Categories
Sundarakandam moolam

ஸுந்தரகாண்டம் முப்பத்தி நான்காவது ஸர்கம் ஒலிப்பதிவு; Sundarakandam 34th sargam audio mp3

ஸுந்தரகாண்டம் முப்பத்தி நான்காவது ஸர்கம் ஒலிப்பதிவு; Sundarakandam 34th sargam audio mp3

Sundarakandam 34th sargam lyrics below, aligned to the book Govinda Damodara Swamigal used for parayanam. கோவிந்த தாமோதர ஸ்வாமிகள் பாராயணம் செய்த புத்தகத்தில் உள்ளபடி ஸுந்தரகாண்டம் முப்பத்தி நான்காவது ஸர்கம்

सुन्दरकाण्डे चतुस्त्रिंशस्सर्ग:

तस्यास्तद्वचनं श्रुत्वा हनुमान्हरियूथप:।

दुःखाद्दुःखाभिभूताया: सान्त्वमुत्तरमब्रवीत्।।5.34.1।।

अहं रामस्य सन्देशाद्देवि दूतस्तवागतः।

वैदेहि कुशली रामस्त्वां च कौशलमब्रवीत्।।5.34.2।।

यो ब्रह्ममस्त्रं वेदांश्च वेद वेदविदांवरः।

स त्वां दाशरथी रामो देवि कौशलमब्रवीत्।।5.34.3।।

लक्ष्मणश्च महातेजा: भर्तुस्तेऽनुचरः प्रियः।

कृतवान्शोकसन्तप्तश्शिरसा तेऽभिवादनम्।।5.34.4।।

सा तयोः कुशलं देवी निशम्य नरसिंहयोः।

प्रीतिसंहृष्टसर्वाङ्गी हनुमन्तमथाब्रवीत्।।5.34.5।।

कल्याणी बत गाथेयं लौकिकी प्रतिभाति मा।

एति जीवन्तमानन्दो नरं वर्षशतादपि।।5.34.6।।

तया समागते तस्मिन्प्रीतिरुत्पादिताऽद्भुता।

परस्परेण चालापं विश्वस्तौ तौ प्रचक्रतुः।।5.34.7।।

तस्यास्तद्वचनं श्रुत्वा हनुमान्हरियूथपः।

सीताया: शोकदीनाया: समीपमुपचक्रमे।।5.34.8।।

यथा यथा समीपं स हनुमानुपसर्पति।

तथा तथा रावणं सा तं सीता परिशङ्कते।।5.34.9।।

अहो धिग्दुष्कृतमिदं कथितं हि यदस्य मे।

रूपान्तरमुपागम्य स एवायं हि रावणः।।5.34.10।।

तामशोकस्य शाखां सा विमुक्त्वा शोककर्शिता।

तस्यामेवानवद्याङ्गी धरण्यां समुपाविशत्।।5.34.11।।

हनुमानपि दुःखार्तां तां दृष्ट्वा भयमोहिताम्।

अवन्दत महाबाहुस्ततस्तां जनकात्मजाम्।।5.34.12।।

सा चैनं भयवित्रस्ता भूयो नैवाभ्युदैक्षत।

तं दृष्ट्वा वन्दमानं तु सीता शशिनिभानना।।5.34.13।।

अब्रवीत् दीर्घमुच्छवस्य वानरं मधुरस्वरा।

मायां प्रविष्टो मायावी यदि त्वं रावणस्स्वयम्।।5.34.14।।

उत्पादयसि मे भूयस्सन्तापं तन्न शोभनम्।

स्वं परित्यज्य रूपं यः परिव्राजकरूपधृत्।

जनस्थाने मया दृष्टस्त्वं स एवासि रावणः।।5.34.15।।

उपवासकृशां दीनां कामरूप निशाचर।

सन्तापयसि मां भूयस्सन्तप्तां तन्न शोभनम्।।5.34.16।।

अथवा नैतदेवं हि यन्मया परिशङ्कितम्।।5.34.17।।

मनसो हि मम प्रीतिरुत्पन्ना तव दर्शनात्।

यदि रामस्य दूतस्त्वमागतो भद्रमस्तु ते।।5.34.18।।

पृच्छामि त्वां हरिश्रेष्ठ प्रिया रामकथा हि मे।

गुणान्रामस्य कथय प्रियस्य मम वानर।।5.34.19।।

चित्तं हरसि मे सौम्य नदीकूलं यथा रयः।

अहो स्वप्नस्य सुखता याहमेवं चिराहृता।।5.34.20।।

प्रेषितं नाम पश्यामि राघवेण वनौकसम्।

स्वप्नेऽपि यद्यहं वीरं राघवं सहलक्ष्मणम्।।5.34.21।।

पश्येयं नावसीदेयं स्वप्नोऽपि मम मत्सरी।

नाहं स्वप्नमिमं मन्ये स्वप्ने दृष्ट्वा हि वानरम्।।5.34.22।।

न शक्योऽभ्युदयः प्राप्तुं प्राप्तश्चाभ्युदयो मम।

किन्नु स्याचित्तमोहोऽयं भवेद्वातगतिस्त्वियम्।।5.34.23।।

उन्मादजो विकारो वा स्यादियं मृगतृष्णिका।

अथवा नायमुन्मादो मोहोऽप्युन्मादलक्षणः।।5.34.24।।

सम्बुध्ये चाहमात्मानमियं चापि वनौकसम्।

इत्येवं बहुधा सीता सम्प्रधार्य बलाबलम्।।5.34.25।।

रक्षसां कामरूपत्वात् मेने तं राक्षसाधिपम्।

एतां बुद्धिं तदा कृत्वा सीता सा तनुमध्यमा।।5.34.26।।

न प्रतिव्याजहाराथ वानरं जनकात्मजा।

सीतायाश्चिन्तितं बुद्ध्वा हनुमान्मारुतात्मजः।।5.34.27।।

श्रोत्रानुकूलैर्वचनैस्तदा तां संप्रहर्षयत्।

आदित्य इव तेजस्वी लोककान्तश्शशी यथा।।5.34.28।।

राजा सर्वस्य लोकस्य देवो वैश्रवणो यथा।

विक्रमेणोपपन्नश्च यथा विष्णुर्महायशाः।।5.34.29।।

सत्यवादी मधुरवाक् देवो वाचस्पतिर्यथा।

रूपवान्सुभग श्रीमान् कन्दर्प इव मूर्तिमान्।।5.34.30।।

स्थानक्रोधः प्रहर्ता च श्रेष्ठो लोके महारथः।

बाहुच्छायामवष्टब्धो यस्य लोको महात्मनः।।5.34.31।।

अपकृष्याश्रमपदात् मृगरूपेण राघवम्।

शून्ये येनापनीतासि तस्य द्रक्ष्यसि यत्फलम्।।5.34.32।।

न चिराद्रावणं संख्ये यो वधिष्यति वीर्यवान्।

रोषप्रमुक्तैरिषुभिर्ज्वलद्भिरिव पावकैः।।5.34.33।।

तेनाहं प्रेषितो दूत:  त्वत्सकाशमिहागतः।

त्वद्वियोगेन दुःखार्त: स त्वां कौशलमब्रवीत्।।5.34.34।।

लक्ष्मणश्च महातेजास्सुमित्रानन्दवर्धनः।

अभिवाद्य महाबाहुस्स त्वां कौशलमब्रवीत्।।5.34.35।।

रामस्य च सखा देवि सुग्रीवो नाम वानरः।

राजा वानरमुख्यानां स त्वां कौशलमब्रवीत्।।5.34.36।।

नित्यं स्मरति रामस्त्वां ससुग्रीव स्सलक्ष्मणः।

दिष्ट्या जीवसि वैदेहि राक्षसीवशमागता।।5.34.37।।

नचिराद्द्रक्ष्यसे रामं लक्ष्मणं च महाबलम्।

मध्ये वानरकोटीनां सुग्रीवं चामितौजसम्।।5.34.38।।

अहं सुग्रीवसचिव: हनुमान्नाम वानरः।

प्रविष्टो नगरीं लङ्कां लङ्घयित्वा महोदधिम्।।5.34.39।।

कृत्वा मूर्ध्नि पदन्यासं रावणस्य दुरात्मनः।

त्वां द्रष्टुमुपयातोऽहं समाश्रित्य पराक्रमम्।।5.34.40।।

नाहमस्मि तथा देवि यथा मामवगच्छसि।

विशङ्का त्यज्यतामेषा श्रद्धत्स्व वदतो मम।।5.34.41।।

ॐ तत्सत् इति श्रीमद्रामायणे सुन्दरकाण्डे चतुस्त्रिंशस्सर्ग:।।

Series Navigation<< ஸுந்தரகாண்டம் முப்பத்தி மூன்றாவது ஸர்கம் ஒலிப்பதிவு; Sundarakandam 33rd sargam audio mp3ஸுந்தரகாண்டம் முப்பத்தி ஐந்தாவது ஸர்கம் ஒலிப்பதிவு; Sundarakandam 35th sargam audio mp3 >>

Leave a Reply

This site uses Akismet to reduce spam. Learn how your comment data is processed.