Categories
Narayaneeyam

நாராயணீயம் எழுபத்தி மூன்றாவது தசகம் ஒலிப்பதிவு; Narayaneeyam 73rd Dashakam audio mp3

நாராயணீயம் எழுபத்தி மூன்றாவது தசகம் ஒலிப்பதிவு; Narayaneeyam 73rd Dashakam audio mp3

Have given the 73rd dashakam lyrics below, the way Govinda Damodara Swamigal splits while chanting. I have also attempted to chant that way in the recording above.

श्रीमन्नारायणीये त्रिसप्ततितमं दशकम्

निशमय्य तवाथ यानवार्तां, भृशमार्ता: पशुपालबालिकास्ता: ।
किमिदं, किमिदं, कथं नु, इतीमा: समवेता:, परिदेवितान्यकुर्वन् ॥ १ ॥

करुणानिधिरेष नन्दसूनु:, कथमस्मान् विसृजेत्, अनन्यनाथा: ।
बत न: किमु दैवमेवमासीत्, इति ता:, त्वद्गतमानसा विलेपु: ॥ २ ॥

चरमप्रहरे प्रतिष्ठमान:, सह पित्रा, निजमित्रमण्डलैश्च ।
परितापभरं, नितम्बिनीनां, शमयिष्यन्, व्यमुच: सखायमेकम् ॥ ३ ॥

अचिरात्, उपयामि सन्निधिं व:, भविता, साधु मयैव, सङ्गमश्री: ।
अमृताम्बुनिधौ, निमज्जयिष्ये, द्रुतमित्याश्वसिता:, वधूरकार्षी: ॥ ४ ॥

सविषादभरं, सयाच्ञमुच्चै:, अतिदूरं, वनिताभिरीक्ष्यमाण: ।
मृदु तद्दिशि पातयन्नपाङ्गान्, सबल:, अक्रूररथेन, निर्गतोऽभू: ॥ ५ ॥

अनसा बहुलेन, वल्लवानां, मनसा चानुगतोऽथ, वल्लभानाम् ।
वनमार्तमृगं, विषण्णवृक्षं, समतीतो, यमुनातटीं, अयासी: ॥ ६ ॥

नियमाय, निमज्य वारिणि त्वां, अभिवीक्ष्याथ, रथेऽपि गान्दिनेय: ।
विवशोऽजनि, किन्विदं विभोस्ते, ननु चित्रं तु, अवलोकनं, समन्तात् ॥ ७ ॥

पुनरेष निमज्य, पुण्यशाली, पुरुषं त्वां परमं, भुजङ्गभोगे ।
अरिकम्बुगदाम्बुजै:, स्फुरन्तं, सुरसिद्धौघपरीतं, आलुलोके ॥ ८ ॥

स तदा, परमात्मसौख्यसिन्धौ, विनिमग्न: प्रणुवन्, प्रकारभेदै: ।
अविलोक्य पुनश्च, हर्षसिन्धोरनुवृत्त्या, पुलकावृतो ययौ त्वाम् ॥ ९ ॥

किमु शीतलिमा महान्, जले यत्, पुलकोऽसौ, इति चोदितेन तेन ।
अतिहर्षनिरुत्तरेण, सार्धं, रथवासी, पवनेश, पाहि मां त्वम् ॥ १० ॥

ॐ तत्सदिति श्रीमन्नारायणीये त्रिसप्ततितमं दशकं समाप्तम् |

श्री हरये नम: | रमा रमण गोविन्द, गोविन्द | श्रीकृष्णार्पणमस्तु |

If you prefer regular lyrics it can be found here – Narayaneeyam 73rd dashakam.

Series Navigation<< நாராயணீயம் எழுபத்தி இரண்டாவது தசகம் ஒலிப்பதிவு; Narayaneeyam 72nd Dashakam audio mp3நாராயணீயம் எழுபத்தி நான்காவது தசகம் ஒலிப்பதிவு; Narayaneeyam 74th Dashakam audio mp3 >>

Leave a Reply

This site uses Akismet to reduce spam. Learn how your comment data is processed.