சிவானந்தலஹரி 1 முதல் 34 ஸ்லோகங்கள் ஒலிப்பதிவு
कलाभ्यां, चूडालङ्कृतशशिकलाभ्यां, निजतपः-
फलाभ्यां, भक्तेषु प्रकटितफलाभ्यां भवतु मे ।
शिवाभ्यां, अस्तोकत्रिभुवनशिवाभ्यां, हृदि पुन-
र्भवाभ्यां, आनन्दस्फुरदनुभवाभ्यां नतिरियम् ॥ १ ॥
गलन्ती शम्भो, त्वच्चरितसरितः, किल्बिषरजो
दलन्ती, धीकुल्यासरणिषु पतन्ती, विजयताम् ।
दिशन्ती, संसारभ्रमणपरितापोपशमनं,
वसन्ती मच्चेतोह्रदभुवि, शिवानन्दलहरी ॥ २ ॥
त्रयीवेद्यं, हृद्यं, त्रिपुरहरमाद्यं, त्रिनयनं,
जटाभारोदारं, चलदुरगहारं, मृगधरम् ।
महादेवं देवं, मयि सदयभावं, पशुपतिं,
चिदालम्बं साम्बं, शिवमतिविडम्बं, हृदि भजे ॥ ३ ॥
सहस्रं वर्तन्ते जगति, विबुधाः क्षुद्रफलदा:,
न मन्ये स्वप्ने वा, तदनुसरणं, तत्कृतफलम् ।
हरिब्रह्मादीनामपि, निकटभाजामसुलभं,
चिरं याचे शम्भो, शिव, तव पदाम्भोजभजनम् ॥ ४ ॥
स्मृतौ, शास्त्रे, वैद्ये, शकुनकवितागानफणितौ,
पुराणे, मन्त्रे वा, स्तुतिनटनहास्येषु, अचतुरः ।
कथं राज्ञां प्रीतिर्भवति मयि, कोऽहं पशुपते,
पशुं मां सर्वज्ञ, प्रथित कृपया, पालय विभो ॥ ५ ॥
घटो वा मृत्पिण्डोऽपि, अणुरपि च, धूमोऽग्निरचलः,
पटो वा तन्तुर्वा, परिहरति किं घोरशमनम् ।
वृथा कण्ठक्षोभं, वहसि तरसा, तर्कवचसा,
पदाम्भोजं शम्भोर्भज, परमसौख्यं व्रज सुधीः ॥ ६ ॥
मनस्ते पादाब्जे निवसतु, वचः स्तोत्रफणितौ,
करौ चाभ्यर्चायां, श्रुतिरपि कथाकर्णनविधौ ।
तव ध्याने बुद्धि:, नयनयुगलं मूर्तिविभवे,
परग्रन्थान् कैर्वा, परमशिव, जाने परमतः ॥ ७ ॥
यथा बुद्धिः शुक्तौ रजतमिति, काचाश्मनि मणि:,
जले पैष्टे क्षीरं भवति, मृगतृष्णासु सलिलम् ।
तथा देवभ्रान्त्या भजति, भवदन्यं जडजन:,
महादेवेशं त्वां, मनसि च, न मत्वा पशुपते ॥ ८ ॥
गभीरे कासारे विशति, विजने घोरविपिने,
विशाले शैले च भ्रमति, कुसुमार्थं जडमतिः ।
समर्प्यैकं चेतः सरसिजं, उमानाथ भवते,
सुखेनावस्थातुं, जन इह न जानाति किमहो ॥ ९ ॥
नरत्वं, देवत्वं, नगवनमृगत्वं, मशकता,
पशुत्वं, कीटत्वं भवतु, विहगत्वादि जननम् ।
सदा, त्वत्पादाब्जस्मरणपरमानन्दलहरी-,
विहारासक्तं चेत्, हृदयमिह, किं तेन वपुषा ॥ १० ॥
वटुर्वा, गेही वा, यतिरपि जटी वा तदितरो,
नरो वा यः कश्चित्, भवतु भव, किं तेन भवति ।
यदीयं हृत्पद्मं, यदि भवदधीनं पशुपते,
तदीयस्त्वं शम्भो भवसि, भवभारं च वहसि ॥ ११ ॥
गुहायां, गेहे वा, बहिरपि वने वाऽद्रिशिखरे,
जले वा वह्नौ वा वसतु, वसतेः किं वद फलम् ।
सदा, यस्यैवान्तःकरणमपि, शम्भो तव पदे
स्थितं चेत्, योगोऽसौ, स च परमयोगी, स च सुखी ॥ १२ ॥
असारे संसारे, निजभजनदूरे जडधिया,
भ्रमन्तं मामन्धं, परमकृपया पातुमुचितम् ।
मदन्यः, को दीन:, तव कृपणरक्षातिनिपुण:,
त्वदन्यः को वा मे, त्रिजगति शरण्यः, पशुपते ॥ १३ ॥
प्रभुस्त्वं दीनानां खलु, परमबन्धुः पशुपते,
प्रमुख्योऽहं तेषामपि, किमुत बन्धुत्वमनयोः ।
त्वयैव क्षन्तव्याः, शिव, मदपराधाश्च सकलाः,
प्रयत्नात्कर्तव्यं, मदवनं, इयं बन्धुसरणिः ॥ १४ ॥
उपेक्षा नो चेत्, किं न हरसि, भवद्ध्यानविमुखां,
दुराशाभूयिष्ठां, विधिलिपिं, अशक्तो यदि भवान् ।
शिरस्तद्वैधात्रं, न नखलु सुवृत्तं पशुपते,
कथं वा निर्यत्नं, करनखमुखेनैव लुलितम् ॥ १५ ॥
विरिञ्चिर्दीर्घायुर्भवतु, भवता तत्परशिर-
श्चतुष्कं संरक्ष्यं, स खलु भुवि दैन्यं लिखितवान् ।
विचारः को वा, मां विशद कृपया पाति शिव, ते
कटाक्षव्यापारः, स्वयमपि च दीनावनपरः ॥ १६ ॥
फलाद्वा पुण्यानां, मयि करुणया वा त्वयि विभो,
प्रसन्नेऽपि स्वामिन्, भवदमलपादाब्जयुगलम् ।
कथं पश्येयं, मां स्थगयति, नमः सम्भ्रमजुषां,
निलिम्पानां श्रेणि:, निजकनकमाणिक्यमकुटैः ॥ १७ ॥
त्वमेको लोकानां परमफलद:, दिव्यपदवीं
वहन्तस्त्वन्मूलां, पुनरपि भजन्ते हरिमुखाः ।
कियद्वा दाक्षिण्यं तव शिव, मदाशा च कियती,
कदा वा मद्रक्षां वहसि, करुणापूरितदृशा ॥ १८ ॥
दुराशाभूयिष्ठे, दुरधिपगृहद्वारघटके,
दुरन्ते संसारे, दुरितनिलये दुःखजनके ।
मदायासं किं न व्यपनयसि, कस्योपकृतये,
वदेयं प्रीतिश्चेत्, तव शिव, कृतार्थाः खलु वयम् ॥ १९ ॥
सदा मोहाटव्यां चरति, युवतीनां कुचगिरौ
नटति, आशाशाखासु अटति, झटिति स्वैरमभितः ।
कपालिन् भिक्षो, मे हृदयकपिमत्यन्तचपलं,
दृढं भक्त्या बद्ध्वा, शिव, भवदधीनं कुरु विभो ॥ २० ॥
धृतिस्तम्भाधारां, दृढगुणनिबद्धां सगमनां,
विचित्रां पद्माढ्यां, प्रतिदिवससन्मार्गघटिताम् ।
स्मरारे, मच्चेतःस्फुटपटकुटीं प्राप्य विशदां,
जय स्वामिन्, शक्त्या सह, शिवगणैः सेवित विभो ॥ २१ ॥
प्रलोभाद्यै:, अर्थाहरणपरतन्त्रो धनिगृहे,
प्रवेशोद्युक्तस्सन्, भ्रमति बहुधा, तस्करपते ।
इमं चेतश्चोरं, कथमिह सहे, शङ्कर विभो,
तवाधीनं कृत्वा, मयि निरपराधे कुरु कृपाम् ॥ २२ ॥
करोमि त्वत्पूजां, सपदि सुखदो मे भव विभो,
विधित्वं विष्णुत्वं दिशसि खलु, तस्याः फलमिति ।
पुनश्च त्वां द्रष्टुं, दिवि भुवि वहन् पक्षिमृगतां,
अदृष्ट्वा तत्खेदं, कथमिह सहे, शङ्कर विभो ॥ २३ ॥
कदा वा कैलासे, कनकमणिसौधे सहगणै:,
वसन् शम्भोरग्रे, स्फुटघटितमूर्धाञ्जलिपुटः ।
विभो साम्ब स्वामिन्, परमशिव पाहीति निगदन्,
विधातॄणां कल्पान्, क्षणमिव विनेष्यामि सुखतः ॥ २४ ॥
स्तवैर्ब्रह्मादीनां, जयजयवचोभिर्नियमिनां,
गणानां केलीभि:, मदकलमहोक्षस्य ककुदि ।
स्थितं नीलग्रीवं, त्रिनयनं, उमाश्लिष्टवपुषं,
कदा त्वां पश्येयं, करधृतमृगं, खण्डपरशुम् ॥ २५ ॥
कदा वा त्वां दृष्ट्वा, गिरिश, तव भव्याङ्घ्रियुगलं,
गृहीत्वा हस्ताभ्यां, शिरसि, नयने, वक्षसि, वहन् ।
समाश्लिष्य, आघ्राय स्फुटजलजगन्धान् परिमलान,
अलभ्यां ब्रह्माद्यै:, मुदमनुभविष्यामि हृदये ॥ २६ ॥
करस्थे हेमाद्रौ गिरिश, निकटस्थे धनपतौ,
गृहस्थे, स्वर्भूजाऽमर,सुरभिचिन्तामणिगणे ।
शिरस्थे शीतांशौ, चरणयुगलस्थे अखिलशुभे,
कमर्थं दास्येऽहं, भवतु भवदर्थं मम मनः ॥ २७ ॥
सारूप्यं तव पूजने, शिव महादेवेति सङ्कीर्तने
सामीप्यं, शिवभक्तिधुर्यजनता,साङ्गत्यसम्भाषणे ।
सालोक्यं च, चराचरात्मकतनुध्याने भवानीपते
सायुज्यं, मम सिद्धमत्र भवति, स्वामिन्, कृतार्थोऽस्म्यहम् ॥ २८ ॥
त्वत्पादाम्बुजमर्चयामि परमं, त्वां चिन्तयाम्यन्वहं,
त्वामीशं शरणं व्रजामि, वचसा त्वामेव याचे विभो ।
वीक्षां मे दिश चाक्षुषीं सकरुणां, दिव्यैश्चिरं प्रार्थितां,
शम्भो, लोकगुरो, मदीयमनसः सौख्योपदेशं कुरु ॥ २९ ॥
वस्त्रोद्धूतविधौ सहस्रकरता, पुष्पार्चने विष्णुता,
गन्धे गन्धवहात्मता, अन्नपचने बर्हिर्मुखाध्यक्षता ।
पात्रे काञ्चनगर्भतास्ति मयि चेत्, बालेन्दुचूडामणे,
शुश्रूषां करवाणि ते पशुपते, स्वामिन्, त्रिलोकीगुरो ॥ ३० ॥
नालं वा परमोपकारकमिदं तु, एकं पशूनां पते,
पश्यन् कुक्षिगतान् चराचरगणान्, बाह्यस्थितान् रक्षितुम् ।
सर्वामर्त्यपलायनौषधं, अतिज्वालाकरं भीकरं,
निक्षिप्तं गरलं गले, न गिलितं, नोद्गीर्णमेव त्वया ॥ ३१ ॥
ज्वालोग्रः सकलामरातिभयदः, क्ष्वेलः कथं वा त्वया
दृष्टः, किं च करे धृतः, करतले किं पक्वजम्बूफलम् ।
जिह्वायां निहितश्च सिद्धघुटिका वा, कण्ठदेशे भृतः,
किं ते नीलमणिर्विभूषणमयं, शम्भो, महात्मन् वद ॥ ३२ ॥
नालं वा सकृदेव देव, भवतः सेवा नतिर्वा नुतिः,
पूजा वा स्मरणं कथाश्रवणमपि, आलोकनं मादृशाम् ।
स्वामिन्, अस्थिरदेवता अनुसरण आयासेन, किं लभ्यते,
का वा मुक्ति:, इतः कुतो भवति चेत्, किं प्रार्थनीयं तदा ॥ ३३ ॥
किं ब्रूमस्तव साहसं पशुपते, कस्यास्ति शम्भो, भव-
द्धैर्यं च, ईदृशमात्मनः स्थितिरियं च, अन्यैः कथं लभ्यते ।
भ्रश्यद्देवगणं, त्रसन्मुनिगणं, नश्यत्प्रपञ्चं लयं,
पश्यन्निर्भय एक एव विहरति, आनन्दसान्द्रो भवान् ॥ ३४ ॥
3 replies on “சிவானந்தலஹரி 1 முதல் 34 ஸ்லோகங்கள் ஒலிப்பதிவு”
மிகவும் இனிமையாக ஓதியி௫க்கிறீர்கள். அ௫மை.


Awesome.. thank you

This is so helpful Anna. Thank you