Here is a PDF with all 68 sargams of Srimad Sundara kandam with dhyana slokams, mangala slokams and Srirama pattabhishekam sargam (in samskritham), the way Govinda Damodara Swamigal did parayanam.
ஹேரம்பே ச குஹே ச
மந்தஸ்மித சதகம் 75வது ஸ்லோகம் பொருளுரை – ஹேரம்பே ச குஹே ச
हेरम्बे च गुहे च हर्षभरितं वात्सल्यमङ्कूरयत्
मारद्रोहिणि पूरुषे सहभुवं प्रेमाङ्कुरं व्यञ्जयत् ।
आनम्रेषु जनेषु पूर्णकरुणावैदग्ध्यमुत्तालयत्
कामाक्षि स्मितमञ्जसा तव कथङ्कारं मया कथ्यते ॥
ஸ்துதி சதகம் 54வது ஸ்லோகம் பொருளுரை – அம்மா, என் துக்க பாரத்தை போக்க வேண்டும்
घनश्यामान्कामान्तकमहिषि कामाक्षि मधुरान्
दृशां पातानेतानमृतजलशीताननुपमान् ।
भवोत्पाते भीते मयि वितर जाते दृढभवन्
मनश्शोके मूके हिमगिरिपताके करुणया ॥
சங்கர பகவத்பாதர் அருளிய லலிதா பஞ்சரத்ன ஸ்தோத்ரம் ஒலிப்பதிவு
प्रातः स्मरामि ललितावदनारविन्दं
विम्बाधरं पृथुलमौक्तिकशोभिनासम् ।
आकर्णदीर्घनयनं मणिकुण्डलाढ्यं
मन्दस्मितं मृगमदोज्ज्वलफालदेशम् ॥१॥
प्रातर्भजामि ललिताभुजकल्पवल्लीं
रत्नाङ्गुलीयलसदङ्गुलिपल्लवाढ्याम् ।
माणिक्यहेमवलयाङ्गदशोभमानां
पुण्ड्रेक्षुचापकुसुमेषुसृणिर्दधानाम् ॥२॥
அப்பைய தீக்ஷிதர் அருளிய மார்கபந்து ஸ்தோத்ரம் ஒலிப்பதிவு
शंभो महादेव देव
शिव शंभो महादेव देवेश शंभो
शंभो महादेव देव
फालावनम्रत्किरीटं फालनेत्रार्चिषा दग्ध पञ्चेषुकीटम् |
शूलाहतारातिकूटं शुद्दमर्धेन्दुचूडं भजे मार्गबन्धुम् ||
शंभो महादेव देव
शिव शंभो महादेव देवेश शंभो
शंभो महादेव देव
அஜாமிளோபாக்யானம்
மந்தஸ்மித சதகம் 31வது ஸ்லோகம் பொருளுரை – மந்தஸ்மிதம் எங்கள் மனத்தை குளிரப் பண்ணட்டும்
चेतः शीतलयन्तु नः पशुपतेरानन्दजीवातवो
नम्राणां नयनाध्वसीमसु शरच्चन्द्रातपोपक्रमाः ।
संसाराख्यसरोरुहाकरखलीकारे तुषारोत्कराः
कामाक्षि स्मरकीर्तिबीजनिकरास्त्वन्मन्दहासाङ्कुराः ॥



