Categories
Narayaneeyam

நாராயணீயம் அறுபத்தி ஒன்றாவது தசகம் ஒலிப்பதிவு; Narayaneeyam 61st Dashakam audio mp3

நாராயணீயம் அறுபத்தி ஒன்றாவது தசகம் ஒலிப்பதிவு; Narayaneeyam 61st Dashakam audio mp3

Have given the 61st dashakam lyrics below, the way Govinda Damodara Swamigal splits while chanting. I have also attempted to chant that way in the recording above.

श्रीमन्नारायणीये एकषष्टितमं दशकम्

ततश्च बृन्दावनतोऽतिदूरत:, वनं गतस्त्वं खलु, गोपगोकुलै: ।
हृदन्तरे, भक्ततरद्विजाङ्गना:, कदम्बकानुग्रहणाग्रहं, वहन् ॥ १ ॥

ततो निरीक्ष्य, अशरणे वनान्तरे, किशोरलोकं, क्षुधितं तृषाकुलम् ।
अदूरतो, यज्ञपरान् द्विजान् प्रति, व्यसर्जयो, दीदिवियाचनाय तान् ॥ २ ॥

गतेष्वथो तेषु, अभिधाय तेऽभिधां, कुमारकेषु, ओदनयाचिषु प्रभो ।
श्रुतिस्थिरा अपि, अभिनिन्यु:, अश्रुतिं, न किञ्चिदूचुश्च, महीसुरोत्तमा: ॥ ३ ॥

अनादरात् खिन्नधियो हि बालका:, समाययु:, युक्तमिदं हि यज्वसु ।
चिरात्, अभक्ता: खलु ते महीसुरा:, कथं हि भक्तं, त्वयि तै: समर्प्यते ॥ ४ ॥

निवेदयध्वं, गृहिणीजनाय मां, दिशेयुरन्नं, करुणाकुला इमा: ।
इति स्मितार्द्रं, भवतेरिता गता:, ते दारका:, दारजनं ययाचिरे ॥ ५ ॥

गृहीतनाम्नि त्वयि, सम्भ्रमाकुला:, चतुर्विधं भोज्यरसं, प्रगृह्य ता: ।
चिरं, धृतत्वत्प्रविलोकनाग्रहा:, स्वकैर्निरुद्धा अपि, तूर्णमाययु: ॥ ६ ॥

विलोलपिञ्छं चिकुरे, कपोलयो: समुल्लसत्कुण्डलं, आर्द्रमीक्षिते ।
निधाय बाहुं, सुहृदंससीमनि,  स्थितं भवन्तं, समलोकयन्त ता: ॥ ७ ॥

तदा च काचित्, त्वदुपागमोद्यता, गृहीतहस्ता, दयितेन यज्वना ।
तदैव सञ्चिन्त्य भवन्तं, अञ्जसा, विवेश कैवल्यं, अहो कृतिन्यसौ ॥ ८ ॥

आदाय भोज्यानि, अनुगृह्य ता: पुन:, त्वदङ्गसङ्गस्पृहया, उज्झतीर्गृहम् ।
विलोक्य यज्ञाय विसर्जयन्, इमा:, चकर्थ, भर्तॄनपि, तासु, अगर्हणान् ॥ ९ ॥

निरूप्य दोषं निजं, अङ्गनाजने विलोक्य भक्तिं च, पुनर्विचारिभि: ।
प्रबुद्धतत्त्वैस्त्वं, अभिष्टुतो द्विजै:, मरुत्पुराधीश, निरुन्धि मे गदान् ॥ १० ॥

ॐ तत्सदिति श्रीमन्नारायणीये एकषष्टितमं दशकं समाप्तम् |

श्री हरये नम: | रमा रमण गोविन्द, गोविन्द | श्रीकृष्णार्पणमस्तु |

If you prefer regular lyrics it can be found here – Narayaneeyam 61st dashakam.

Series Navigation<< நாராயணீயம் அறுபதாவது தசகம் ஒலிப்பதிவு; Narayaneeyam 60th Dashakam audio mp3நாராயணீயம் அறுபத்தி இரண்டாவது தசகம் ஒலிப்பதிவு; Narayaneeyam 62nd Dashakam audio mp3 >>

2 replies on “நாராயணீயம் அறுபத்தி ஒன்றாவது தசகம் ஒலிப்பதிவு; Narayaneeyam 61st Dashakam audio mp3”

🙏 can you please publish this version of Narayaneeyan with the beautiful panda-cheda . It is so heart warming to just read and understand at the same time because of the nice ways I which the words are split. We can help you financially for the publication 🙏

Leave a Reply

This site uses Akismet to reduce spam. Learn how your comment data is processed.