Categories
Narayaneeyam

நாராயணீயம் எண்பத்தி நான்காவது தசகம் ஒலிப்பதிவு; Narayaneeyam 84th Dashakam audio mp3

நாராயணீயம் எண்பத்தி நான்காவது தசகம் ஒலிப்பதிவு; Narayaneeyam 84th Dashakam audio mp3
Have given the 84th dashakam lyrics below, the way Govinda Damodara Swamigal splits while chanting. I have also attempted to chant that way in the recording above.

श्रीमन्नारायणीये चतुरशीतितमं दशकम्

क्वचिदथ तपनोपरागकाले, पुरि निदधत्, कृतवर्मकामसूनू ।
यदुकुलमहिलावृत: सुतीर्थं, समुपगतोऽसि, समन्तपञ्चकाख्यम् ॥ १ ॥

बहुतरजनताहिताय तत्र, त्वमपि पुनन्, विनिमज्य तीर्थतोयम् ।
द्विजगणपरिमुक्तवित्तराशि:, सममिलथा:, कुरुपाण्डवादिमित्रै: ॥ २ ॥

तव खलु दयिताजनै: समेता, द्रुपदसुता, त्वयि, गाढभक्तिभारा ।
तदुदितभवदाहृतिप्रकारै:, अतिमुमुदे समं, अन्यभामिनीभि: ॥ ३ ॥

तदनु च भगवन्, निरीक्ष्य गोपान्, अतिकुतुकात्, उपगम्य मानयित्वा ।
चिरतरविरहातुराङ्गरेखा:, पशुपवधू:, सरसं, त्वमन्वयासी: ॥ ४ ॥

सपदि च भवदीक्षणोत्सवेन, प्रमुषितमानहृदां, नितम्बिनीनाम् ।
अतिरसपरिमुक्तकञ्चुलीके, परिचयहृद्यतरे, कुचे न्यलैषी: ॥ ५ ॥

रिपुजनकलहै:, पुन: पुनर्मे, समुपगतै:, इयती विलम्बनाऽभूत् ।
इति कृतपरिरम्भणे, त्वयि द्राक्, अतिविवशा खलु, राधिका निलिल्ये ॥ ६ ॥

अपगतविरहव्यथास्तदा ता:, रहसि विधाय, ददाथ तत्वबोधम् ।
परमसुखचिदात्मकोऽहमात्मेति, उदयतु व:, स्फुटमेव चेतसीति ॥ ७ ॥

सुखरसपरिमिश्रितो वियोग:, किमपि पुराऽभवत्, उद्धवोपदेशै: ।
समभवत्, अमुत: परं तु तासां, परमसुखैक्यमयी, भवद्विचिन्ता ॥ ८ ॥

मुनिवरनिवहै:, तवाथ पित्रा, दुरितशमाय, शुभानि पृच्छ्यमानै: ।
त्वयि सति किमिदं, शुभान्तरैरिति, उरु हसितैरपि, याजितस्तदाऽसौ ॥ ९ ॥

सुमहति यजने, वितायमाने, प्रमुदितमित्रजने, सहैव गोपा: ।
यदुजनमहिता:, त्रिमासमात्रं, भवदनुषङ्गरसं, पुरेव भेजु : ॥ १० ॥

व्यपगमसमये, समेत्य राधां, दृढमुपगूह्य, निरीक्ष्य वीतखेदाम् ।
प्रमुदितहृदय: पुरं प्रयात:, पवनपुरेश्वर, पाहि मां गदेभ्य: ॥ ११ ॥

ॐ तत्सदिति श्रीमन्नारायणीये चतुरशीतितमं दशकं समाप्तम् |

श्री हरये नम: | रमा रमण गोविन्द, गोविन्द | श्रीकृष्णार्पणमस्तु |

If you prefer regular lyrics it can be found here – Narayaneeyam 84th dashakam.

Series Navigation<< நாராயணீயம் எண்பத்தி மூன்றாவது தசகம் ஒலிப்பதிவு; Narayaneeyam 83rd Dashakam audio mp3நாராயணீயம் எண்பத்தி ஐந்தாவது தசகம் ஒலிப்பதிவு; Narayaneeyam 85th Dashakam audio mp3 >>

Leave a Reply

This site uses Akismet to reduce spam. Learn how your comment data is processed.