Categories
Sundarakandam moolam

ஸுந்தரகாண்டம் முப்பத்தி மூன்றாவது ஸர்கம் ஒலிப்பதிவு; Sundarakandam 33rd sargam audio mp3

ஸுந்தரகாண்டம் முப்பத்தி மூன்றாவது ஸர்கம் ஒலிப்பதிவு; Sundarakandam 33rd sargam audio mp3

Sundarakandam 33rd sargam lyrics below, aligned to the book Govinda Damodara Swamigal used for parayanam. கோவிந்த தாமோதர ஸ்வாமிகள் பாராயணம் செய்த புத்தகத்தில் உள்ளபடி ஸுந்தரகாண்டம் முப்பத்தி மூன்றாவது ஸர்கம்

सुन्दरकाण्डे त्रयत्रिंशस्सर्ग:

सोऽवतीर्य द्रुमात्तस्माद्विद्रुमप्रतिमाननः।

विनीतवेषः कृपणः प्रणिपत्योपसृत्य च।।5.33.1।।

तामब्रवीन्महातेजा हनूमान्मारुतात्मजः।

शिरस्यञ्जलिमाधाय सीतां मधुरया गिरा।।5.33.2।।

का नु पद्मपलाशाक्षि क्लिष्टकौशेयवासिनि।

द्रुमस्य शाखामालम्ब्य तिष्ठसि त्वमनिन्दिते।।5.33.3।।

किमर्थम् तव नेत्राभ्यां वारि स्रवति शोकजम्।

पुण्डरीकपलाशाभ्यां विप्रकीर्णमिवोदकम्।।5.33.4।।

सुराणामसुराणां वा नागगन्धर्वरक्षसाम्।

यक्षाणां किन्नराणां वा का त्वं भवसि शोभने।।5.33.5।।

का त्वं भवसि रुद्राणां मरुतां वा वरानने।

वसूनां वा वरारोहे देवता प्रतिभासि मे।।5.33.6।।

कि नु चन्द्रमसा हीना पतिता विबुधालयात्।

रोहिणी ज्योतिषां श्रेष्ठा श्रेष्ठसर्वगुणान्विता।।5.33.7।।

का त्वं भवसि कल्याणि त्वमनिन्दितलोचने।

कोपाद्वा यदि वा मोहाद्भर्तारमसितेक्षणे।।5.33.8।।

वसिष्ठं कोपयित्वा त्वं नासि कल्याण्यरुन्धती।

को नु पुत्रः पिता भ्राता भर्ता वा ते सुमध्यमे।।5.33.9।।

अस्माल्लोकादमुं लोकं गतं त्वमनुशोचसि।

रोदनादतिनिश्श्वासाद्भूमिसंस्पर्शनादपि।।5.33.10।।

न त्वां देवीमहं मन्ये राज्ञ संज्ञावधारणात्।

व्यञ्जनानि च ते यानि लक्षणानि च लक्षये।।5.33.11।।

महिषी भूमिपालस्य राजकन्या सि मे मता।

रावणेन जनस्थानाद्बलादपदहृता यदि।।5.33.12।।

सीता त्वमसि भद्रं ते तन्ममाचक्ष्व पृच्छतः।

यथा हि तव वै दैन्यं रूपं चाप्यतिमानुषम्।।5.33.13।।

तपसा चान्वितो वेषस्त्वं राममहिषी ध्रुवम्।

सा तस्य वचनं श्रुत्वा रामकीर्तनहर्षिता।।5.33.14।।

उवाच वाक्यं वैदेही हनुमन्तं द्रुमाश्रितम्।

पृथिव्यां राजसिंहानां मुख्यस्य विदितात्मनः।।5.33.15।।

स्नुषा दशरथस्याहं शत्रुसैन्यप्रमाथिनः।

दुहिता जनकस्याहं वैदेहस्य महात्मनः।।5.33.16।।

सीतेति नाम नाम्नाऽहं भार्या रामस्य धीमतः।

समा द्वादश तत्राहं राघवस्य निवेशने।।5.33.17।।

भुञ्जाना मानुषान्भोगान्सर्वकामसमृद्धिनी।

तत्र त्रयोदशे वर्षे राज्येनेक्ष्वाकुनन्दनम्।।5.33.18।।

अभिषेचयितुं राजा सोपाध्यायः प्रचक्रमे।

तस्मिन्सम्भ्रियमाणे तु राघवस्याभिषेचने।।5.33.19।।

कैकयी नाम भर्तारं देवी वचनमब्रवीत्।

न पिबेयं न खादेयं प्रत्यहं मम भोजनम्।।5.33.20।।

एष मे जीवितस्यान्तो रामो यद्यभिषिच्यते।

यत्तदुक्तं त्वया वाक्यं प्रीत्या नृपतिसत्तम।।5.33.21।।

तच्छेन्न वितथं कार्यं वनं गच्छतु राघवः।

स राजा सत्यवाग्देव्या वरदानमनुस्मरन्।।5.33.22।।

मुमोह वचनं श्रुत्वा कैकेय्याः क्रूरमप्रियम्।

ततस्तु स्थविरो राजा सत्ये धर्मे व्यवस्थितः।।5.33.23।।

ज्येष्ठं यशस्विनं पुत्रं रुदन्राज्यमयाचत।

स पितुर्वचनं श्रीमानभिषेकात्परं प्रियम्।।5.33.24।।

मनसा पूर्वमासाद्य वाचा प्रतिगृहीतवान्।

दद्यान्न प्रतिगृह्णीयान्न ब्रूयात्किञ्चिदप्रियम्।।5.33.25।।

अपि जीवितहेतोर्वा रामस्सत्यपराक्रमः।

स विहायोत्तरीयाणि महार्हाणि महायशाः।।5.33.26।।

विसृज्य मनसा राज्यं जनन्यै मां समादिशत्।

साहं तस्याग्रतस्तूर्णं प्रस्थिता वनचारिणी।।5.33.27।।

न हि मे तेन हीनाया वासस्स्वर्गेऽपि रोचते।

प्रागेव तु महाभागस्सौमित्रिर्मित्रनन्दनः।।5.33.28।।

पूर्वजस्यानुयात्रार्थे द्रुमचीरैरलङ्कृतः।

ते वयं भर्तुरादेशं बहुमान्य दृढव्रताः।।5.33.29।।

प्रविष्टास्स्म पुरादृष्टं वनं गम्भीरदर्शनम्।

वसतो दण्डकारण्ये तस्याहममितौजसः।।5.33.30।।

रक्षसाऽपहृता भार्या रावणेन दुरात्मना।

द्वौ मासौ तेन मे कालो जीवितानुग्रहः कृतः।।5.33.31।।

ऊर्ध्वं द्वाभ्यां तु मासाभ्यां ततस्तक्ष्यामि जीवितम्।

ॐ तत्सत् इति श्रीमद्रामायणे सुन्दरकाण्डे त्रयत्रिंशस्सर्ग:।।

Series Navigation<< ஸுந்தரகாண்டம் முப்பத்தி இரண்டாவது ஸர்கம் ஒலிப்பதிவு; Sundarakandam 32nd sargam audio mp3ஸுந்தரகாண்டம் முப்பத்தி நான்காவது ஸர்கம் ஒலிப்பதிவு; Sundarakandam 34th sargam audio mp3 >>

Leave a Reply

This site uses Akismet to reduce spam. Learn how your comment data is processed.