Categories
Sundarakandam moolam

ஸுந்தரகாண்டம் முப்பத்தி ஏழாவது ஸர்கம் ஒலிப்பதிவு; Sundarakandam 37th sargam audio mp3

ஸுந்தரகாண்டம் முப்பத்தி ஏழாவது ஸர்கம் ஒலிப்பதிவு; Sundarakandam 37th sargam audio mp3

Sundarakandam 37th sargam lyrics below, aligned to the book Govinda Damodara Swamigal used for parayanam. கோவிந்த தாமோதர ஸ்வாமிகள் பாராயணம் செய்த புத்தகத்தில் உள்ளபடி ஸுந்தரகாண்டம் முப்பத்தி ஏழாவது ஸர்கம்

सुन्दरकाण्डे सप्तत्रिंशस्सर्ग:

सीता तद्वचनं श्रुत्वा पूर्णचन्द्रनिभानना।

हनुमन्तमुवाचेदं धर्मार्थसहितं वचः।।5.37.1।।

अमृतं विषसंसृष्टं त्वया वानर भाषितम्।

यच्च नान्यमना राम: यच्च शोकपरायणः ।।5.37.2।।

ऐश्वर्ये वा सुविस्तीर्णे व्यसने वा सुदारुणे।

रज्ज्वेव पुरुषं बद्ध्वा कृतान्तः परिकर्षति।।5.37.3।।

विधिर्नूनमसंहार्यः प्राणिनां प्लवगोत्तम।

सौमित्रिं मां च रामं च व्यसनै: पश्य मोहितान्।।5.37.4।।

शोकस्यास्य कदा पारं राघवोऽधिगमिष्यति।

प्लवमानः परिश्रान्त: हतनौ: सागरे यथा।।5.37.5।।

राक्षसानां वधं कृत्वा सूदयित्वा च रावणम्।

लङ्कामुन्मूलितां कृत्वा कदा द्रक्ष्यति मां पतिः।।5.37.6।।

स वाच्यस्संत्वरस्वेति यावदेव न पूर्यते।

अयं संवत्सरः काल: तावद्धि मम जीवितम्।।5.37.7।।

वर्तते दशमो मास: द्वौ तु शेषौ प्लवङ्गम।

रावणेन नृशंसेन समयो यः कृतो मम।।5.37.8।।

विभीषणेन च भ्रात्रा मम निर्यातनं प्रति।

अनुनीतः प्रयत्नेन न च तत्कुरुते मतिम्।।5.37.9।।

मम प्रतिप्रदानं हि रावणस्य न रोचते।

रावणं मार्गते संख्ये मृत्युः कालवशं गतम्।।5.37.10।।

ज्येष्ठा कन्या अनला नाम विभीषणसुता कपे।

तया ममेदमाख्यातं मात्रा प्रहितया स्वयम्।।5.37.11।।

असंशयं हरिश्रेष्ठ क्षिप्रं मां प्राप्स्यते पतिः।

अन्तरात्मा च मे शुद्धस्तस्मिंश्च बहवो गुणाः।।5.37.12।।

उत्साहः पौरुषं सत्वमानृशंस्यं कृतज्ञता।

विक्रमश्च प्रभावश्च सन्ति वानर राघवे।।5.37.13।।

चतुर्दशसहस्राणि राक्षसानां जघान यः।

जनस्थाने विना भ्रात्रा शत्रुः कस्तस्य नोद्विजेत् ।।5.37.14।।

न स शक्य: तुलयितुं व्यसनैः पुरुषर्षभः।

अहं तस्य प्रभावज्ञा शक्रस्येव पुलोमजा ।।5.37.15।।

शरजालांशुमान्शूरः कपे रामदिवाकरः।

शत्रुरक्षोमयं तोयमुपशोषं नयिष्यति।।5.37.16।।

इति सञ्जल्पमानां तां रामार्थे शोककर्शिताम्।

अश्रुसम्पूर्णनयनामुवाच वचनं कपिः।।5.37.17।।

श्रुत्वैव तु वचो मह्यं क्षिप्रमेष्यति राघवः।

चमूं प्रकर्षन्महतीं हर्यृक्षगणसङ्कुलाम्।।5.37.18।।

अथवा मोचयिष्यामि त्वामद्यैव वरानने।

अस्माद्धुःखादुपारोह मम पृष्ठमनिन्दिते।।5.37.19।।

त्वां तु पृष्ठगतां कृत्वा सन्तरिष्यामि सागरम्।

शक्तिरस्ति हि मे वोढुं लङ्कामपि सरावणाम् ।।5.37.20।।

अहं प्रस्रवणस्थाय राघवायाद्य मैथिलि।

प्रापयिष्यामि शक्राय हव्यं हुतमिवानलः।।5.37.21।।

द्रक्ष्यस्यद्वैव वैदेहि राघवं सहलक्ष्मणम्।

व्यवसायसमायुक्तं विष्णुं दैत्यवधे यथा।।5.37.22।।

त्वद्दर्शनकृतोत्साहमाश्रमस्थं महाबलम्।

पुरन्दरमिवासीनं नागराजस्य मूर्धनि।।5.37.23।।

पृष्ठमारोह मे देवि मा विकाङ्क्षस्व शोभने।

योगमन्विच्छ रामेण शशाङ्केनेव रोहिणी।।5.37.24।।

कथयन्तीव चन्द्रेण सूर्येण च महार्चिषा।

मत्पृष्ठमधिरुह्य त्वं तराकाशमहार्णवौ।।5.37.25।।

न हि मे सम्प्रयातस्य त्वामितो नयतोऽङ्गने।

अनुगन्तुं गतिं शक्ता: सर्वे लङ्कानिवासिनः।।5.37.26।।

यथैवाहमिह प्राप्तस्तथैवाहमसंशयम्।

यास्यामि पश्य वैदेहि त्वामुद्यम्य विहायसम्।।5.37.27।।

मैथिली तु हरिश्रेष्ठाच्छ्रुत्वा वचनमद्भुतम्।

हर्षविस्मितसर्वाङ्गी हनुमन्तमथाब्रवीत्।।5.37.28।।

हनुमन्दूरमध्वानं कथं मां वोढुमिच्छसि।

तदेव खलु ते मन्ये कपित्वं हरियूथप।।5.37.29।।

कथं वाल्पशरीरस्त्वं मामितो नेतुमिच्छसि।

सकाशं मानवेन्द्रस्य भर्तुर्मे प्लवगर्षभ।।5.37.30।।

सीताया वचनं श्रुत्वा हनुमान्मारुतात्मजः।

चिन्तयामास लक्ष्मीवान्नवं परिभवं कृतम्।।5.37.31।।

न मे जानाति सत्वं वा प्रभावं वाऽसितेक्षणा।

तस्मात्पश्यतु वैदेही यद्रूपं मम कामतः।।5.37.32।।

इति सञ्चिन्त्य हनुमांस्तदा प्लवगसत्तमः।

दर्शयामास वैदेह्या: स्वंरूपमरिमर्दनः।।5.37.33।।

स तस्मात्पादपाद्धीमानाप्लुत्य प्लवगर्षभः।

ततो वर्धितुमारेभे सीताप्रत्ययकारणात्।।5.37.34।।

मेरुमन्दरसङ्काश: बभौ दीप्तानलप्रभः।

अग्रतो व्यवतस्थे च सीताया वानरोत्तमः।।5.37.35।।

हरिः पर्वतसङ्काश: ताम्रवक्त्रो महाबलः।

वज्रदंष्ट्रनखो भीम: वैदेहीमिदमब्रवीत्।।5.37.36।।

सपर्वतवनोद्देशां साट्टप्राकारतोरणाम्।

लङ्कामिमां सनाथां वा नयितुं शक्तिरस्ति मे।।5.37.37।।

तदवस्थाप्यतां बुद्धिरलं देवि विकाङ्क्षया।

विशोकं कुरु वैदेहि राघवं सहलक्ष्मणम्।।5.37.38।।

तं दृष्ट्वाचलसङ्काशं उवाच जनकात्मजा।

पद्मपत्रविशालाक्षी मारुतस्यौरसं सुतम्।।5.37.39।।

तव सत्वं बलं चैव विजानामि महाकपे।

वायोरिव गतिं चापि तेजश्चाग्नेरिवाद्भुतम्।।5.37.40।।

प्राकृतोऽन्यः कथं चेमां भूमिमागन्तुमर्हति।

उदधेरप्रमेयस्य पारं वानरपुङ्गव।।5.37.41।।

जानामि गमने शक्तिं नयने चापि ते मम।

अवश्यं सम्प्रधार्याशु कार्यसिद्धिर्महात्मनः।।5.37.42।।

अयुक्तं तु कपिश्रेष्ठ मम गन्तुं त्वयाऽनघ।

वायुवेगसवेगस्य वेगो मां मोहयेत्तव।।5.37.43।।

अहमाकाशमापन्ना ह्युपर्युपरि सागरम्।

प्रपतेयं हि ते पृष्ठात् भयाद्वेगेव गच्छतः।।5.37.44।।

पतिता सागरे चाहं तिमिनक्रझषाकुले।

भवेयमाशु विवशा यादसामन्नमुत्तमम्।।5.37.45।।

न च शक्ष्ये त्वया सार्धं गन्तुं शत्रुविनाशन।

कलत्रवति सन्देहस्त्वय्यपि स्यादसंशयः।।5.37.46।।

ह्रियमाणां तु मां दृष्ट्वा राक्षसा: भीमविक्रमाः।

अनुगच्छेयुरादिष्टा: रावणेन दुरात्मना।।5.37.47।।

तैस्त्वं परिवृतश्शूरै: शूलमुद्गरपाणिभिः।

भवेस्त्वं संशयं प्राप्तो मया वीर कलत्रवान्।।5.37.48।।

सायुधा बहवो व्योम्नि राक्षसा: त्वं निरायुधः।

कथं शक्ष्यसि संयातुं मां चैव परिरक्षितुम्।।5.37.49।।

युध्यमानस्य रक्षोभिस्तव तैः क्रूरकर्मभिः।

प्रपतेयं हि ते पृष्ठाद्भयार्ता कपिसत्तम।।5.37.50।।

अथ रक्षांसि भीमानि महान्ति बलवन्ति च।

कथञ्चित्सांपराये त्वां जयेयुः कपिसत्तम।।5.37.51।।

अथवा युध्यमानस्य पतेयं विमुखस्य ते।

पतितां च गृहीत्वा मां नयेयुः पापराक्षसाः।।5.37.52।।

मां वा हरेयुस्त्वद्धस्तात् विशसेयुरथापि वा।

अव्यवस्थौ हि दृश्येते युद्धे जयपराजयौ।।5.37.53।।

अहं वापि विपद्येयं रक्षोभिरभितर्जिता।

त्वत्प्रयत्नो हरिश्रेष्ठ भवेन्निष्फल एव तु।।5.37.54।।

कामं त्वमसि पर्याप्तो निहन्तुं सर्वराक्षसान्।

राघवस्य यशो हीयेत्त्वया शस्तैस्तु राक्षसैः।।5.37.55।।

अथवाऽदाय रक्षांसि न्यसेयु: संवृते हि माम्।

यत्र ते नाभिजानीयुर्हरयो नापि राघवौ।।5.37.56।।

आरम्भस्तु मदर्थोऽयं ततस्तव निरर्थकः।

त्वया हि सह रामस्य महानागमने गुणः।।5.37.57।।

मयि जीवितमायत्तं राघवस्य महात्मनः।

भ्रातॄणां च महाबाहो तव राजकुलस्य च।।5.37.58।।

तौ निराशौ मदर्थं तु शोकसन्तापकर्शितौ।

सह सर्वर्क्षहरिभिस्त्यक्ष्यतः प्राणसङ्ग्रहम्।।5.37.59।।

भर्तुर्भक्तिं पुरस्कृत्य रामादन्यस्य वानर।

न स्पृशामि शरीरं तु पुंसो वानरपुङ्गव।।5.37.60।।

यदहं गात्रसंस्पर्शं रावणस्य बलाद्गता।

अनीशा किं करिष्यामि विनाथा विवशा सती।।5.37.61।।

यदि रामो दशग्रीवमिह हत्वा सबान्धवम्।

मामितो गृह्य गच्छेत तत्तस्य सदृशं भवेत्।।5.37.62।।

श्रुता हि दृष्टाश्च मया पराक्रमा महात्मनस्तस्य रणावमर्दिनः।

न देवगन्धर्वभुजङ्गराक्षसा भवन्ति रामेण समा हि संयुगे।।5.37.63।।

समीक्ष्य तं संयति चित्रकार्मुकं महाबलं वासवतुल्यविक्रमम्।

सलक्ष्मणं को विषहेत राघवं हुताशनं दीप्तमिवानिलेरितम्।।5.37.64।।

सलक्ष्मणं राघवमाजिमर्दनं दिशागजं मत्तमिव व्यवस्थितम्।

सहेत को वानरमुख्य संयुगे युगान्तसूर्यप्रतिमं शरार्चिषम्।।5.37.65।।

स मे हरिश्रेष्ठ सलक्ष्मणं पतिं सयूथपं क्षिप्रमिहोपपादय।

चिराय रामं प्रति शोककर्शितां कुरुष्व मां वानरमुख्य हर्षिताम्।।5.37.66।।

ॐ तत्सत् इति श्रीमद्रामायणे सुन्दरकाण्डे सप्तत्रिंशस्सर्ग:।।

Series Navigation<< ஸுந்தரகாண்டம் முப்பத்தி ஆறாவது ஸர்கம் ஒலிப்பதிவு; Sundarakandam 36th sargam audio mp3ஸுந்தரகாண்டம் முப்பத்தி எட்டாவது ஸர்கம் ஒலிப்பதிவு; Sundarakandam 38th sargam audio mp3 >>

Leave a Reply

This site uses Akismet to reduce spam. Learn how your comment data is processed.