Categories
Narayaneeyam

நாராயணீயம் ஐம்பத்தி ஐந்தாவது தசகம் ஒலிப்பதிவு; Narayaneeyam 55th Dashakam audio mp3

நாராயணீயம் ஐம்பத்தி ஐந்தாவது தசகம் ஒலிப்பதிவு; Narayaneeyam 55th Dashakam audio mp3

Have given the 55th dashakam lyrics below, the way Govinda Damodara Swamigal splits while chanting. I have also attempted to chant that way in the recording above.

श्रीमन्नारायणीये पञ्चपञ्चाशं दशकम्

अथ वारिणि घोरतरं फणिनं, प्रतिवारयितुं, कृतधीर्भगवन् ।

द्रुतमारिथ, तीरगनीपतरुं, विषमारुत,शोषित,पर्णचयम् ॥ १ ॥

 

अधिरुह्य, पदाम्बुरुहेण च तं,  नवपल्लवतुल्य,मनोज्ञरुचा ।

ह्रदवारिणि, दूरतरं न्यपत:, परिघूर्णित,घोरतरङ्गगणे ॥ २ ॥

 

भुवनत्रय,भारभृतो भवतो, गुरुभार,विकम्पि,विजृम्भिजला ।

परिमज्जयति स्म, धनुश्शतकं, तटिनी झटिति, स्फुटघोषवती ॥ ३ ॥

 

अथ दिक्षु विदिक्षु, परिक्षुभित भ्रमितोदर,वारिनिनादभरै: ।

उदकात्, उदगादुरगाधिपति:, त्वदुपान्तं, अशान्तरुषाऽन्धमना: ॥ ४ ॥

 

फणशृङ्गसहस्रविनिस्सृमर, ज्वलदग्निकणोग्र,विषाम्बुधरम् ।

पुरत: फणिनं, समलोकयथा:, बहुशृङगिणं, अञ्जनशैलमिव ॥ ५ ॥

 

ज्वलदक्षि परिक्षरदुग्रविष,श्वसनोष्मभर:, स महाभुजग: ।

परिदश्य भवन्तं, अनन्तबलं, समवेष्टयत्, अस्फुटचेष्टमहो ॥ ६ ॥

 

अविलोक्य भवन्तं, अथाकुलिते, तटगामिनि, बालकधेनुगणे ।

व्रजगेहतलेऽप्यनिमित्तशतं, समुदीक्ष्य गता यमुनां पशुपा: ॥ ७ ॥

 

अखिलेषु विभो, भवदीय दशां, अवलोक्य जिहासुषु, जीवभरम् ।

फणिबन्धनं, आशु विमुच्य जवात्, उदगम्यत, हासजुषा भवता ॥ ८ ॥

 

अधिरुह्य तत: फणिराजफणान्, ननृते भवता, मृदुपादरुचा ।

कलशिञ्जितनूपुरमञ्जुमिलत्, करकङ्कण,सङ्कुल,सङ्क्वणितम् ॥ ९ ॥

 

जहृषु: पशुपास्तुतुषुर्मुनयो, ववृषु: कुसुमानि, सुरेन्द्रगणा: ।

त्वयि नृत्यति मारुतगेहपते, परिपाहि स मां त्वं, अदान्तगदात् ॥ १० ॥

 

ॐ तत्सदिति श्रीमन्नारायणीये पञ्चपञ्चाशं दशकं समाप्तम् |

श्री हरये नम: | रमा रमण गोविन्द, गोविन्द | श्रीकृष्णार्पणमस्तु |

If you prefer regular lyrics it can be found here – Narayaneeyam 55th dashakam.

Series Navigation<< நாராயணீயம் ஐம்பத்தி நான்காவது தசகம் ஒலிப்பதிவு; Narayaneeyam 54th Dashakam audio mp3நாராயணீயம் ஐம்பத்தி ஆறாவது தசகம் ஒலிப்பதிவு; Narayaneeyam 56th Dashakam audio mp3 >>

Leave a Reply

This site uses Akismet to reduce spam. Learn how your comment data is processed.