Categories
Narayaneeyam

நாராயணீயம் அறுபத்தி மூன்றாவது தசகம் ஒலிப்பதிவு; Narayaneeyam 63rd Dashakam audio mp3

நாராயணீயம் அறுபத்தி மூன்றாவது தசகம் ஒலிப்பதிவு; Narayaneeyam 63rd Dashakam audio mp3

Have given the 63rd dashakam lyrics below, the way Govinda Damodara Swamigal splits while chanting. I have also attempted to chant that way in the recording above.

श्रीमन्नारायणीये त्रिषष्टितमं दशकम्

ददृशिरे किल तत्क्षणं, अक्षत-स्तनितजृम्भितकम्पितदिक्तटा: ।

सुषमया, भवदङ्गतुलां गता:, व्रजपदोपरि वारिधरास्त्वया ॥ १ ॥

 

विपुलकरकमिश्रै:, तोयधारानिपातै:, दिशिदिशि पशुपानां, मण्डले, दण्ड्यमाने ।

कुपितहरिकृतात्, न:, पाहि पाहीति, तेषां वचनं, अजित, श्रृण्वन्, मा बिभीत, इत्यभाणी: ॥ २ ॥

 

कुल इह खलु, गोत्रो दैवतं, गोत्रशत्रो-र्विहितमिह, स रुन्ध्यात्, को नु व:, संशयोऽस्मिन् ।

इति, सहसितवादी, देव, गोवर्द्धनाद्रिं, त्वरितं, उदमुमूलो, मूलतो, बालदोर्भ्याम् ॥ ३ ॥

 

तदनु, गिरिवरस्य, प्रोद्धृतस्यास्य तावत्, सिकतिलमृदुदेशे, दूरतो, वारितापे ।

परिकरपरिमिश्रान्, धेनुगोपान्, अधस्तात्, उपनिदधत्, अधत्था:, हस्तपद्मेन, शैलम् ॥ ४ ॥

 

भवति विधृतशैले, बालिकाभिर्वयस्यै:, अपि विहितविलासं, केलिलापादि,लोले ।

सविधमिलितधेनू:, एकहस्तेन कण्डूयति सति, पशुपाला:, तोषमैषन्त सर्वे ॥ ५ ॥

 

अतिमहान्, गिरिरेष तु वामके, करसरोरुहि तं, धरते चिरम् ।

किमिदं, अद्भुतं, अद्रिबलं न्विति, त्वदवलोकिभि:, आकथि गोपकै: ॥ ६ ॥

 

अहह धार्ष्ट्यं, अमुष्य वटो:, गिरिं, व्यथितबाहु:, असौ अवरोपयेत् ।

इति हरि:, त्वयि बद्धविगर्हण:, दिवससप्तकं,उग्रमवर्षयत् ॥ ७ ॥

 

अचलति, त्वयि देव पदात् पदं, गलितसर्वजले च, घनोत्करे ।

अपहृते मरुता, मरुतां पति:, त्वदभिशङ्कितधी:, समुपाद्रवत् ॥ ८ ॥

 

शममुपेयुषि वर्षभरे, तदा, पशुपधेनुकुले च, विनिर्गते ।

भुवि विभो, समुपाहितभूधर:, प्रमुदितै:, पशुपै: परिरेभिषे ॥ ९ ॥

 

धरणिमेव पुरा, धृतवानसि, क्षितिधरोद्धरणे, तव क: श्रम: ।

इति नुतस्त्रिदशै: कमलापते, गुरुपुरालय, पालय मां गदात् ॥ १० ॥

 

ॐ तत्सदिति श्रीमन्नारायणीये त्रिषष्टितमं दशकं समाप्तम् |

श्री हरये नम: | रमा रमण गोविन्द, गोविन्द | श्रीकृष्णार्पणमस्तु |

If you prefer regular lyrics it can be found here – Narayaneeyam 63rd dashakam.

Series Navigation<< நாராயணீயம் அறுபத்தி இரண்டாவது தசகம் ஒலிப்பதிவு; Narayaneeyam 62nd Dashakam audio mp3நாராயணீயம் அறுபத்தி நான்காவது தசகம் ஒலிப்பதிவு; Narayaneeyam 64th Dashakam audio mp3 >>

Leave a Reply

This site uses Akismet to reduce spam. Learn how your comment data is processed.