நாராயணீயம் முப்பத்தி ஐந்தாவது தசகம் ஒலிப்பதிவு; Narayaneeyam 35th Dashakam audio mp3
Have given the 35th dashakam lyrics below, the way Govinda Damodara Swamigal splits while chanting. I have also attempted to chant that way in the recording above.
श्रीमन्नारायणीये पञ्चत्रिंशं दशकम्
नीतस्सुग्रीवमैत्रीं, तदनु हनुमता, दुन्दुभे: कायमुच्चै:,
क्षिप्त्वाङ्गुष्ठेन भूय:, लुलविथ, युगपत् पत्रिणा, सप्त सालान् ।
हत्वा, सुग्रीवघातोद्यतं, अतुलबलं वालिनं, व्याजवृत्त्या,
वर्षावेलां, अनैषी:, विरहतरलित:, त्वं, मतङ्गाश्रमान्ते ॥ १ ॥
सुग्रीवेण, अनुजोक्त्या सभयं, अभियता, व्यूहितां, वाहिनीं तां,
ऋक्षाणां वीक्ष्य दिक्षु, द्रुतमथ, दयितामार्गणाय अवनम्राम् ।
सन्देशं चाङ्गुलीयं, पवनसुतकरे प्रादिशो, मोदशाली,
मार्गे मार्गे, ममार्गे, कपिभिरपि तदा, त्वत्प्रिया, सप्रयासै: ॥ २ ॥
त्वद्वार्ताकर्णनोद्यद्गरुदुरुजव,सम्पाति, सम्पातिवाक्य-
प्रोत्तीर्णार्णोधि:, अन्तर्नगरि, जनकजां वीक्ष्य, दत्वाङ्गुलीयम् ।
प्रक्षुद्य, उद्यानं, अक्षक्षपणचणरण:, सोढबन्धो, दशास्यं
दृष्ट्वा, प्लुष्ट्वा च लङ्कां, झटिति, स हनुमान्, मौलिरत्नं, ददौ ते ॥ ३ ॥
त्वं सुग्रीवाङ्गदादि,प्रबलकपिचमूचक्र,विक्रान्तभूमी-
चक्रोऽभिक्रम्य, पारेजलधि, निशिचरेन्द्रानुजा,श्रीयमाण: ।
तत्प्रोक्तां शत्रुवार्तां, रहसि निशमयन्, प्रार्थनापार्थ्य,रोष-
प्रास्ताग्नेयास्त्र,तेजस्त्रसदुदधिगिरा, लब्धवान्, मध्यमार्गम् ॥ ४ ॥
कीशै:, आशान्तरोपाहृत,गिरिनिकरै:, सेतुं, आधाप्य यातो,
यातूनि आमर्द्य, दंष्ट्रानख,शिखरिशिला,सालशस्त्रै:, स्वसैन्यै: ।
व्याकुर्वन् सानुजस्त्वं, समरभुवि परं, विक्रमं शक्रजेत्रा,
वेगात्, नागास्त्रबद्ध:, पतगपति गरुन्मारुतै:, मोचितोऽभू: ॥ ५ ॥
सौमित्रिस्तु, अत्र, शक्तिप्रहृतिगलदसु:, वातजानीतशैल-
घ्राणात्, प्राणानुपेत:, व्यकृणुत, कुसृतिश्लाघिनं, मेघनादम् ।
मायाक्षोभेषु, वैभीषणवचनहृतस्तम्भन:, कुम्भकर्णं
सम्प्राप्तं, कम्पितोर्वीतलं, अखिलचमूभक्षिणं, व्यक्षिणोस्त्वम् ॥ ६ ॥
गृह्णन्, जम्भारिसंप्रेषितरथकवचौ, रावणेनाभियुद्ध्यन्,
ब्रह्मास्त्रेण, अस्य भिन्दन्, गलततिं, अबलां, अग्निशुद्धां, प्रगृह्णन् ।
देवश्रेणीवरोज्जीवित,समरमृतै:, अक्षतै:, ऋक्षसङ्घै:,
लङ्काभर्त्रा च साकं, निजनगरमगा:, सप्रिय:, पुष्पकेण ॥ ७ ॥
प्रीतो दिव्याभिषेकै:, अयुतसमधिकान् वत्सरान्, पर्यरंसी:,
मैथिल्यां पापवाचा, शिव! शिव!, किल तां, गर्भिणीं, अभ्यहासी: ।
शत्रुघ्नेन अर्दयित्वा लवणनिशिचरं, प्रार्दय: शूद्रपाशं,
तावत् वाल्मीकिगेहे, कृतवसति:, उपासूत, सीता, सुतौ ते ॥ ८ ॥
वाल्मीके:, त्वत्सुतोद्गापित मधुरकृते:, आज्ञया यज्ञवाटे,
सीतां, त्वयि आप्तुकामे, क्षितिमविशदसौ, त्वं च, कालार्थितोऽभू: ।
हेतो:, सौमित्रिघाती, स्वयमथ सरयूमग्न,निश्शेषभृत्यै:
साकं, नाकं प्रयातो, निजपदमगमो देव, वैकुण्ठमाद्यम् ॥ ९ ॥
सोऽयं मर्त्यावतार:, तव खलु नियतं, मर्त्यशिक्षार्थं, एवं
विश्लेषार्ति:, निरागस्त्यजनमपि, भवेत्, कामधर्मातिसक्त्या ।
नो चेत्, स्वात्मानुभूते:, क्व नु तव मनसो विक्रिया, चक्रपाणे,
स त्वं, सत्त्वैकमूर्ते, पवनपुरपते, व्याधुनु, व्याधितापान् ॥ १० ॥
ॐ तत्सदिति श्रीमन्नारायणीये पञ्चत्रिंशं दशकं समाप्तम् |
श्री हरये नम: | रमा रमण गोविन्द, गोविन्द | श्रीकृष्णार्पणमस्तु |
If you prefer regular lyrics it can be found here – Narayaneeyam 35th dashakam.