Categories
Sundarakandam moolam

ஸுந்தரகாண்டம் இருபத்தி ஒன்பதாவது ஸர்கம் ஒலிப்பதிவு; Sundarakandam 29th sargam audio mp3

ஸுந்தரகாண்டம் இருபத்தி ஒன்பதாவது ஸர்கம் ஒலிப்பதிவு; Sundarakandam 29th sargam audio mp3

Sundarakandam 29th sargam lyrics below, aligned to the book Govinda Damodara Swamigal used for parayanam. கோவிந்த தாமோதர ஸ்வாமிகள் பாராயணம் செய்த புத்தகத்தில் உள்ளபடி ஸுந்தரகாண்டம் இருபத்தி ஒன்பதாவது ஸர்கம்

सुन्दरकाण्डे एकोनत्रिंशस्सर्ग:

तथागतां तां व्यथितामनिन्दितां व्यपेतहर्षां परिदीनमानसाम्।

शुभां निमित्तानि शुभानि भेजिरे नरं श्रिया जुष्टमिवोपजीविनः।।5.29.1।।

तस्याः शुभं वाममरालपक्ष्म राजीवृतं कृष्णविशालशुक्लम्।

प्रास्पन्दतैकं नयनं सुकेश्याः मीनाहतं पद्ममिवाभिताम्रम्।।5.29.2।।

भुजश्च चार्वञ्चितपीनवृत्तः परार्ध्यकालागरुचन्दनार्हः।

अनुत्तमेनाध्युषितः प्रियेण चिरेण वामः समवेपताशु।।5.29.3।।

गजेन्द्रहस्तप्रतिमश्च पीनस्तयोर्द्वयोः संहतयोः सुजातः।

प्रस्पन्दमानः पुनरूरुरस्याः रामं पुरस्तात् स्थितमाचचक्षे।।5.29.4।।

शुभं पुनर्हेमसमानवर्णमीषद्रजोध्वस्तमिवामलाक्ष्याः।

वासः स्थितायाः शिखराग्रदत्याः किंचित् परिस्रंसत चारुगात्र्याः।।5.29.5।।

एतैर्निमित्तैरपरैश्च सुभ्रूः संबोधिता प्रागपि साधु सिद्धैः।

वातातपक्लान्तमिव प्रनष्टं वर्षेण बीजं प्रतिसंजहर्ष।।5.29.6।।

तस्याः पुनर्बिम्बफलाधरोष्ठं स्वक्षिभ्रुकेशान्तमरालपक्ष्म।

वक्त्रं बभासे सितशुक्लदंष्ट्रं राहोर्मुखाच्चन्द्र इव प्रमुक्तः।।5.29.7।।

सा वीतशोका व्यपनीततन्द्री शान्तज्वरा हर्षविवृद्धसत्त्वा।

अशोभतार्या वदनेन शुक्ले शीतांशुना रात्रिरिवोदितेन।।5.29.8।।

ॐ तत्सत् इति श्रीमद्रामायणे सुन्दरकाण्डे एकोनत्रिंशस्सर्ग:।।

Series Navigation<< ஸுந்தரகாண்டம் இருபத்தி எட்டாவது ஸர்கம் ஒலிப்பதிவு; Sundarakandam 28th sargam audio mp3ஸுந்தரகாண்டம் முப்பதாவது ஸர்கம் ஒலிப்பதிவு; Sundarakandam 30th sargam audio mp3 >>

Leave a Reply

This site uses Akismet to reduce spam. Learn how your comment data is processed.