Categories
Narayaneeyam

நாராயணீயம் ஐம்பத்தி ஆறாவது தசகம் ஒலிப்பதிவு; Narayaneeyam 56th Dashakam audio mp3

நாராயணீயம் ஐம்பத்தி ஆறாவது தசகம் ஒலிப்பதிவு; Narayaneeyam 56th Dashakam audio mp3

Have given the 56th dashakam lyrics below, the way Govinda Damodara Swamigal splits while chanting. I have also attempted to chant that way in the recording above.

श्रीमन्नारायणीये षट्पञ्चाशं दशकम्

रुचिरकम्पितकुण्डलमण्डल:, सुचिरमीश, ननर्तिथ पन्नगे ।

अमरताडितदुन्दुभिसुन्दरं, वियति गायति, दैवतयौवते ॥१॥

 

नमति यद्यदमुष्य शिरो हरे, परिविहाय, तदुन्नतमुन्नतम् ।

परिमथन् पदपङ्करुहा चिरं, व्यहरथा:, करतालमनोहरम् ॥२॥

 

त्वदवभग्नविभुग्नफणागणे, गलितशोणितशोणितपाथसि ।

फणिपतौ, अवसीदति सन्नता:, तदबला:, तव माधव पादयो: ॥३॥

 

अयि पुरैव चिराय परिश्रुत, त्वदनुभावविलीनहृदो हि ता: ।

मुनिभिरपि,अनवाप्यपथै: स्तवै:, नुनुवुरीश, भवन्तमयन्त्रितम् ॥४॥

 

फणिवधूगणभक्तिविलोकन,प्रविकसत्करुणाकुलचेतसा ।

फणिपतिर्भवता, अच्युत, जीवितस्त्वयि समर्पित,मूर्तिरवानमत् ॥५॥

 

रमणकं व्रज वारिधिमध्यगं, फणिरिपु:, न करोति विरोधिताम् ।

इति भवद्वचनान्यतिमानयन्, फणिपतिर्निरगादुरगै: समम् ॥६॥

 

फणिवधूजनदत्तमणिव्रज-ज्वलितहार,दुकूलविभूषित: ।

तटगतै: प्रमदाश्रुविमिश्रितै:, समगथा:, स्वजनैर्दिवसावधौ ॥७॥

 

निशि पुनस्तमसा, व्रजमन्दिरं, व्रजितुं, अक्षम एव जनोत्करे ।

स्वपिति, तत्र भवच्चरणाश्रये, दवकृशानु:, अरुन्ध समन्तत: ॥८॥

 

प्रबुधितान्, अथ पालय पालयेति, उदयदार्तरवान्, पशुपालकान् ।

अवितुमाशु पपाथ महानलं, किमिह चित्रं, अयं खलु ते मुखम् ॥९॥

 

शिखिनि वर्णत एव हि पीतता, परिलसति, अधुना, क्रिययाऽप्यसौ ।

इति नुत:, पशुपैर्मुदितैर्विभो, हर हरे, दुरितै:सह मे गदान् ॥१०॥

 

ॐ तत्सदिति श्रीमन्नारायणीये षट्पञ्चाशं दशकं समाप्तम् |

श्री हरये नम: | रमा रमण गोविन्द, गोविन्द | श्रीकृष्णार्पणमस्तु |

If you prefer regular lyrics it can be found here – Narayaneeyam 56th dashakam.

Series Navigation<< நாராயணீயம் ஐம்பத்தி ஐந்தாவது தசகம் ஒலிப்பதிவு; Narayaneeyam 55th Dashakam audio mp3நாராயணீயம் ஐம்பத்தி ஏழாவது தசகம் ஒலிப்பதிவு; Narayaneeyam 57th Dashakam audio mp3 >>

Leave a Reply

This site uses Akismet to reduce spam. Learn how your comment data is processed.