Categories
Stothra Parayanam Audio shivanandalahari

சிவானந்தலஹரி 35 முதல் 67 ஸ்லோகங்கள் ஒலிப்பதிவு


சிவானந்தலஹரி 35 முதல் 67 ஸ்லோகங்கள் ஒலிப்பதிவு

योगक्षेमधुरन्धरस्य, सकलश्रेयःप्रदोद्योगिन:,

दृष्टादृष्टमतोपदेशकृतिन:, बाह्यान्तरव्यापिनः ।

सर्वज्ञस्य, दयाकरस्य, भवतः किं वेदितव्यं मया,

शम्भो, त्वं परमान्तरङ्ग इति मे, चित्ते स्मराम्यन्वहम् ॥ ३५ ॥

 

भक्तो भक्तिगुणावृते, मुदमृतापूर्णे, प्रसन्ने मनः-

कुम्भे, साम्ब, तवाङ्घ्रिपल्लवयुगं, संस्थाप्य संवित्फलम् ।

सत्वं मन्त्रमुदीरयन्, निजशरीरागारशुद्धिं वहन्,

पुण्याहं प्रकटीकरोमि, रुचिरं कल्याणमापादयन् ॥ ३६ ॥

 

आम्नायाम्बुधिमादरेण, सुमनस्सङ्घाः, समुद्यन्मनो

मन्थानं, दृढभक्तिरज्जुसहितं कृत्वा, मथित्वा ततः ।

सोमं कल्पतरुं सुपर्वसुरभिं चिन्तामणिं, धीमतां,

नित्यानन्दसुधां, निरन्तररमासौभाग्यं, आतन्वते ॥ ३७ ॥

 

प्राक्पुण्याचलमार्गदर्शितसुधामूर्तिः, प्रसन्नः शिवः,

सोमः, सद्गुणसेवितो मृगधरः, पूर्णस्तमोमोचकः ।

चेतः पुष्करलक्षितो भवति चेत्, आनन्दपाथोनिधिः,

प्रागल्भ्येन विजृम्भते, सुमनसां वृत्तिस्तदा जायते ॥ ३८ ॥

 

धर्मो मे चतुरङ्घ्रिकः सुचरितः, पापं विनाशं गतं,

कामक्रोधमदादयो विगलिताः, कालाः सुखाविष्कृताः ।

ज्ञानानन्दमहौषधिः सुफलिता, कैवल्यनाथे सदा,

मान्ये, मानसपुण्डरीकनगरे, राजावतंसे स्थिते ॥ ३९ ॥

 

धीयन्त्रेण वचोघटेन, कविताकुल्योपकुल्याक्रमै:,

आनीतैश्च, सदाशिवस्य चरिताम्भोराशिदिव्यामृतैः ।

हृत्केदारयुताश्च भक्तिकलमाः, साफल्यमातन्वते,

दुर्भिक्षान् मम सेवकस्य भगवन्, विश्वेश, भीतिः कुतः ॥ ४० ॥

 

पापोत्पातविमोचनाय, रुचिरैश्वर्याय, मृत्युञ्जय,

स्तोत्रध्याननतिप्रदक्षिणसपर्यालोकनाकर्णने ।

जिह्वाचित्तशिरोङ्घ्रिहस्तनयनश्रोत्रैरहं प्रार्थित:,

मामाज्ञापय, तन्निरूपय मुहु: मां, एव मा मेऽवचः ॥ ४१ ॥

 

गाम्भीर्यं परिखापदं, घनधृतिः प्राकार:, उद्यद्गुण-

स्तोमश्चाप्तबलं, घनेन्द्रियचयो द्वाराणि देहे स्थितः ।

विद्यावस्तुसमृद्धि:, इत्यखिलसामग्रीसमेते सदा,

दुर्गातिप्रियदेव, मामकमनोदुर्गे निवासं कुरु ॥ ४२ ॥

 

मा गच्छ त्वं इतस्ततो गिरिश भो, मय्येव वासं कुरु,

स्वामिन्, आदिकिरात, मामकमनःकान्तारसीमान्तरे ।

वर्तन्ते बहुशो मृगा:, मदजुषो मात्सर्यमोहादय:,

तान् हत्वा, मृगयाविनोदरुचितालाभं च, सम्प्राप्स्यसि ॥ ४३ ॥

 

करलग्नमृगः, करीन्द्रभङ्ग:, घनशार्दूलविखण्डन:, अस्तजन्तुः ।

गिरिशो विशदाकृतिश्च, चेतः कुहरे पञ्चमुखोस्ति, मे कुतो भीः ॥ ४४ ॥

 

छन्दःशाखिशिखान्वितै:, द्विजवरैः संसेविते, शाश्वते,

सौख्यापादिनि, खेदभेदिनि, सुधासारैः फलैर्दीपिते ।

चेतःपक्षिशिखामणे, त्यज वृथासञ्चारमन्यैरलं,

नित्यं, शङ्करपादपद्मयुगलीनीडे, विहारं कुरु ॥ ४५ ॥

 

आकीर्णे नखराजिकान्तिविभवै:, उद्यत्सुधावैभवै:

आधौतेपि च, पद्मरागललिते, हंसव्रजैराश्रिते ।

नित्यं भक्तिवधूगणैश्च, रहसि स्वेच्छाविहारं कुरु,

स्थित्वा मानसराजहंस, गिरिजानाथाङ्घ्रिसौधान्तरे ॥ ४६ ॥

 

शम्भुध्यानवसन्तसङ्गिनि, हृदारामे, अघजीर्णच्छदाः

स्रस्ता:, भक्तिलताच्छटा: विलसिताः, पुण्यप्रवालश्रिताः ।

दीप्यन्ते, गुणकोरका: जपवचःपुष्पाणि, सद्वासना,

ज्ञानानन्दसुधामरन्दलहरी, संवित्फलाभ्युन्नतिः ॥ ४७ ॥

 

नित्यानन्दरसालयं, सुरमुनिस्वान्ताम्बुजाताश्रयं,

स्वच्छं सद्द्विजसेवितं, कलुषहृत्सद्वासनाविष्कृतम् ।

शम्भुध्यानसरोवरं व्रज, मनो हंसावतंस, स्थिरं,

किं, क्षुद्राश्रयपल्वलभ्रमणसञ्जातश्रमं, प्राप्स्यसि ॥ ४८ ॥

 

आनन्दामृतपूरिता, हरपदाम्भोजालवालोद्यता,

स्थैर्योपघ्नमुपेत्य भक्तिलतिका, शाखोपशाखान्विता ।

उच्छैर्मानसकायमानपटलीमाक्रम्य, निष्कल्मषा,

नित्याभीष्टफलप्रदा भवतु मे, सत्कर्मसंवर्धिता ॥ ४९ ॥

 

सन्ध्यारम्भविजृम्भितं, श्रुतिशिरस्थानान्तराधिष्ठितं,

सप्रेमभ्रमराभिरामं, असकृत् सद्वासनाशोभितम् ।

भोगीन्द्राभरणं, समस्तसुमनःपूज्यं, गुणाविष्कृतं,

सेवे श्रीगिरिमल्लिकार्जुनमहालिङ्गं, शिवालिङ्गितम् ॥ ५० ॥

 

भृङ्गीच्छानटनोत्कटः, करिमदग्राही, स्फुरन्माधवा-

ह्लाद:, नादयुत:, महासितवपुः, पञ्चेषुणा चादृतः ।

सत्पक्षः सुमनोवनेषु स पुनः, साक्षान्मदीये, मनो-

राजीवे, भ्रमराधिपो विहरतां, श्रीशैलवासी विभु: ॥ ५१ ॥

 

कारुण्यामृतवर्षिणं, घनविपद्ग्रीष्मच्छिदाकर्मठं,

विद्यासस्यफलोदयाय सुमनःसंसेव्यं, इच्छाकृतिम् ।

नृत्यद्भक्तमयूरं, अद्रिनिलयं, चञ्चज्जटामण्डलं,

शम्भो, वाञ्छति नीलकन्धर, सदा त्वां मे मनश्चातकः ॥ ५२ ॥

 

आकाशेन शिखी, समस्तफणिनां नेत्रा कलापी, नता-

ऽनुग्राहि,प्रणवोपदेशनिनदैः केकीति यो गीयते ।

श्यामां शैलसमुद्भवां, घनरुचिं, दृष्ट्वा नटन्तं मुदा,

वेदान्तोपवने विहाररसिकं, तं नीलकण्ठं भजे ॥ ५३ ॥

 

सन्ध्याघर्मदिनात्यय:, हरिकराघातप्रभूतानक-

ध्वानो वारिदगर्जितं, दिविषदां दृष्टिच्छटा चञ्चला ।

भक्तानां परितोषबाष्पवितति:, वृष्टि:, मयूरी शिवा,

यस्मिन्नुज्ज्वलताण्डवं विजयते, तं नीलकण्ठं भजे ॥ ५४ ॥

 

आद्याय, अमिततेजसे, श्रुतिपदैर्वेद्याय, साध्याय ते,

विद्यानन्दमयात्मने, त्रिजगतः संरक्षणोद्योगिने ।

ध्येयायाखिलयोगिभिः, सुरगणैर्गेयाय, मायाविने,

सम्यक्ताण्डवसम्भ्रमाय, जटिने, सेयं नतिः शम्भवे ॥ ५५ ॥

 

नित्याय, त्रिगुणात्मने, पुरजिते, कात्यायनीश्रेयसे,

सत्याय, आदिकुटुम्बिने, मुनिमनः प्रत्यक्षचिन्मूर्तये ।

मायासृष्टजगत्त्रयाय, सकलाम्नायान्तसञ्चारिणे,

सायं ताण्डवसम्भ्रमाय, जटिने, सेयं नतिः शम्भवे ॥ ५६ ॥

 

नित्यं स्वोदरपोषणाय, सकलानुद्दिश्य वित्ताशया,

व्यर्थं पर्यटनं करोमि, भवतः सेवां न जाने विभो ।

मज्जन्मान्तरपुण्यपाकबलत:, त्वं शर्व, सर्वान्तरस्-

तिष्ठस्येव हि, तेन वा पशुपते, ते रक्षनीयोऽस्म्यहम् ॥ ५७ ॥

 

एको वारिजबान्धवः, क्षितिनभो व्याप्तं तमोमण्डलं

भित्वा, लोचनगोचरोऽपि भवति, त्वं कोटिसूर्यप्रभः ।

वेद्यः किन्न भवसि, अहो घनतरं कीदृग्भवेन्मत्तम:,

तत्सर्वं व्यपनीय, मे पशुपते, साक्षात् प्रसन्नो भव ॥ ५८ ॥

 

हंसः पद्मवनं समिच्छति, यथा नीलाम्बुदं चातकः,

कोकः कोकनदप्रियं, प्रतिदिनं चन्द्रं चकोरस्तथा ।

चेतो वाञ्छति मामकं पशुपते, चिन्मार्गमृग्यं विभो,

गौरीनाथ, भवत्पदाब्जयुगलं कैवल्यसौख्यप्रदम् ॥ ५९ ॥

 

रोधस्तोयहृतः, श्रमेण पथिकश्छायां तरो:, वृष्टित:

भीतः स्वस्थगृहं, गृहस्थमतिथि:, दीनः प्रभुं धार्मिकम् ।

दीपं सन्तमसाकुलश्च, शिखिनं शीतावृत:, त्वं तथा,

चेतः, सर्वभयापहं व्रज सुखं, शम्भोः पदाम्भोरुहम् ॥ ६० ॥

 

अङ्कोलं निजबीजसन्तति:, अयस्कान्तोपलं सूचिका,

साध्वी नैजविभुं, लता क्षितिरुहं, सिन्धुः सरिद्वल्लभम् ।

प्राप्नोतीह यथा तथा, पशुपतेः पादारविन्दद्वयं,

चेतोवृत्तिरुपेत्य तिष्ठति सदा, सा भक्तिरित्युच्यते ॥ ६१ ॥

 

आनन्दाश्रुभि: आतनोति पुलकं, नैर्मल्यतच्छादनं,

वाचा शङ्खमुखे स्थितैश्च, जठरापूर्तिं चरित्रामृतैः ।

रुद्राक्षैर्भसितेन देव वपुषो रक्षां, भवद्भावना-

पर्यङ्के विनिवेश्य, भक्तिजननी, भक्तार्भकं रक्षति ॥ ६२ ॥

 

मार्गावर्तितपादुका, पशुपतेरङ्गस्य कूर्चायते,

गण्डूषाम्बुनिषेचनं, पुररिपोर्दिव्याभिषेकायते ।

किञ्चिद्भक्षितमांसशेषकबलं, नव्योपहारायते,

भक्तिः किं न करोति, अहो, वनचर: भक्तावतंसायते ॥ ६३॥

 

वक्षस्ताडनमन्तकस्य, कठिनापस्मारसंमर्दनं,

भूभृत्पर्यटनं, नमत्सुरशिरःकोटीरसङ्घर्षणम् ।

कर्मेदं मृदुलस्य तावकपदद्वन्द्वस्य, गौरीपते,

मच्चेतोमणिपादुकाविहरणं, शम्भो, सदाङ्गीकुरु ॥ ६४ ॥

 

वक्षस्ताडनशङ्कया विचलितो वैवस्वत:, निर्जराः,

कोटीरोज्ज्वलरत्नदीपकलिकानीराजनं कुर्वते ।

दृष्ट्वा मुक्तिवधूस्तनोति निभृताश्लेषं, भवानीपते,

यच्चेतस्तव पादपद्मभजनं, तस्येह किं दुर्लभम् ॥ ६५ ॥

 

क्रीडार्थं सृजसि प्रपञ्चमखिलं, क्रीडामृगास्ते जनाः,

यत्कर्माचरितं मया च, भवतः प्रीत्यै भवत्येव तत् ।

शम्भो, स्वस्य कुतूहलस्य करणं, मच्चेष्टितं निश्चितं,

तस्मान्मामकरक्षणं पशुपते, कर्तव्यमेव त्वया ॥ ६६ ॥

 

बहुविधपरितोषबाष्पपूर-, स्फुटपुलकाङ्कितचारुभोगभूमिम् ।

चिरपदफलकाङ्क्षिसेव्यमानां, परमसदाशिवभावनां प्रपद्ये ॥ ६७ ॥

Series Navigation<< சிவானந்தலஹரி 1 முதல் 34 ஸ்லோகங்கள் ஒலிப்பதிவுசிவானந்தலஹரி 68 முதல் 100 ஸ்லோகங்கள் ஒலிப்பதிவு >>

Leave a Reply

This site uses Akismet to reduce spam. Learn how your comment data is processed.