Categories
Sundarakandam moolam

ஸுந்தரகாண்டம் பதினேழாவது ஸர்கம் ஒலிப்பதிவு; Sundarakandam 17th sargam audio mp3

ஸுந்தரகாண்டம் பதினேழாவது ஸர்கம் ஒலிப்பதிவு; Sundarakandam 17th sargam audio mp3

Sundarakandam 17th sargam lyrics below, aligned to the book Govinda Damodara Swamigal used for parayanam. கோவிந்த தாமோதர ஸ்வாமிகள் பாராயணம் செய்த புத்தகத்தில் உள்ளபடி ஸுந்தரகாண்டம் பதினேழாவது ஸர்கம்

सुन्दरकाण्डे सप्तदशस्सर्ग:

ततः कमुदषण्डाभः निर्मलो निर्मलं स्वयम्।

प्रजगाम नभश्चन्द्रः हंसो नीलमिवोदकम्।।5.17.1।।

साचिव्यमिव कुर्वन् स प्रभया निर्मलप्रभः।

चन्द्रमा रश्मिभिः शीतैः सिषेवे पवनात्मजम्।।5.17.2।।

स ददर्श ततः सीतां पूर्णचन्द्रनिभाननाम्।

शोकभारैरिव न्यस्तां भारैर्नावमिवाम्भसि।।5.17.3।।

दिदृक्षमाणो वैदेहीं हनुमान् पवनात्मजः।

स ददर्शाविदूरस्थाः राक्षसीर्घोरदर्शनाः।।5.17.4।।

एकाक्षीमेककर्णां च कर्णप्रावरणां तथा।

अकर्णां शङ्कुकर्णां च मस्तकोच्छ्वासनासिकाम्।।5.17.5।।

अतिकायोत्तमाङ्गीं च तनुदीर्घशिरोधराम्।

ध्वस्तकेशीं तथाकेशीं केशकम्बलधारिणीम्।।5.17.6।।

लम्बकर्णललाटां च लम्बोदरपयोधराम्।

लम्बोष्ठीं चुबुकोष्ठीं च लम्बास्यां लम्बजानुकाम्।।5.17.7।।

ह्रस्वां दीर्घां तथा कुब्जां विकटां वामनां तथा।

करालां भुग्नवक्त्रां च पिङ्गाक्षीं विकृताननाम्।।5.17.8।।

विकृताः पिङ्गलाः कालीः क्रोधनाः कलहप्रियाः।

कालायसमहाशूलकूटमुद्गरधारिणीः।।5.17.9।।

वराहमृगशार्दूलमहिषाजशिवामुखीः।

गजोष्ट्रहयपादीश्च निखातशिरसोऽपराः।।5.17.10।।

एकहस्तैकपादाश्च खरकर्ण्यश्वकर्णिकाः।

गोकर्णीर्हस्तिकर्णीश्च हरिकर्णीस्तथापराः।।5.17.11।।

अनासा अतिनासाश्च तिर्यङ्नासा विनासिकाः।

गजसंनिभनासाश्च ललाटोच्छासनासिकाः।।5.17.12।।

हस्तिपादा महापादाः गोपादाः पादचूलिकाः।

अतिमात्रशिरोग्रीवाः अतिमात्रकुचोदरीः।।5.17.13।।

अतिमात्रास्यनेत्राश्च दीर्घजिह्वानखास्तथा।

अजामुखीर्हस्तिमुखीर्गोमुखीः सूकरीमुखीः।।5.17.14।।

हयोष्ट्रखरवक्त्राश्च राक्षसीर्घोरदर्शनाः।

शूलमुद्गरहस्ताश्च क्रोधनाः कलहप्रियाः।।5.17.15।।

कराला धूम्रकेशीश्च राक्षसीर्विकृताननाः।

पिबन्ती: सततं पानं सदा मांससुराप्रियाः।।5.17.16।।

मांसशोणितदिग्धाङ्गीर्मांसशोणितभोजनाः।

ता ददर्श कपिश्रेष्ठो रोमहर्षणदर्शनाः।।5.17.17।।

स्कन्धवन्तमुपासीनाः परिवार्य वनस्पतिम्।

तस्याधस्ताच्च तां देवीं राजपुत्रीमनिन्दिताम्।।5.17.18।।

लक्षयामास लक्ष्मीवान् हनुमान् जनकात्मजाम्।

निष्प्रभां शोकसंतप्तां मलसंकुलमूर्धजाम्।।5.17.19।।

क्षीणपुण्यां च्युतां भूमौ तारां निपतितामिव।

चारित्रव्यपदेशाढ्यां भर्तृदर्शनदुर्गताम्।।5.17.20।।

भूषणैरुत्तमैर्हीनां भर्तृवात्सल्यभूषणाम्।

राक्षसाधिपसंरुद्धां बन्धुभिश्च विनाकृताम्।।5.17.21।।

वियूथां सिंहसंरुद्धां बद्धां गजवधूमिव।

चन्द्ररेखां पयोदान्ते शारदाभ्रैरिवावृताम्।।5.17.22।।

क्लिष्टरूपामसंस्पर्शादयुक्तामिव वल्लकीम्।

सीतां भर्तृवशे युक्तामयुक्तां राक्षसीवशे।।5.17.23।।

अशोकवनिकामध्ये शोकसागरमाप्लुताम्।

ताभिः परिवृतां तत्र सग्रहामिव रोहिणीम्।।5.17.24।।

ददर्श हनुमान् देवीं लतामकुसुमामिव।

सा मलेन च दिग्धाङ्गी वपुषा चाप्यलंकृता।।5.17.25।।

मृणाली पङ्कदिग्धेव विभाति न विभाति च।

मलिनेन च वस्त्रेण परिक्लिष्टेन भामिनीम्।।5.17.26।।

संवृतां मृगशाबाक्षीं ददर्श हनुमान् कपिः।

तां देवीं दीनवदनामदीनां भर्तृतेजसा।।5.17.27।।

रक्षितां स्वेन शीलेन सीतामसितलोचनाम्।

तां दृष्ट्वा हनुमान् सीतां मृगशाबनिभेक्षणाम् ।।5.17.28।।

मृगकन्यामिव त्रस्तां वीक्षमाणां समन्ततः।

दहन्तीमिव निःश्वासैर्वृक्षान् पल्लवधारिणः।।5.17.29।।

सङ्घातमिव शोकानां दुःखस्योर्मिमिवोत्थिताम्।

तां क्षमां सुविभक्ताङ्गीं विनाभरणशोभिनीम्।।5.17.30।।

प्रहर्षमतुलं लेभे मारुतिः प्रेक्ष्य मैथिलीम्।

हर्षजानि च सोऽश्रूणि तां दृष्ट्वा मदिरेक्षणाम्।।5.17.31।।

मुमोच हनुमांस्तत्र नमश्चक्रे च राघवम्।

नमस्कृत्वा स रामाय लक्ष्मणाय च वीर्यवान्।।5.17.32।।

सीतादर्शनसंहृष्टः हनुमान् संवृतोऽभवत्।।5.17.33।।

ॐ तत्सत् इति श्रीमद्रामायणे सुन्दरकाण्डे सप्तदशस्सर्ग: ।।

Series Navigation<< ஸுந்தரகாண்டம் பதினாறாவது ஸர்கம் ஒலிப்பதிவு; Sundarakandam 16th sargam audio mp3ஸுந்தரகாண்டம் பதினெட்டாவது ஸர்கம் ஒலிப்பதிவு; Sundarakandam 18th sargam audio mp3 >>

Leave a Reply

This site uses Akismet to reduce spam. Learn how your comment data is processed.