Categories
Narayaneeyam

நாராயணீயம் அறுபத்தி ஐந்தாவது தசகம் ஒலிப்பதிவு; Narayaneeyam 65th Dashakam audio mp3

நாராயணீயம் அறுபத்தி ஐந்தாவது தசகம் ஒலிப்பதிவு; Narayaneeyam 65th Dashakam audio mp3

Have given the 65th dashakam lyrics below, the way Govinda Damodara Swamigal splits while chanting. I have also attempted to chant that way in the recording above.

श्रीमन्नारायणीये पञ्चषष्टितमं दशकम्

गोपीजनाय कथितं, नियमावसाने, मारोत्सवं त्वमथ, साधयितुं प्रवृत्त: ।
सान्द्रेण चान्द्रमहसा, शिशिरीकृताशे, प्रापूरयो मुरलिकां, यमुनावनान्ते ॥ १ ॥

सम्मूर्छनाभि:, उदितस्वरमण्डलाभि:, सम्मूर्छयन्तमखिलं, भुवनान्तरालम् ।
त्वद्वेणुनादमुपकर्ण्य, विभो तरुण्य:, तत्तादृशं कमपि, चित्तविमोहमापु: ॥ २ ॥

ता:, गेहकृत्यनिरता:, तनयप्रसक्ता:, कान्तोपसेवनपराश्च, सरोरुहाक्ष्य: ।
सर्वं विसृज्य, मुरलीरवमोहितास्ते, कान्तारदेशं, अयि, कान्ततनो समेता: ॥३॥

काश्चिन्निजाङ्गपरिभूषणं, आदधाना:, वेणुप्रणादमुपकर्ण्य, कृतार्धभूषा: ।
त्वामागता ननु, तथैव, विभूषिताभ्य:, ता एव, संरुरुचिरे, तव लोचनाय ॥४॥

हारं नितम्बभुवि, काचन धारयन्ती, काञ्चीं च कण्ठभुवि देव, समागता त्वाम् ।
हारित्वं, आत्मजघनस्य मुकुन्द, तुभ्यं, व्यक्तं बभाष इव, मुग्धमुखी विशेषात् ॥५॥

काचित्, कुचे पुन:, असज्जितकञ्चुलीका, व्यामोहत:, परवधूभि:, अलक्ष्यमाणा ।
त्वामाययौ, निरुपमप्रणयातिभार-,राज्याभिषेकविधये, कलशीधरेव ॥६॥

काश्चित्, गृहात् किल निरेतुं, अपारयन्त्य:, त्वामेव देव, हृदये, सुदृढं विभाव्य ।
देहं विधूय, परचित्सुखरूपमेकं, त्वामाविशन्, परमिमा:, ननु, धन्यधन्या: ॥७॥

जारात्मना, न परमात्मतया स्मरन्त्य:, नार्यो गता:, परमहंसगतिं क्षणेन ।
तं त्वां, प्रकाशपरमात्मतनुं कथञ्चित्, चित्ते वहन्, अमृतं, अश्रमं, अश्नुवीय ॥८॥

अभ्यागताभि:, अभितो व्रजसुन्दरीभि:, मुग्धस्मितार्द्रवदन:, करुणावलोकी ।
निस्सीमकान्तिजलधि:, त्वमवेक्ष्यमाण:, विश्वैकहृद्य, हर मे, पवनेश रोगान् ॥९॥

ॐ तत्सदिति श्रीमन्नारायणीये  पञ्चषष्टितमं दशकं समाप्तम् |

श्री हरये नम: | रमा रमण गोविन्द, गोविन्द | श्रीकृष्णार्पणमस्तु |

If you prefer regular lyrics it can be found here – Narayaneeyam 65th dashakam.

Series Navigation<< நாராயணீயம் அறுபத்தி நான்காவது தசகம் ஒலிப்பதிவு; Narayaneeyam 64th Dashakam audio mp3நாராயணீயம் அறுபத்தி ஆறாவது தசகம் ஒலிப்பதிவு; Narayaneeyam 66th Dashakam audio mp3 >>

Leave a Reply

This site uses Akismet to reduce spam. Learn how your comment data is processed.