुद्धः परुषया वाचा नरस्साधूनधिक्षिपेत्।।5.55.4।।

वाच्यावाच्यं प्रकुपितो न विजानाति कर्हिचित्।

नाकार्यमस्ति क्रुद्धस्य नावाच्यं विद्यते क्वचित्।।5.55.5।।

यस्समुत्पतितं क्रोधं क्षमयैव निरस्यति।

यथोरगस्त्वचं जीर्णां स वै पुरुष उच्यते।।5.55.6।।

धिगस्तु मां सुदुर्बुद्धिं निर्लज्जं पापकृत्तमम्।

अचिन्तयित्वा तां सीतामग्निदं स्वामिघातकम्।।5.55.7।।

यदि दग्धा त्वियं लङ्का नूनमार्याऽपि जानकी।

दग्धा तेन मया भर्तु: हतं कार्यमजानता।।5.55.8।।

यदर्थमयमारम्भस्तत्कार्यमवसादितम्।

मया हि दहता लङ्कां न सीता परिरक्षिता।।5.55.9।।

ईषत्कार्यमिदं कार्यं कृतमासीन्नसंशयः।

तस्य क्रोधाभिभूतेन मया मूलक्षयः कृतः।।5.55.10।।

विनष्टा जानकी नूनं न ह्यदग्धः प्रदृश्यते।

लङ्कायां कश्चिदुद्धेशस्सर्वा भस्मीकृता पुरी।।5.55.11।।

यदि तद्विहतं कार्यं मम प्रज्ञाविपर्ययात्।

इहैव प्राणसंन्यासो ममापि ह्यद्य रोचते।।5.55.12।।

किमग्नौ निपताम्यद्य आहोस्विद्बडबामुखे।

शरीरमाहो सत्त्वानां दद्मि सागरवासिनाम्।।5.55.13।।

कथं हि जीवता शक्यो मया द्रष्टुं हरीश्वरः।

तौ वा पुरुषशार्दूलौ कार्यसर्वस्वघातिना।।5.55.14।।

मया खलु तदेवेदं रोषदोषात्प्रदर्शितम्।

प्रथितं त्रिषु लोकेषु कपित्वमनवस्थितम्।।5.55.15।।

धिगस्तु राजसं भावमनीशमनवस्थितम्।

ईश्वरेणापि यद्रागान्मया सीता न रक्षिता।।5.55.16।।

विनष्टायां तु सीतायां तावुभौ विनशिष्यतः।

तयोर्विनाशे सुग्रीवः सबन्धुर्विनशिष्यति।।5.55.17।।

एतदेव वचश्श्रुत्वा भरतो भ्रातृवत्सलः।

धर्मात्मा सहशत्रुघ्नः कथं शक्ष्यति जीवितुम्।।5.55.18।।

इक्ष्वाकुवंशे धर्मिष्ठे गते नाशमसंशयम्।

भविष्यन्ति प्रजास्सर्वाश्शोकसन्तापपीडिताः।।5.55.19।।

तदहं भाग्यरहितो लुप्तधर्मार्थसङ्ग्रहः।।5.55.20।।

रोषदोषपरीतात्मा व्यक्तं लोकविनाशनः।

इति चिन्तयतस्तस्य निमित्तान्युपपेदिरे।

पूर्वमप्युपलब्धानि साक्षात्पुनरचिन्तयत्।।5.55.21।।

अथवा चारुसर्वाङ्गी रक्षिता स्वेन तेजसा।

न नशिष्यति कल्याणी नाग्निरग्नौ प्रवर्तते।।5.55.22।।

न हि धर्मात्मनस्तस्य भार्याममिततेजसः।

स्वचारित्राभिगुप्तां तां स्प्रष्टुमर्हति पावकः।।5.55.23।।

नूनं रामप्रभावेण वैदेह्यास्सुकृतेन च।

यन्मां दहनकर्मायं नादहद्धव्यवाहनः।।5.55.24।।

त्रयाणां भरतादीनां भ्रातॄणां देवता च या।

रामस्य च मन: कान्ता सा कथं विनशिष्यति।।5.55.25।।

यद्वा दहनकर्मायं सर्वत्र प्रभुरव्ययः।

न मे दहति लाङ्गूलं कथमार्यां प्रधक्ष्यति।।5.55.26।

पुनश्चाचिन्तयत्तत्र हनुमान्विस्मितस्तदा।

हिरण्यनाभस्य गिरेर्जलमध्ये प्रदर्शनम्।।5.55.27।।

तपसा सत्यवाक्येन अनन्यत्वाच्च भर्तरि।

अपि सा निर्दहेदग्निं न तामग्निः प्रधक्ष्यति।।5.55.28।।

स तथा चिन्तयंस्तत्र देव्या धर्मपरिग्रहम्।

शुश्राव हनुमान्वाक्यं चारणानां महात्मनाम्।।5.55.29।।

अहो खलु कृतं कर्म दुष्करं हि हनूमता।

अग्निं विसृजताऽभीक्ष्णं भीमं राक्षसवेश्मनि।।5.55.30।।

प्रपलायितरक्षः स्त्रीबालवृद्धसमाकुला।

जनकोलाहलाध्माता क्रन्दन्तीवाद्रिकन्दरे ।।5.55.31।।

दग्धेयं नगरी सर्वा साट्टप्राकारतोरणा।

जानकी न च दग्धेति विस्मयोऽद्भुत एव नः।।5.55.32।।

स निमित्तैश्च दृष्टार्थैः कारणैश्च महागुणैः।

ऋषिवाक्यैश्च हनुमानभवत्प्रीतमानसः।।5.55.33।।

ततः कपिः प्राप्तमनोरथार्थस्तामक्षतां राजसुतां विदित्वा।

प्रत्यक्षतस्तां पुनरेव दृष्ट्वा प्रतिप्रयाणाय मतिं चकार।।5.55.34।।

ॐ तत्सत् इति श्रीमद्रामायणे सुन्दरकाण्डे पञ्चपञ्चाशस्सर्गः।।

Series Navigation<< ஸுந்தரகாண்டம் ஐம்பத்தி நான்காவது ஸர்கம் ஒலிப்பதிவு; Sundarakandam 54th sargam audio mp3ஸுந்தரகாண்டம் ஐம்பத்தி ஆறாவது ஸர்கம் ஒலிப்பதிவு; Sundarakandam 56th sargam audio mp3 >>

Leave a Reply

This site uses Akismet to reduce spam. Learn how your comment data is processed.