Categories
Stothra Parayanam Audio shivanandalahari

சிவானந்தலஹரி 1 முதல் 34 ஸ்லோகங்கள் ஒலிப்பதிவு


சிவானந்தலஹரி 1 முதல் 34 ஸ்லோகங்கள் ஒலிப்பதிவு

कलाभ्यां, चूडालङ्कृतशशिकलाभ्यां, निजतपः-

फलाभ्यां, भक्तेषु प्रकटितफलाभ्यां भवतु मे ।

शिवाभ्यां, अस्तोकत्रिभुवनशिवाभ्यां, हृदि पुन-

र्भवाभ्यां, आनन्दस्फुरदनुभवाभ्यां नतिरियम् ॥ १ ॥

 

गलन्ती शम्भो, त्वच्चरितसरितः, किल्बिषरजो

दलन्ती, धीकुल्यासरणिषु पतन्ती, विजयताम् ।

दिशन्ती, संसारभ्रमणपरितापोपशमनं,

वसन्ती मच्चेतोह्रदभुवि, शिवानन्दलहरी ॥ २ ॥

 

त्रयीवेद्यं, हृद्यं, त्रिपुरहरमाद्यं, त्रिनयनं,

जटाभारोदारं, चलदुरगहारं, मृगधरम् ।

महादेवं देवं, मयि सदयभावं, पशुपतिं,

चिदालम्बं साम्बं, शिवमतिविडम्बं, हृदि भजे ॥ ३ ॥

 

सहस्रं वर्तन्ते जगति, विबुधाः क्षुद्रफलदा:,

न मन्ये स्वप्ने वा, तदनुसरणं, तत्कृतफलम् ।

हरिब्रह्मादीनामपि, निकटभाजामसुलभं,

चिरं याचे शम्भो, शिव, तव पदाम्भोजभजनम् ॥ ४ ॥

 

स्मृतौ, शास्त्रे, वैद्ये, शकुनकवितागानफणितौ,

पुराणे, मन्त्रे वा, स्तुतिनटनहास्येषु, अचतुरः ।

कथं राज्ञां प्रीतिर्भवति मयि, कोऽहं पशुपते,

पशुं मां सर्वज्ञ, प्रथित कृपया, पालय विभो ॥ ५ ॥

 

घटो वा मृत्पिण्डोऽपि, अणुरपि च, धूमोऽग्निरचलः,

पटो वा तन्तुर्वा, परिहरति किं घोरशमनम् ।

वृथा कण्ठक्षोभं, वहसि तरसा, तर्कवचसा,

पदाम्भोजं शम्भोर्भज, परमसौख्यं व्रज सुधीः ॥ ६ ॥

 

मनस्ते पादाब्जे निवसतु, वचः स्तोत्रफणितौ,

करौ चाभ्यर्चायां, श्रुतिरपि कथाकर्णनविधौ ।

तव ध्याने बुद्धि:, नयनयुगलं मूर्तिविभवे,

परग्रन्थान् कैर्वा, परमशिव, जाने परमतः ॥ ७ ॥

 

यथा बुद्धिः शुक्तौ रजतमिति, काचाश्मनि मणि:,

जले पैष्टे क्षीरं भवति, मृगतृष्णासु सलिलम् ।

तथा देवभ्रान्त्या भजति, भवदन्यं जडजन:,

महादेवेशं त्वां, मनसि च, न मत्वा पशुपते ॥ ८ ॥

 

गभीरे कासारे विशति, विजने घोरविपिने,

विशाले शैले च भ्रमति, कुसुमार्थं जडमतिः ।

समर्प्यैकं चेतः सरसिजं, उमानाथ भवते,

सुखेनावस्थातुं, जन इह न जानाति किमहो ॥ ९ ॥

 

नरत्वं, देवत्वं, नगवनमृगत्वं, मशकता,

पशुत्वं, कीटत्वं भवतु, विहगत्वादि जननम् ।

सदा, त्वत्पादाब्जस्मरणपरमानन्दलहरी-,

विहारासक्तं चेत्, हृदयमिह, किं तेन वपुषा ॥ १० ॥

 

वटुर्वा, गेही वा, यतिरपि जटी वा तदितरो,

नरो वा यः कश्चित्, भवतु भव, किं तेन भवति ।

यदीयं हृत्पद्मं, यदि भवदधीनं पशुपते,

तदीयस्त्वं शम्भो भवसि, भवभारं च वहसि ॥ ११ ॥

 

गुहायां, गेहे वा, बहिरपि वने वाऽद्रिशिखरे,

जले वा वह्नौ वा वसतु, वसतेः किं वद फलम् ।

सदा, यस्यैवान्तःकरणमपि, शम्भो तव पदे

स्थितं चेत्, योगोऽसौ, स च परमयोगी, स च सुखी ॥ १२ ॥

 

असारे संसारे, निजभजनदूरे जडधिया,

भ्रमन्तं मामन्धं, परमकृपया पातुमुचितम् ।

मदन्यः, को दीन:, तव कृपणरक्षातिनिपुण:,

त्वदन्यः को वा मे, त्रिजगति शरण्यः, पशुपते ॥ १३ ॥

 

प्रभुस्त्वं दीनानां खलु, परमबन्धुः पशुपते,

प्रमुख्योऽहं तेषामपि, किमुत बन्धुत्वमनयोः ।

त्वयैव क्षन्तव्याः, शिव, मदपराधाश्च सकलाः,

प्रयत्नात्कर्तव्यं, मदवनं, इयं बन्धुसरणिः ॥ १४ ॥

 

उपेक्षा नो चेत्, किं न हरसि, भवद्ध्यानविमुखां,

दुराशाभूयिष्ठां, विधिलिपिं, अशक्तो यदि भवान् ।

शिरस्तद्वैधात्रं, न नखलु सुवृत्तं पशुपते,

कथं वा निर्यत्नं, करनखमुखेनैव लुलितम् ॥ १५ ॥

 

विरिञ्चिर्दीर्घायुर्भवतु, भवता तत्परशिर-

श्चतुष्कं संरक्ष्यं, स खलु भुवि दैन्यं लिखितवान् ।

विचारः को वा, मां विशद कृपया पाति शिव, ते

कटाक्षव्यापारः, स्वयमपि च दीनावनपरः ॥ १६ ॥

 

फलाद्वा पुण्यानां, मयि करुणया वा त्वयि विभो,

प्रसन्नेऽपि स्वामिन्, भवदमलपादाब्जयुगलम् ।

कथं पश्येयं, मां स्थगयति, नमः सम्भ्रमजुषां,

निलिम्पानां श्रेणि:, निजकनकमाणिक्यमकुटैः ॥ १७ ॥

 

त्वमेको लोकानां परमफलद:, दिव्यपदवीं

वहन्तस्त्वन्मूलां, पुनरपि भजन्ते हरिमुखाः ।

कियद्वा दाक्षिण्यं तव शिव, मदाशा च कियती,

कदा वा मद्रक्षां वहसि, करुणापूरितदृशा ॥ १८ ॥

 

दुराशाभूयिष्ठे, दुरधिपगृहद्वारघटके,

दुरन्ते संसारे, दुरितनिलये दुःखजनके ।

मदायासं किं न व्यपनयसि, कस्योपकृतये,

वदेयं प्रीतिश्चेत्, तव शिव, कृतार्थाः खलु वयम् ॥ १९ ॥

 

सदा मोहाटव्यां चरति, युवतीनां कुचगिरौ

नटति, आशाशाखासु अटति, झटिति स्वैरमभितः ।

कपालिन् भिक्षो, मे हृदयकपिमत्यन्तचपलं,

दृढं भक्त्या बद्ध्वा, शिव, भवदधीनं कुरु विभो ॥ २० ॥

 

धृतिस्तम्भाधारां, दृढगुणनिबद्धां सगमनां,

विचित्रां पद्माढ्यां, प्रतिदिवससन्मार्गघटिताम् ।

स्मरारे, मच्चेतःस्फुटपटकुटीं प्राप्य विशदां,

जय स्वामिन्, शक्त्या सह, शिवगणैः सेवित विभो ॥ २१ ॥

 

प्रलोभाद्यै:, अर्थाहरणपरतन्त्रो धनिगृहे,

प्रवेशोद्युक्तस्सन्, भ्रमति बहुधा, तस्करपते ।

इमं चेतश्चोरं, कथमिह सहे, शङ्कर विभो,

तवाधीनं कृत्वा, मयि निरपराधे कुरु कृपाम् ॥ २२ ॥

 

करोमि त्वत्पूजां, सपदि सुखदो मे भव विभो,

विधित्वं विष्णुत्वं दिशसि खलु, तस्याः फलमिति ।

पुनश्च त्वां द्रष्टुं, दिवि भुवि वहन् पक्षिमृगतां,

अदृष्ट्वा तत्खेदं, कथमिह सहे, शङ्कर विभो ॥ २३ ॥

 

कदा वा कैलासे, कनकमणिसौधे सहगणै:,

वसन् शम्भोरग्रे, स्फुटघटितमूर्धाञ्जलिपुटः ।

विभो साम्ब स्वामिन्, परमशिव पाहीति निगदन्,

विधातॄणां कल्पान्, क्षणमिव विनेष्यामि सुखतः ॥ २४ ॥

 

स्तवैर्ब्रह्मादीनां, जयजयवचोभिर्नियमिनां,

गणानां केलीभि:, मदकलमहोक्षस्य ककुदि ।

स्थितं नीलग्रीवं, त्रिनयनं, उमाश्लिष्टवपुषं,

कदा त्वां पश्येयं, करधृतमृगं, खण्डपरशुम् ॥ २५ ॥

 

कदा वा त्वां दृष्ट्वा, गिरिश, तव भव्याङ्घ्रियुगलं,

गृहीत्वा हस्ताभ्यां, शिरसि, नयने, वक्षसि, वहन् ।

समाश्लिष्य, आघ्राय स्फुटजलजगन्धान् परिमलान,

अलभ्यां ब्रह्माद्यै:, मुदमनुभविष्यामि हृदये ॥ २६ ॥

 

करस्थे हेमाद्रौ गिरिश, निकटस्थे धनपतौ,

गृहस्थे, स्वर्भूजाऽमर,सुरभिचिन्तामणिगणे ।

शिरस्थे शीतांशौ, चरणयुगलस्थे अखिलशुभे,

कमर्थं दास्येऽहं, भवतु भवदर्थं मम मनः ॥ २७ ॥

 

सारूप्यं तव पूजने, शिव महादेवेति सङ्कीर्तने

सामीप्यं, शिवभक्तिधुर्यजनता,साङ्गत्यसम्भाषणे ।

सालोक्यं च, चराचरात्मकतनुध्याने भवानीपते

सायुज्यं, मम सिद्धमत्र भवति, स्वामिन्, कृतार्थोऽस्म्यहम् ॥ २८ ॥

 

त्वत्पादाम्बुजमर्चयामि परमं, त्वां चिन्तयाम्यन्वहं,

त्वामीशं शरणं व्रजामि, वचसा त्वामेव याचे विभो ।

वीक्षां मे दिश चाक्षुषीं सकरुणां, दिव्यैश्चिरं प्रार्थितां,

शम्भो, लोकगुरो, मदीयमनसः सौख्योपदेशं कुरु ॥ २९ ॥

 

वस्त्रोद्धूतविधौ सहस्रकरता, पुष्पार्चने विष्णुता,

गन्धे गन्धवहात्मता, अन्नपचने बर्हिर्मुखाध्यक्षता ।

पात्रे काञ्चनगर्भतास्ति मयि चेत्, बालेन्दुचूडामणे,

शुश्रूषां करवाणि ते पशुपते, स्वामिन्, त्रिलोकीगुरो ॥ ३० ॥

 

नालं वा परमोपकारकमिदं तु, एकं पशूनां पते,

पश्यन् कुक्षिगतान् चराचरगणान्, बाह्यस्थितान् रक्षितुम् ।

सर्वामर्त्यपलायनौषधं, अतिज्वालाकरं भीकरं,

निक्षिप्तं गरलं गले, न गिलितं, नोद्गीर्णमेव त्वया ॥ ३१ ॥

 

ज्वालोग्रः सकलामरातिभयदः, क्ष्वेलः कथं वा त्वया

दृष्टः, किं च करे धृतः, करतले किं पक्वजम्बूफलम् ।

जिह्वायां निहितश्च सिद्धघुटिका वा, कण्ठदेशे भृतः,

किं ते नीलमणिर्विभूषणमयं, शम्भो, महात्मन् वद ॥ ३२ ॥

 

नालं वा सकृदेव देव, भवतः सेवा नतिर्वा नुतिः,

पूजा वा स्मरणं कथाश्रवणमपि, आलोकनं मादृशाम् ।

स्वामिन्, अस्थिरदेवता अनुसरण आयासेन, किं लभ्यते,

का वा मुक्ति:, इतः कुतो भवति चेत्, किं प्रार्थनीयं तदा ॥ ३३ ॥

 

किं ब्रूमस्तव साहसं पशुपते, कस्यास्ति शम्भो, भव-

द्धैर्यं च, ईदृशमात्मनः स्थितिरियं च, अन्यैः कथं लभ्यते ।

भ्रश्यद्देवगणं, त्रसन्मुनिगणं, नश्यत्प्रपञ्चं लयं,

पश्यन्निर्भय एक एव विहरति, आनन्दसान्द्रो भवान् ॥ ३४ ॥

Series Navigation<< சிவானந்தலஹரி 99வது, 100வது ஸ்லோகம் பொருளுரைசிவானந்தலஹரி 35 முதல் 67 ஸ்லோகங்கள் ஒலிப்பதிவு >>

3 replies on “சிவானந்தலஹரி 1 முதல் 34 ஸ்லோகங்கள் ஒலிப்பதிவு”

மிகவும் இனிமையாக ஓதியி௫க்கிறீர்கள். அ௫மை. 🙏🙏🙏

Leave a Reply

This site uses Akismet to reduce spam. Learn how your comment data is processed.