Categories
Sundarakandam moolam

ஸுந்தரகாண்டம் அறுபத்தி ஆறாவது ஸர்கம் ஒலிப்பதிவு; Sundarakandam 66th sargam audio mp3

ஸுந்தரகாண்டம் அறுபத்தி ஆறாவது ஸர்கம் ஒலிப்பதிவு; Sundarakandam 66th sargam audio mp3

Sundarakandam 66th sargam lyrics below, aligned to the book Govinda Damodara Swamigal used for parayanam. கோவிந்த தாமோதர ஸ்வாமிகள் பாராயணம் செய்த புத்தகத்தில் உள்ளபடி ஸுந்தரகாண்டம் அறுபத்தி ஆறாவது ஸர்கம்

सुन्दरकाण्डे षड्षष्टितमस्सर्ग:

एवमुक्तो हनुमता रामो दशरथात्मज:।

तं मणिं हृदये कृत्वा प्ररुरोद सलक्ष्मणः।।5.66.1।।

तं तु दृष्ट्वा मणिश्रेष्ठं राघव: शोककर्शितः।

नेत्राभ्यामश्रुपूर्णाभ्यां सुग्रीवमिदमब्रवीत्।।5.66.2।।

यथैव धेनुस्स्रवति स्नेहाद्वत्सस्य वत्सला।

तथा ममापि हृदयं मणिरत्नस्य दर्शनात्।।5.66.3।।

मणिरत्नमिदं दत्तं वैदेह्याश्श्वशुरेण मे।

वधूकाले यथाबद्धमधिकं मूर्ध्नि शोभते।।5.66.4।।

अयं हि जलसम्भूतो मणिस्सज्जनपूजितः।

यज्ञे परमतुष्टेन दत्तश्शक्रेण धीमता।।5.66.5।।

इदं दृष्ट्वा मणिश्रेष्ठं यथा तातस्य दर्शनम्।

अद्यास्म्यवगतस्सौम्य वैदेहस्य तथा विभोः।।5.66.6।।

अयं हि शोभते तस्याः प्रियाया मूर्ध्नि मे मणिः।

अद्यास्य दर्शने नाहं प्राप्तां तामिव चिन्तये।।5.66.7।।

किमाह सीता वैदेही ब्रूहि सौम्य पुनः पुनः।

पिपासुमिव तोयेन सिञ्चन्ती वाक्यवारिणा।।5.66.8।।

इतस्तु किं दुःखतरं यदिमं वारिसम्भवम्।

मणिं पश्यामि सौमित्रे वैदेहीमागतां विना।।5.66.9।।

चिरं जीवति वैदेही यदि मासं धरिष्यति।

न जीवेयं क्षणमपि विना तामसितेक्षणाम्।।5.66.10।।

नय मामपि तं देशं यत्र दृष्टा मम प्रिया।

न तिष्ठेयं क्षणमपि प्रवृत्तिमुपलभ्य च।।5.66.11।।

कथं सा मम सुश्रोणी भीरुभीरु: सती सदा।

भयावहानां घोराणां मध्ये तिष्ठति रक्षसाम्।।5.66.12।।

शारदस्तिमिरोन्मुक्तो नूनं चन्द्रं इवांबुदै:।

आवृतं वदनं तस्या न विराजति राक्षसैः।।5.66.13।।

किमाह सीता हनुमन् तत्त्वतः कथयाद्य मे।

एतेन खलु जीविष्ये भेषजेनातुरो यथा।।5.66.14।।

मधुरा मधुरालापा किमाह मम भामिनी।

मद्विहीना वरारोहा हनुमन् कथयस्व मे।।5.66.15।।

ॐ तत्सत् इति श्रीमद्रामायणे सुन्दरकाण्डे षड्षष्टितमस्सर्ग: ।।

Series Navigation<< ஸுந்தரகாண்டம் அறுபத்தி ஐந்தாவது ஸர்கம் ஒலிப்பதிவு; Sundarakandam 65th sargam audio mp3ஸுந்தரகாண்டம் அறுபத்தி ஏழாவது ஸர்கம் ஒலிப்பதிவு; Sundarakandam 67th sargam audio mp3 >>

Leave a Reply

This site uses Akismet to reduce spam. Learn how your comment data is processed.