Categories
Narayaneeyam

நாராயணீயம் நாற்பத்தி எட்டாவது தசகம் ஒலிப்பதிவு; Narayaneeyam 48th Dashakam audio mp3


நாராயணீயம் நாற்பத்தி எட்டாவது தசகம் ஒலிப்பதிவு; Narayaneeyam 48th Dashakam audio mp3

Have given the 48th dashakam lyrics below, the way Govinda Damodara Swamigal splits while chanting. I have also attempted to chant that way in the recording above.

श्रीमन्नारायणीये अष्टचत्वारिंशं दशकम्

मुदा सुरौघैस्त्वं, उदारसम्मदै:, उदीर्य दामोदर इत्यभिष्टुत: ।

मृदूदर:, स्वैरमुलूखले लगन्, अदूरतो द्वौ, ककुभौ, उदैक्षथा: ॥ १ ॥

 

कुबेरसूनु:, नलकूबराभिध:, परो मणिग्रीव इति प्रथां गत: ।

महेशसेवाधिगतश्रियोन्मदौ, चिरं किल, त्वद्विमुखौ, अखेलताम् ॥ २ ॥

 

सुरापगायां, किल तौ मदोत्कटौ, सुरापगायद्बहुयौवतावृतौ ।

विवाससौ, केलिपरौ स नारद:, भवत्पदैकप्रवणो निरैक्षत ॥ ३ ॥

 

भिया प्रियालोकं, उपात्तवाससं, पुरो निरीक्ष्यापि, मदान्धचेतसौ ।

इमौ, भवद्भक्त्युपशान्तिसिद्धये, मुनिर्जगौ, शान्तिं ऋते, कुत: सुखम् ॥ ४ ॥

 

युवां, अवाप्तौ, ककुभात्मतां चिरं, हरिं निरीक्ष्याथ, पदं स्वमाप्नुतम् ।

इतीरितौ तौ, भवदीक्षणस्पृहां, गतौ, व्रजान्ते ककुभौ, बभूवतु: ॥ ५ ॥

 

अतन्द्रं, इन्द्रद्रुयुगं तथाविधं, समेयुषा, मन्थरगामिना त्वया ।

तिरायितोलूखलरोधनिर्धुतौ, चिराय जीर्णौ, परिपातितौ तरू ॥ ६ ॥

 

अभाजि, शाखिद्वितयं यदा त्वया, तदैव, तद्गर्भतलात्, निरेयुषा ।

महात्विषा, यक्षयुगेन तत्क्षणात्, अभाजि, गोविन्द, भवानपि स्तवै: ॥ ७ ॥

 

इह, अन्यभक्तोऽपि, समेष्यति क्रमात्, भवन्तं, एतौ खलु रुद्रसेवकौ ।

मुनिप्रसादात्, भवदङ्घ्रिं, आगतौ, गतौ, वृणानौ खलु, भक्तिमुत्तमाम् ॥ ८ ॥

 

ततस्तरूद्दारणदारुणारव, प्रकम्पिसम्पातिनि, गोपमण्डले ।

विलज्जितत्वज्जननीमुखेक्षिणा, व्यमोक्षि, नन्देन भवान्, विमोक्षद: ॥ ९ ॥

 

महीरुहो:, मध्यगतो बत, अर्भको, हरे: प्रभावात्, अपरिक्षतोऽधुना ।

इति ब्रुवाणै:, गमितो गृहं भवान्, मरुत्पुराधीश्वर, पाहि मां गदात् ॥ १० ॥

 

ॐ तत्सदिति श्रीमन्नारायणीये अष्टचत्वारिंशं दशकं समाप्तम् |

श्री हरये नम: | रमा रमण गोविन्द, गोविन्द | श्रीकृष्णार्पणमस्तु |

If you prefer regular lyrics it can be found here – Narayaneeyam 48th dashakam.

Series Navigation<< நாராயணீயம் நாற்பத்தி ஏழாவது தசகம் ஒலிப்பதிவு; Narayaneeyam 47th Dashakam audio mp3நாராயணீயம் நாற்பத்தி ஒன்பதாவது தசகம் ஒலிப்பதிவு; Narayaneeyam 49th Dashakam audio mp3 >>

Leave a Reply

This site uses Akismet to reduce spam. Learn how your comment data is processed.