Categories
Narayaneeyam

நாராயணீயம் முப்பத்தி ஐந்தாவது தசகம் ஒலிப்பதிவு; Narayaneeyam 35th Dashakam audio mp3


நாராயணீயம் ஐந்தாவது தசகம் ஒலிப்பதிவு; Narayaneeyam 35th Dashakam audio mp3

Have given the 35th dashakam lyrics below, the way Govinda Damodara Swamigal splits while chanting. I have also attempted to chant that way in the recording above.

श्रीमन्नारायणीये पञ्चत्रिंशं दशकम्

नीतस्सुग्रीवमैत्रीं, तदनु हनुमता, दुन्दुभे: कायमुच्चै:,

क्षिप्त्वाङ्गुष्ठेन भूय:, लुलविथ, युगपत् पत्रिणा, सप्त सालान् ।

हत्वा, सुग्रीवघातोद्यतं, अतुलबलं वालिनं, व्याजवृत्त्या,

वर्षावेलां, अनैषी:, विरहतरलित:, त्वं, मतङ्गाश्रमान्ते ॥ १ ॥

 

सुग्रीवेण, अनुजोक्त्या सभयं, अभियता, व्यूहितां, वाहिनीं तां,

ऋक्षाणां वीक्ष्य दिक्षु, द्रुतमथ, दयितामार्गणाय अवनम्राम् ।

सन्देशं चाङ्गुलीयं, पवनसुतकरे प्रादिशो, मोदशाली,

मार्गे मार्गे, ममार्गे, कपिभिरपि तदा, त्वत्प्रिया, सप्रयासै: ॥ २ ॥

 

त्वद्वार्ताकर्णनोद्यद्गरुदुरुजव,सम्पाति, सम्पातिवाक्य-

प्रोत्तीर्णार्णोधि:, अन्तर्नगरि, जनकजां वीक्ष्य, दत्वाङ्गुलीयम् ।

प्रक्षुद्य, उद्यानं, अक्षक्षपणचणरण:, सोढबन्धो, दशास्यं

दृष्ट्वा, प्लुष्ट्वा च लङ्कां, झटिति, स हनुमान्, मौलिरत्नं, ददौ ते ॥ ३ ॥

 

त्वं सुग्रीवाङ्गदादि,प्रबलकपिचमूचक्र,विक्रान्तभूमी-

चक्रोऽभिक्रम्य, पारेजलधि, निशिचरेन्द्रानुजा,श्रीयमाण: ।

तत्प्रोक्तां शत्रुवार्तां, रहसि निशमयन्, प्रार्थनापार्थ्य,रोष-

प्रास्ताग्नेयास्त्र,तेजस्त्रसदुदधिगिरा, लब्धवान्, मध्यमार्गम् ॥ ४ ॥

 

कीशै:, आशान्तरोपाहृत,गिरिनिकरै:, सेतुं, आधाप्य यातो,

यातूनि आमर्द्य, दंष्ट्रानख,शिखरिशिला,सालशस्त्रै:, स्वसैन्यै: ।

व्याकुर्वन् सानुजस्त्वं, समरभुवि परं, विक्रमं शक्रजेत्रा,

वेगात्, नागास्त्रबद्ध:, पतगपति गरुन्मारुतै:, मोचितोऽभू: ॥ ५ ॥

 

सौमित्रिस्तु, अत्र, शक्तिप्रहृतिगलदसु:, वातजानीतशैल-

घ्राणात्, प्राणानुपेत:, व्यकृणुत, कुसृतिश्लाघिनं, मेघनादम् ।

मायाक्षोभेषु, वैभीषणवचनहृतस्तम्भन:, कुम्भकर्णं

सम्प्राप्तं, कम्पितोर्वीतलं, अखिलचमूभक्षिणं, व्यक्षिणोस्त्वम् ॥ ६ ॥

 

गृह्णन्, जम्भारिसंप्रेषितरथकवचौ, रावणेनाभियुद्ध्यन्,

ब्रह्मास्त्रेण, अस्य भिन्दन्, गलततिं, अबलां, अग्निशुद्धां, प्रगृह्णन् ।

देवश्रेणीवरोज्जीवित,समरमृतै:, अक्षतै:, ऋक्षसङ्घै:,

लङ्काभर्त्रा च साकं, निजनगरमगा:, सप्रिय:, पुष्पकेण ॥ ७ ॥

 

प्रीतो दिव्याभिषेकै:, अयुतसमधिकान् वत्सरान्, पर्यरंसी:,

मैथिल्यां पापवाचा, शिव! शिव!, किल तां, गर्भिणीं, अभ्यहासी: ।

शत्रुघ्नेन अर्दयित्वा लवणनिशिचरं, प्रार्दय: शूद्रपाशं,

तावत् वाल्मीकिगेहे, कृतवसति:, उपासूत, सीता, सुतौ ते ॥ ८ ॥

 

वाल्मीके:, त्वत्सुतोद्गापित मधुरकृते:, आज्ञया यज्ञवाटे,

सीतां, त्वयि आप्तुकामे, क्षितिमविशदसौ, त्वं च, कालार्थितोऽभू: ।

हेतो:, सौमित्रिघाती, स्वयमथ सरयूमग्न,निश्शेषभृत्यै:

साकं, नाकं प्रयातो, निजपदमगमो देव, वैकुण्ठमाद्यम् ॥ ९ ॥

 

सोऽयं मर्त्यावतार:, तव खलु नियतं, मर्त्यशिक्षार्थं, एवं

विश्लेषार्ति:, निरागस्त्यजनमपि, भवेत्, कामधर्मातिसक्त्या ।

नो चेत्, स्वात्मानुभूते:, क्व नु तव मनसो विक्रिया, चक्रपाणे,

स त्वं, सत्त्वैकमूर्ते, पवनपुरपते, व्याधुनु, व्याधितापान् ॥ १० ॥

 

ॐ तत्सदिति श्रीमन्नारायणीये पञ्चत्रिंशं दशकं समाप्तम् |

श्री हरये नम: | रमा रमण गोविन्द, गोविन्द | श्रीकृष्णार्पणमस्तु |

If you prefer regular lyrics it can be found here – Narayaneeyam 35th dashakam.

Series Navigation<< நாராயணீயம் முப்பத்தி நான்காவது தசகம் ஒலிப்பதிவு; Narayaneeyam 34th Dashakam audio mp3நாராயணீயம் முப்பத்தி ஆறாவது தசகம் ஒலிப்பதிவு; Narayaneeyam 36th Dashakam audio mp3 >>

Leave a Reply

This site uses Akismet to reduce spam. Learn how your comment data is processed.