Categories
Sundarakandam moolam

ஸுந்தரகாண்டம் அறுபத்தி ஐந்தாவது ஸர்கம் ஒலிப்பதிவு; Sundarakandam 65th sargam audio mp3

ஸுந்தரகாண்டம் அறுபத்தி ஐந்தாவது ஸர்கம் ஒலிப்பதிவு; Sundarakandam 65th sargam audio mp3

Sundarakandam 65th sargam lyrics below, aligned to the book Govinda Damodara Swamigal used for parayanam. கோவிந்த தாமோதர ஸ்வாமிகள் பாராயணம் செய்த புத்தகத்தில் உள்ளபடி ஸுந்தரகாண்டம் அறுபத்தி ஐந்தாவது ஸர்கம்

सुन्दरकाण्डे पञ्षचष्टितमस्सर्ग:

ततः प्रस्रवणं शैलं ते गत्वा चित्रकाननम्।

प्रणम्य शिरसा रामं लक्ष्मणं च महाबलम्।।5.65.1।।

युवराजं पुरस्कृत्य सुग्रीवमभिवाद्य च।

प्रवृत्तिमथ सीतायाः प्रवक्तुमुपचक्रमुः।।5.65.2।।

रावणान्तः पुरे रोधं राक्षसीभिश्च तर्जनम्।

रामे समनुरागं च यश्चायं समयः कृतः।।5.65.3।।

एतदाख्यान्ति ते सर्वे हरयो रामसन्निधौ।

वैदेहीमक्षतां श्रुत्वा रामस्तूत्तरमब्रवीत्।।5.65.4।।

क्व सीता वर्तते देवी कथं च मयि वर्तते।

एतन्मे सर्वमाख्यात वैदेहीं प्रति वानराः।।5.65.5।।

रामस्य गदितं श्रुत्वा हरयो रामसन्निधौ।

चोदयन्ति हनूमन्तं सीतावृत्तान्तकोविदम्।।5.65.6।।

श्रुत्वा ते वचनं तेषां हनुमान्मारुतात्मजः।

प्रणम्य शिरसा देव्यै सीतायै तां दिशं प्रति।।5.65.7।।

उवाच वाक्यं वाक्यज्ञस्सीताया दर्शनं यथा।

समुद्रं लङ्घयित्वाहं शतयोजनमायतम्।।5.65.8।।

अगच्छं जानकीं सीतां मार्गमाणो दिदृक्षया।

तत्र लङ्केति नगरी रावणस्य दुरात्मनः।।5.65.9।।

दक्षिणस्य समुद्रस्य तीरे वसति दक्षिणे।

तत्र सीता मया दृष्टा रावणान्तः पुरे सती।।5.65.10।।

सन्न्यस्य त्वयि जीवन्ती रामा राम मनोरथम्।

दृष्टा मे राक्षसीमध्ये तर्ज्यमाना मुहुर्मुहुः।।5.65.11।।

राक्षसीभिर्विरूपाभि: रक्षिता प्रमदावने।

दुःखमापद्यते देवी तवादुःखोचिता सती।।5.65.12।।

रावणान्तः पुरे रुद्धा राक्षसीभि: सुरक्षिता।

एकवेणीधरा दीना त्वयि चिन्तापरायणा।।5.65.13।।

अधःशय्या विवर्णाङ्गी पद्मिनीव हिमागमे।

रावणाद्विनिवृत्तार्था मर्तव्यकृतनिश्चया।।5.65.14।।

देवी कथञ्चित्काकुत्स्थ त्वन्मना मार्गिता मया।

इक्ष्वाकुवंशविख्यातिं शनैः कीर्तयतानघ।।5.65.15।।

सा मया नरशार्दूल विश्वासमुपपादिता।

तत स्सम्भाषिता देवी सर्वमर्थं च दर्शिता।।5.65.16।।

राम सुग्रीवसख्यं च श्रुत्वा प्रीतिमुपागता।

नियतस्समुदाचारो भक्तिश्चास्यास्तथा त्वयि।।5.65.17।।

एवं मया महाभागा दृष्टा जनकनन्दिनी।

उग्रेण तपसा युक्ता त्वद्भक्त्या पुरुषर्षभ।।5.65.18।।

अभिज्ञानं च मे दत्तं यथा वृत्तं तवान्तिके।

चित्रकूटे महाप्राज्ञ वायसं प्रति राघव।।5.65.19।।

विज्ञाप्यश्च नरव्याघ्रो रामो वायुसुत त्वया।

अखिलेनेह यद्दृष्टमिति मामाह जानकी।।5.65.20।।

अयं चास्मै प्रदातव्यो यत्नात्सुपरिरक्षितः।

ब्रुवतो वचनान्येवं सुग्रीवस्योपशृण्वतः।।5.65.21।।

एष चूडामणि: श्रीमान् मया सुपरिरक्षितः।

मनश्शिलायास्तिलको गण्डपार्श्वे निवेशितः।।5.65.22।।

त्वया प्रनष्टे तिलके तं किल स्मर्तुमर्हसि।

एष निर्यातितश्श्रीमान्मया ते वारिसम्भवः।।5.65.23।।

एतं दृष्ट्वा प्रमोदिष्ये व्यसने त्वामिवानघ।

जीवितं धारयिष्यामि मासं दशरथात्मज।।5.65.24।।

ऊर्ध्वं मासान्न जीवेयं रक्षसां वशमागता।

इति मामब्रवीत्सीता कृशाङ्गी धर्मचारिणी।।5.65.25।।

रावणान्तः पुरे रुद्धा मृगीवोत्फुल्ललोचना।

एतदेव मयाख्यातं सर्वं राघव यद्यथा।।5.65.26।।

सर्वथा सागरजले संतारः प्रविधीयताम्।

तौ जाताश्वासौ राजपुत्रौ विदित्वा तच्चाभिज्ञानं राघवाय प्रदाय।

देव्या चाख्यातं सर्वमेवानुपूर्व्यात् वाचा सम्पूर्णं वायुपुत्र: शशंस।।5.65.27।।

ॐ तत्सत् इति श्रीमद्रामायणे सुन्दरकाण्डे पञ्चषष्टितमस्सर्ग: ।।

Series Navigation<< ஸுந்தரகாண்டம் அறுபத்தி நான்காவது ஸர்கம் ஒலிப்பதிவு; Sundarakandam 64th sargam audio mp3ஸுந்தரகாண்டம் அறுபத்தி ஆறாவது ஸர்கம் ஒலிப்பதிவு; Sundarakandam 66th sargam audio mp3 >>

Leave a Reply

This site uses Akismet to reduce spam. Learn how your comment data is processed.