Categories
Announcement

Navarathri 2020 special – Ramayana pictures to slokams matching quiz contest

It is quiz time again. In our Golu, we display 20 scenes (pictures) from Ramayanam along with 20 slokams from Valmiki Ramayana on a wall. (a different set of slokams every year)

Contest is to match the pictures to slokams. Do you also want to try? Here is your chance.

Find below a set of 20 (scenes) pictures from Valmiki Ramayana (numbered from 1 to 20) followed by 20 slokams, jumbled (numbered as A to T)
Give your answers as 1 – A 2- B etc. as a comment to this post. I will give you the key after a 10 days so that you can check if your answers are correct. Best of luck.

1. Srirama protects sage Vishwamithra’s yagna
2. Vishwamithra tells Kumarasambhavam (birth of Muruga) to Srirama
3. Ahalya shapa vimochanam
4. Sita Kalyanam
5. Manthara spoils Kaikeyi’s mind
6. Sage Vasishta censures Kaikeyi
7. Bharathan prays Rama to return to Ayodhya
8. Rama and Lakshmana kill Viradha
9. Rama living happily in the forest with sages
10. Sitadevi wants Rama to capture the golden deer
11. Jataya fights with Ravana trying to protect Sitadevi
12. Rama and Lakshmana kill Kabandha
13. Jambavan tells Hanuman about his childhood adventure
14. Hanuman crosses the ocean to reach Lanka and search for Sitadevi
15. Hanuman consoles Sitadevi
16. Hanuman warns Ravana
17. Srirama threatens Samudra Raja
18. Hanuman brings oushadhi parvatha (herb mountain) and rejuvenates Lakshmana
19. Srirama returns to Ayodhya
20. Srirama Pattabhishekam

A.
परितुष्टा प्रियं कृत्वा प्रशशंस महाकपिम् ।
विक्रान्तस्त्वं समर्थस्त्वं प्राज्ञस्त्वं वानरोत्तम ।।

B.
अभ्युत्थितं ततस्सूर्यं बालो दृष्ट्वा महावने ।
फलं चेति जिघृक्षुस्त्वमुत्प्लुत्याभ्युद्गतो दिवम् ।।

C.
स्वागतं ते महाबाहो कौसल्यानन्दवर्धन ।
इति प्राञ्जलयः सर्वे नागरा: राममब्रुवन् ।।

D.
स हत्वा राक्षसान् सर्वान् यज्ञघ्नान् रघुनन्दन:।
ऋषिभि: पूजितस्तत्र यथेन्द्रो विजये पुरा ।।

E.
ओषधीर्नावगछामि तानहं हरिपुङ्गव ।
तदिदं शिखरं कृत्स्नं गिरेस्तस्याहृतं मया ।।

F.
अथोवाच रघुश्रेष्ठः सागरं दारुणं वचः |
अद्य त्वां शोषयिष्यामि सपातालं महार्णव ||

G.
प्रहृष्टरूपाविव रामलक्ष्मणौ विराधमुर्व्या प्रदरे निहत्य तौ ।
ननन्दतुर्वीतभयौ महावने शिलाभिरन्तर्दधतुश्च राक्षसम् ।।

H.
कुमारसम्भवश्चैव धन्य: पुण्यस्तथैव च ।
भक्तश्च य: कार्तिकेये काकुत्स्थ भुवि मानवः ।
आयुष्मान् पुत्रपौत्रैश्च स्कन्दसालोक्यतां व्रजेत् ।।

I.
सत्यं राक्षसराजेन्द्र शृणुष्व वचनं मम ।
रामदासस्य दूतस्य वानरस्य विशेषतः ।।
सर्वान् लोकान् सुसंहृत्य सभूतान् सचराचरान् ।
पुनरेव तथा स्रष्टुं शक्तो रामो महायशाः ।।

J.
सर्वं मुदितमेवासीत् सर्वो धर्मपरोsभवत् ।
राममेवानुपश्यन्तो नाभ्यहिन्सन्परस्परम् ।।
आसन्वर्षसहस्राणि तथा पुत्रसहस्रिणः ।
निरामया विशोकाश्च रामे राज्यं प्रशासति ।।

K.
शुशुभे स महातेजा महाकायो महाकपिः ।
वायुमार्गे निरालम्बे पक्षवानिव पर्वतः ।।

L.
तद्बभूवाद्भुतं युद्धं गृध्रराक्षसयोस्तदा ।
सपक्षयोर्माल्यवतोर्महापर्वतयोरिव ।।

M.
आर्यपुत्राभिरामोऽसौ मृगो हरति मे मनः ।
आनयैनं महाबाहो क्रीडार्थं नो भविष्यति ।।

N.
साधु साध्विति देवास्तामहल्यां समपूजयन् ।
तपोबलविशुद्धाङ्गी गौतमस्य वशानुगाम् ।।

O.
एवमुक्तः कबन्धस्तु लक्ष्मणेनोत्तरं वचः ।
उवाच परमप्रीत स्तदिन्द्रवचनं स्मरन् ।।
स्वागतं वां नरव्याघ्रौ दिष्ट्या पश्यामि चाप्यहम् ।
दिष्ट्या चेमौ निकृत्तौ मे युवाभ्यां बाहुबन्धनौ ।।

P.
चीरे गृहीते तु तया समीक्ष्य नृपतेर्गुरुः ।
निवार्य सीतां कैकेयीं वसिष्ठो वाक्यमब्रवीत् ।।
अतिप्रवृत्ते दुर्मेधे कैकेयि कुलपांसनि ।
वञ्चयित्वा च राजानं न प्रमाणेऽवतिष्ठसे ।।

Q.
इयं सीता मम सुता सहधर्मचरी तव ।
प्रतीच्छ चैनां भद्रं ते पाणिं गृह्णीष्व पाणिना ।।
पतिव्रता महाभागा छायेवानुगता सदा ।
इत्युक्त्वा प्राक्षिपद्राजा मन्त्रपूतं जलं तदा ।।

R.
तथा संवसतस्तस्य मुनीनामाश्रमेषु वै ।
रमतश्चानुकूल्येन ययुस्संवत्सरा दश ।।

S.
अथो पुनस्तां महिषीं महीक्षितो वचोभिरत्यर्थमहापराक्रमैः ।
उवाच कुब्जा भरतस्य मातरं हितं वचो राममुपेत्य चाहितम् ।।

T.
इदं राज्यं महाप्राज्ञ स्थापय प्रतिपद्य हि ।
शक्तिमानसि काकुत्स्थ लोकस्य परिपालने ।।
इत्युक्त्वा न्यपतद्भ्रातुः पादयोर्भरतस्तदा ।
भृशं सम्प्रार्थयामास राममेव प्रियंवदः ।।

Navarathri 2019 special – Ramayana pictures to slokam matching quiz contest

Navarathri 2018 Special – Ramayana pictures to slokam matching quiz contest

Navarathri 2018 Special – Easy Quiz – Ramayana pictures to scenes matching quiz

12 replies on “Navarathri 2020 special – Ramayana pictures to slokams matching quiz contest”

1 D,
2 H,
3 N,
4 Q,
5 S,
6 P,
7 T,
8 G,
9 R,
10 M,
11 L,
12 O,
13 B,
14 K,
15 A,
16 I,
17 F,
18 E,
19 C,
20 J

1 – D
2 – H
3 – N
4 – Q
5 – S
6 – P
7 – T
8 – G
9 – R
10 – M
11 – L
12 – O
13 – B
14 – K
15 – A
16 – I
17 – F
18 – E
19 – C
20 – J

Sitaraman V, Vanisri Viswanathan, Mathangi Ganapathy, Sowmya Subramanian, LC Saptarishi, Mythily Ramkumar, Jayalakhmi Jayakumar, Satya Shankara, Saraswathi Viswanathan, Sujatha Suresh and Aarthi Venkat got it all correct. Few more also got it all correct. They sent me as whatsapp message. Congratulations.

Pranams.Very interesting contest.Wonderful chance to have a glance into this great epic.

My answers: 1-D ,2-H,3-N,4-Q,5-S,6-P,7-T,8-G,9-R,10-M,11-L,12-O,13-B,14-K,15-A,16-I,17-F,18-E,19-C,20-J.

1 – D
2 – H
3 – N
4 – Q
5 – S
6 – P
7 – T
8 – G
9 – R
10 – M
11 – L
12 – O
13 – B
14 – K
15 – A
16 – I
17 – F
18 – E
19 – C
20 – J

1 D, 2 H, 3 N, 4 Q ,5 S, 6 P, 7 T, 8 G, 9 R, 10 M, 11 L, 12 O, 13 B, 14 K, 15 A, 16 I ,17 F, 18 E, 19 C, 20 J.

1-D. 2-H. 3-N. 4-Q. 5-S. 6-P .7-T. 8-G. 9-R .10- M

11-L,12-O,13-B,14-K,15-A,16-I,17-F,18-E,
19-C,20_J

1 – D
2 – H
3 – N
4 – Q
5 – S
6 – P
7 – T
8 – G
9 – R
10 – M
11 – L
12 – O
13 – B
14 – K
15 – A
16 – I
17 – F
18 – E
19 – C
20 – J

1-D , 2-H , 3- N, 4- Q, 5-S , 6-P , 7 – T, 8 – G, 9 – R, 10 – M, 11- L, 12-O , 13 – B, 14- K, 15- A, 16- I, 17- F, 18 – E, 19- C, 20- J

Leave a Reply

This site uses Akismet to reduce spam. Learn how your comment data is processed.