Categories
Narayaneeyam

நாராயணீயம் முப்பதாவது தசகம் ஒலிப்பதிவு; Narayaneeyam 30th Dashakam audio mp3

நாராயணீயம் முப்பதாவது தசகம் ஒலிப்பதிவு; Narayaneeyam 30th Dashakam audio mp3

Have given the 30th dashakam lyrics below, the way Govinda Damodara Swamigal splits while chanting. I have also attempted to chant that way in the recording above.

श्रीमन्नारायणीये त्रिंशं दशकम्

शक्रेण संयति हतोऽपि, बलिर्महात्मा, शुक्रेण जीविततनु:, क्रतुवर्धितोष्मा ।

विक्रान्तिमान्, भयनिलीनसुरां, त्रिलोकीं चक्रे वशे स:, तव चक्रमुखात्, अभीत: ॥ १ ॥

 

पुत्रार्तिदर्शनवशात्, अदितिर्विषण्णा, तं काश्यपं निजपतिं, शरणं प्रपन्ना ।

त्वत्पूजनं, तदुदितं हि, पयोव्रताख्यं, सा, द्वादशाहं, अचरत्, त्वयि भक्तिपूर्णा ॥ २ ॥

 

तस्यावधौ, त्वयि निलीनमते:, अमुष्या:, श्याम:, चतुर्भुजवपु:, स्वयमाविरासी: ।

नम्रां च तामिह, भवत्तनयो भवेयं, गोप्यं मदीक्षणमिति, प्रलपन्, अयासी: ॥ ३ ॥

 

त्वं काश्यपे तपसि, सन्निदधत्तदानीं, प्राप्तोऽसि, गर्भमदिते:, प्रणुतो विधात्रा ।

प्रासूत च, प्रकटवैष्णवदिव्यरूपं, सा, द्वादशीश्रवणपुण्यदिने, भवन्तम् ॥ ४ ॥

 

पुण्याश्रमं तं, अभिवर्षति पुष्पवर्षै:, हर्षाकुले सुरकुले, कृततूर्यघोषे ।

बध्वाऽञ्जलिं, जय जयेति, नुत: पितृभ्यां, त्वं तत्क्षणे, पटुतमं, वटुरूपमाधा: ॥ ५ ॥

 

तावत्, प्रजापतिमुखै:, उपनीय, मौञ्जी-दण्डाजिनाक्षवलयादिभि:, अर्च्यमान: ।

देदीप्यमानवपु:, ईश, कृताग्निकार्य:, त्वं, प्रास्थिथा:, बलिगृहं, प्रकृताश्वमेधम् ॥ ६ ॥

 

गात्रेण, भाविमहिमोचितगौरवं, प्राक्, व्यावृण्वतेव, धरणीं चलयन्, अयासी: ।

छत्रं, परोष्मतिरणार्थं, इवादधान:, दण्डं च दानवजनेष्विव, सन्निधातुम् ॥ ७ ॥

 

तां, नर्मदोत्तरतटे, हयमेधशालां, आसेदुषि त्वयि, रुचा तव, रुद्धनेत्रै: ।

भास्वान् किमेष:, दहनो नु, सनत्कुमार:, योगी नु कोऽयमिति, शुक्रमुखै:, शशङ्के ॥ ८ ॥

 

आनीतमाशु, भृगुभि:, महसाऽभिभूतै:, त्वां, रम्यरूपं, असुर:, पुलकावृताङ्ग: ।

भक्त्या समेत्य, सुकृती, परिणिज्य पादौ, तत्तोयं, अन्वधृत, मूर्धनि, तीर्थतीर्थम् ॥ ९ ॥

 

प्रह्लादवंशजतया, क्रतुभि:, द्विजेषु विश्वासतो नु, तदिदं, दितिजोऽपि लेभे ।

यत्, ते पदाम्बु, गिरिशस्य, शिरोभिलाल्यं, स त्वं विभो, गुरुपुरालय, पालयेथा: ॥ १० ॥

 

ॐ तत्सदिति श्रीमन्नारायणीये त्रिंशं दशकं समाप्तम् |

श्री हरये नम: | रमा रमण गोविन्द, गोविन्द | श्रीकृष्णार्पणमस्तु |

If you prefer regular lyrics it can be found here – Narayaneeyam 30th dashakam.

Series Navigation<< நாராயணீயம் இருபத்தி ஒன்பதாவது தசகம் ஒலிப்பதிவு; Narayaneeyam 29th Dashakam audio mp3நாராயணீயம் முப்பத்தி ஒன்றாவது தசகம் ஒலிப்பதிவு; Narayaneeyam 31st Dashakam audio mp3 >>

Leave a Reply

This site uses Akismet to reduce spam. Learn how your comment data is processed.