Categories
Kanakadhara

கனகதாரா ஸ்தோத்ரம் 11வது, 12வது, 13வது ஸ்லோகங்கள் பொருளுரை

கனகதாரா ஸ்தோத்ரம் 11வது, 12வது, 13வது ஸ்லோகங்கள் பொருளுரை (10 min audio in Tamizh giving meaning of Kanakadhara Stothram slokams 11 to 13)

श्रुत्यै नमोऽस्तु शुभकर्मफलप्रसूत्यै रत्यै नमोऽस्तु रमणीयगुणार्णवायै ।

शक्त्यै नमोऽस्तु शतपत्रनिकेतनायै पुष्ट्यै नमोऽस्तु पुरुषोत्तमवल्लभायै ॥११॥

नमोऽस्तु नालीकनिभाननायै नमोऽस्तु दुग्धोदधिजन्मभूम्यै ।

नमोऽस्तु सोमामृतसोदरायै नमोऽस्तु नारायणवल्लभायै ॥१२॥

सम्पत्कराणि सकलेन्द्रियनन्दनानि साम्राज्यदाननिरतानि सरोरुहाक्षि ।

त्वद्वन्दनानि दुरितोद्धरणोद्यतानि मामेव मातरनिशं कलयन्तु मान्ये ॥१३॥

Series Navigation<< கனகதாரா ஸ்தோத்ரம் 9வது, 10வது ஸ்லோகங்கள் பொருளுரைகனகதாரா ஸ்தோத்ரம் 14வது, 15வது ஸ்லோகங்கள் பொருளுரை >>

Leave a Reply

This site uses Akismet to reduce spam. Learn how your comment data is processed.