Categories
Sundarakandam moolam

ஸுந்தரகாண்டம் நாற்பத்தி ஒன்றாவது ஸர்கம் ஒலிப்பதிவு; Sundarakandam 41st sargam audio mp3

ஸுந்தரகாண்டம் நாற்பத்தி ஒன்றாவது ஸர்கம் ஒலிப்பதிவு; Sundarakandam 41st sargam audio mp3

Sundarakandam 41st sargam lyrics below, aligned to the book Govinda Damodara Swamigal used for parayanam. கோவிந்த தாமோதர ஸ்வாமிகள் பாராயணம் செய்த புத்தகத்தில் உள்ளபடி ஸுந்தரகாண்டம் நாற்பத்தி ஒன்றாவது ஸர்கம்

सुन्दरकाण्डे एकचत्वारिंशस्सर्गः

स च वाग्भिः प्रशस्ताभिर्गमिष्यन्पूजितस्तया।

तस्माद्देशादपक्रम्य चिन्तयामास वानरः।।5.41.1।।

अल्पशेषमिदं कार्यं दृष्टेयमसितेक्षणा।

त्रीनुपायानतिक्रम्य चतुर्थ: इह दृश्यते।।5.41.2।।

न साम रक्षस्सु गुणाय कल्पते न दानमर्थोपचितेषु युज्यते।

न भेदसाध्या बलदर्पिता जनाः पराक्रमस्त्वेव ममेह रोचते।।5.41.3।।

न चास्य कार्यस्य पराक्रमादृते विनिश्चयः कश्चिदिहोपपद्यते।

हतप्रवीरा हि रणे हि राक्षसाः कथञ्चिदीयुर्यदिहाद्य मार्दवम्।।5.41.4।।

कार्ये कर्मणि निर्दिष्टे यो बहून्यपि साधयेत्।

पूर्वकार्याविरोधेन स कार्यं कर्तुमर्हति।।5.41.5।।

न ह्येकस्साधको हेतुस्स्वल्पस्यापीह कर्मणः।

यो ह्यर्थं बहुधा वेद स समर्थोऽर्थसाधने।।5.41.6।।

इहैव तावत्कृतनिश्चयो ह्यहं यदि व्रजेयं प्लवगेश्वरालयम्।

परात्मसम्मर्दविशेषतत्त्ववित्ततः कृतं स्यान्मम भर्तृशासनम्।।5.41.7।।

कथं नु खल्वद्य भवेत्सुखागतं प्रसह्य युद्धं मम राक्षसैः सह।

तथैव खल्वात्मबलं च सारवत्सम्मानयेन्मां च रणे दशाननः।।5.41.8।।

ततस्समासाद्य रणे दशाननं समन्त्रिवर्गं सबलप्रयायिनम्।

हृदि स्थितं तस्य मतं बलं च वै सुखेन मत्त्वाऽहमितः पुनर्व्रजे।।5.41.9।।

इदमस्य नृशंसस्य नन्दनोपममुत्तमम्।

वनं नेत्रमनःकान्तं नानाद्रुमलतायुतम्।।5.41.10।।

इदं विध्वंसयिष्यामि शुष्कं वनमिवानलः।

अस्मिन्भग्ने ततः कोपं करिष्यति दशाननः।।5.41.11।।

ततो महत्साश्वमहारथद्विपं बलं समादेक्ष्यति राक्षसाधिपः।

त्रिशूलकालायसपट्टसायुधं ततो महद्युद्धमिदं भविष्यति।।5.41.12।।

अहं तु तैः संयति चण्डविक्रमै: समेत्य रक्षोभिरसह्य विक्रमः।

निहत्य तद्रावणचोदितं बलं सुखं गमिष्यामि कपीश्वरालयम्।।5.41.13।।

ततो मारुतवत्कृद्धो मारुतिर्भीमविक्रमः।

ऊरुवेगेन महता द्रुमान्क्षेप्तुमथारभत्।।5.41.14।।

ततस्तु हनुमान्वीर: बभञ्ज प्रमदावनम्।

मत्तद्विजसमाघुष्टं नानाद्रुमलतायुतम्।।5.41.15।।

तद्वनं मथितैर्वृक्षैर्भिन्नैश्च सलिलाशयैः।

चूर्णितैः पर्वताग्रैश्च बभूवाप्रियदर्शनम्।।5.41.16।।

नानाशकुन्तविरुतैः प्रभिन्नैस्सलिलाशयैः।

ताम्रैः किसलयैः क्लान्तै: क्लान्तद्रुमलतायुतम्।।5.41.17।।

न बभौ तद्वनं तत्र दावानलहतं यथा।

व्याकुलावरणा रेजुर्विह्वला इव ता लताः।।5.41.18।।

लतागृहैश्चित्रगृहैश्च नाशितैर्महोरगैर्व्यालमृगैश्च निर्धुतैः।

शिलागृहैरुन्मथितैस्तथा गृहैः प्रणष्टरूपं तदभून्महद्वनम्।।5.41.19।।

सा विह्वलाऽशोकलताप्रताना वनस्थली शोकलताप्रताना।

जाता दशास्यप्रमदावनस्य कपेर्बलाद्धि प्रमदावनस्य।।5.41.20।।

स तस्य कृत्वार्थपतेर्महाकपिर्महद्व्यलीकं मनसो महात्मनः।

युयुत्सुरेको बहुभिर्महाबलै: श्रिया ज्वलन् तोरणमास्थितः कपिः।।5.41.21।।

ॐ तत्सत् इति श्रीमद्रामायणे सुन्दरकाण्डे एकचत्वारिंशस्सर्गः।।

Series Navigation<< ஸுந்தரகாண்டம் நாற்பதாவது ஸர்கம் ஒலிப்பதிவு; Sundarakandam 40th sargam audio mp3ஸுந்தரகாண்டம் நாற்பத்தி இரண்டாவது ஸர்கம் ஒலிப்பதிவு; Sundarakandam 42nd sargam audio mp3 >>

Leave a Reply

This site uses Akismet to reduce spam. Learn how your comment data is processed.